Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh
Catalog link: https://jainqq.org/explore/020613/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ।। कोबातीर्थमंडन श्री महावीरस्वामिने नमः ।। ।। अनंतलब्धिनिधान श्री गौतमस्वामिने नमः ।। ।। योगनिष्ठ आचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः ॥ ।। गणधर भगवंत श्री सुधर्मास्वामिने नमः ।। ॥चारित्रचूडामणि आचार्य श्रीमद् कैलाससागरसूरीश्वरेभ्यो नमः ।। आचार्य श्री कैलाससागरसूरिज्ञानमंदिर पुनितप्रेरणा व आशीर्वाद राष्ट्रसंत श्रुतोद्धारक आचार्यदेव श्रीमत् पद्मसागरसूरीश्वरजी म. सा. जैन मुद्रित ग्रंथ स्केनिंग प्रकल्प ग्रंथांक:१ न आराधना महावीर कोबा. अमृत अमृतं तु विद्या तु श्री महावीर जैन आराधना केन्द्र शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-३८२००७ (गुजरात) (079) 23276252, 23276204 फेक्स : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर त्रण बंगला, टोलकनगर परिवार डाइनिंग हॉल की गली में पालडी, अहमदाबाद - ३८०००७ (079)26582355 For Private And Personal Page #2 --------------------------------------------------------------------------  Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir आपस्तंबा-बहूनिवायुष्कामस्येति । हेमाद्रौभरद्वाजः-दक्षिणंबाहुमुद्धृत्यवामस्कंधेनिवेशितम् । यज्ञोपवीतमित्युक्तंदैवकार्येषुश स्यते । कंठावलंबितंचैवब्रह्मसूत्रयदाभवेत् । तन्निवीतमितिख्यातंशस्तकर्मणिमानुषे । उत्क्षिप्तेवामबाहौतुदक्षिणस्कंधमाश्रितम् । प्राचीनावीत मित्युक्तपित्र्येष्वेवकर्मसु । कृष्णभट्टीयेऽत्रिः-ऋषितर्पणचंडालभाषणेशववाहने । विण्मूत्रोत्सर्जनेस्त्रीणांरतिसंगेनिवीतयः । देवल:सकृचोद्धरणात्तस्यप्रायश्चित्तीयतेद्विजः । आशार्के—मंत्रन्यस्तोपवीतंयन्नोद्धरेत्तत्कदाचन । मोहाद्विजस्तदुद्धृत्यपुनर्मत्रेणधारयेत् । हेमा / द्रौभृगुः-मंत्रपूतंस्थितंकार्येयस्माद्यज्ञोपवीतकम् । नोत्तारयेत्ततःश्राज्ञोयइच्छेच्छ्यआत्मनः । देहस्थमेवतत्क्षाल्यमुत्तायैनकदाचन । कृष्ण भट्टीयेआचारचंद्रोदयेचभृगुः-चैत्रोमैत्रःकठःकण्वश्चरकोवाजसेनकः । कंठादुत्तीर्यसूत्रंतुकुर्याद्वैक्षालनंद्विजः । बढ़चःसामगश्चैवयश्चा न्योयाजुषस्तथा । कंठादुत्तार्यसूत्रंतुपुनःसंस्कारमर्हति । अभ्यंगेचोदधिस्त्रानेमातापित्रोःक्षयेहनि । कंठादुत्तार्यसूत्रंतुकुर्याद्वैक्षालनंद्विजः । श्राद्धा लोकेयमः-श्राद्धेधावनकालेचतैलाभ्यंगादिकर्मणि । अत्रकायादहिःकुर्यान्नान्यत्रेत्यब्रवीन्मनुः । अपरार्के-उपानहोचवासश्चधृतमन्यै न नधारयेत् । उपवीतमलंकारंछकरकमेवच । टोडरानंदेगौतमः-उपानद्वस्नेतुकृतनिर्णेजनेआपदिधार्यइति । मनुः-मेखलामजिनंदंडमु पवीतंचनित्यशः । अप्सुप्रास्यविनष्टानिगृहीतान्यानिमंत्रतः । हारीत:-मनोव्रतपतीभिश्चतस्रआज्याहुतीर्तुत्वापुनर्यथार्थप्रतीयादिति ।। यथार्थप्रतीयात् उपनयनोक्तमार्गेणसमंत्रकंधारयेदित्यर्थः ॥ ॥ स्कंधावरोहणेप्रायश्चित्तमुक्तंभृगुणाधर्मप्रकाशे-स्कंधावरोहणे यज्ञसूत्रेत्रिःप्राणसंयमः। षट्कूर्परगतेतस्मिन्दूिषटुंमणिबंधके । वामहस्तव्यतीतेतुतत्त्यक्त्वाधारयेन्नवम् । तस्माद्यज्ञोपवीतस्यचलनंनकदाचनेति प्रायश्चित्तंसर्वोपवीतनाशे॥ ॥कात्यायनवाक्येपूर्वार्धेपुरुषार्थःशिखाबंधउक्तः । उत्तरार्धेतस्यकर्मार्थतोक्ता। प्रायश्चित्तद्वयार्थमनृतवदनवर्जनव 'तुशिखाबंधद्वयंउपवीतेऽपिभेदापत्तेरित्युक्तंप्रयोगरत्नेपितामहचरणैः । वर्धमानोप्येवम् । एतेनप्रतिकर्मशिखाबंधोपास्तः । या For Private And Personal Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir बाचाररत्नं परिभाषा. तुस्नानकालेशिखाबंधोक्तिःसादैवान्मुक्तशिखस्यशिखाबंधार्थनतुसतीमपिशिखांमुक्त्वापुनर्बधनीयेत्येतदर्थमित्याचारादर्शः। शुद्रस्यत्वनिय || ता:केशवेषाइतिवसिष्ठोक्तेःशिखाविकल्पः । सचसदसच्छूद्रविषयत्वेनव्यवस्थितइतिशिखाबंधेपिविकल्पइतिशुद्राचारशिरोमणिः । कौमुद्यांतुकर्मकालेशूद्रस्यनशिखाबंधनियमइत्युक्तम् । सर्वेषांशिरसिक्वचिकेशसत्वेतत्रैवशिखाबंधः । सशिखवपनेनखल्वाटत्वादिनावासर्वथा कशाभोवकौशीशिखाब्रह्मग्रंथियुतादक्षिणकर्णेस्थाप्येतिदिवोदासः । तथाचाचारचंद्रोदयेकाठकगृह्य-अथचेत्रमादानशिखास्यात्त दाकौशींशिखांब्रह्मग्रंथियुतांदक्षिणकर्णेनिदध्यादिति । शिखाभिन्नकेशानामपिकर्मकालेबंधः । मुक्तकेशैर्नकर्तव्यंप्रेतस्त्रानंविनाक्कचित् । स्वानं दानंजपहोममुक्तकेशोनकारयेदितिवृद्धवसिष्ठोक्तेः । नचपूर्वार्धेप्रेतस्नानान्यस्त्रानएवमुक्तकेशनिषेधः । उत्तरार्धेस्नानपदवैयर्थ्यापत्तेः । स्नाने तदनुवादेदानादौतद्विधौवैरूप्यापत्तेः उत्तरार्धेएवसर्वत्रतन्निषेधेवाक्यभेदापत्तेःपूर्वाधवैयापत्तेश्च । नचप्रेतस्नानपर्युदासार्थपूर्वार्धे । आद्यपाद वैयर्थ्यापत्तेः । तेनोत्तरार्धेकवाक्यतया प्रेतस्नानान्यकर्ममात्रेमुक्तकेशनिषेधः । नचोत्तरार्धवैयर्थ्यम् । सर्वकर्मप्राप्त्यर्थत्वात् । नचकेशपदंशिखा सा परम् । लक्षणायांमानाभावात् । मुक्तकेशइत्यत्रापितथापत्तेश्च ॥ ॥ उत्तरीयमप्यधिकारिविशेषणम् । सोत्तरीयस्ततःकुर्यात्सर्वकर्माणि भावितइतिब्रह्मांडात् । यत्तु कर्तव्यमुत्तरवासःपंचखेतेषुकर्मसु । स्वाध्यायोत्सर्गदानेषुभोजनाचमनेतथेतिबौधायनोक्तौपंचग्रहणान क्यप्रसंगानसर्वत्रवस्त्रद्वयनियमइति । तन्न । सर्वत्वस्यानुपसंहार्यत्वात् । अतःसर्वत्रवस्त्रद्वयनियमइतिमाधवः ॥ ॥ आचमनमप्यधि कारिविशेषणम् । देवार्चनादिकार्याणितथागुर्व भिवादनम् । कुतिसम्यगाचम्यप्रयतोपिसदाद्विजइतिमार्कडेयात् । यःक्रियाकुरुतेमोहाद नाचम्येहनास्तिकः। भवंतिहिवृथातस्यक्रिया:सर्वानसंशयइतिवर्धमानपरिभाषायांवायुपुराणाच ॥ ॥प्राणायामोपि-प्राणानाय म्यकुर्वीतसर्वकर्माणिसंयतइतिवृद्धमनूक्तेः । प्रयोगपारिजातेसंग्रह-देवार्चनेजपेहोमेसंध्ययोःश्राद्धकर्मणि । यागेदानेव्रतेस्नानेष INI For Private And Personal Page #5 -------------------------------------------------------------------------- ________________ Shri Mahnisi Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagiranmandir णायामात्रयस्त्रयः। प्रणवोपि-त्रिमात्रस्तुप्रयोक्तव्यःकारमेषुसर्वतइतिस्मृतेः । सर्वतइतिसार्वविभक्तिकस्तसिः। अनोंकृत्यकृतंसर्वनभवेत्सि द्धिकारकमितिशांतिहेमाद्रौयोगियाज्ञवल्क्योक्तेश्च ॥ ॥ विद्वत्तापि-नह्यविद्वान्विहितोस्तिहि विदुषएवकर्मण्यधिकारात् ॥ ॥ आपछंदोदैवतंचविनियोगस्तथैवच । ब्राह्मणेनप्रयत्नेनवेदितव्यंविपश्चिता । अविदित्वातुयःकुर्याद्याजनाध्यापनंजपम् । होममंतर्जलादीनि तस्वचाल्पफलंभवेदितितत्रैवतदुक्तेश्च-मंत्रार्थज्ञोजपन्जप्यंकुर्वन्नध्ययनंद्विजः । स्वर्गलोकमवाप्नोतिनरकंतुविपर्ययेइतिप्रयोगपारिजातव्या सोक्तेः । अविदित्वामुनिछंदोदैवतंयोगमेवच । योऽध्यापयेद्यजेद्वापिपापीयान्जायतेहिसः । ब्राह्मणंविनियोगचछंदआर्षचदैवतम् । अज्ञात्वा |पंचयोमंत्रेनसतत्फलमश्नुतइतिचंद्रिकायांव्यासोक्तेश्च । अयमेवऋष्यादिस्मरणक्रमः। यत्तुसर्वानुक्रमेऋषिदैवतच्छंदांस्यनुक्रमिष्या मोनह्येतज्ज्ञानमृतेश्रौतस्मातकर्मप्रसिद्धिरिति तदृग्वेदिपरम् । अथऋग्वेदाम्नायेशाकलकइत्युपक्रमात् । कृष्णभट्टीयेसंग्रहे-नचस्मरे दृषिच्छंदःश्राद्धेवैतानिकेमखे । ब्रह्मयज्ञेचवैतर्हियज्ञतर्पणकर्मणिइति ॥ ॥ कटिसूत्रंगृहस्थेनधार्यम् । कौपीनंकटिसूत्रंचब्रह्मचारीतुधारयेदिति यमोक्तस्यतस्य सर्वेषांचैतदविरोधीतिगौतमीयेगृहस्थादावतिदेशात् । गृहस्थस्यकौपीननिषेधानुपपत्तेश्चेतिकेचित् । तन्न । यत्किंचित्कुरुतेध | मैवैदिकंवाथतांत्रिकम् । कटिबंधेनसंयुक्तंसर्वतन्निष्फलंभवेत्। रौप्यंकासकहैमंपट्टसूत्रकृतंतथा । वर्जयेत्कर्मकालेषुकांचींविप्रोविशेषत इतिसं स्कारप्रयोगपारिजातेगृहस्थधर्मेष्वाश्वलायनोक्तेः। कटिबंधःकटिसूत्रबंधः । प्रकरणादृहस्थस्यैवायंनिषेधः । कर्मकालग्रहादकर्मकाले ननिषेधः । रौप्यादेरेवनिषेधेत्यंतादृष्टार्थत्वापत्तरौर्णादेरपिनिषेधः। श्रुतौ नम्लेच्छितवैनापभाषितवैम्लेच्छोहवाएषयदपशब्दइतितत्कर्मकालपरम् । पर्वाणस्तर्वाणोनामऋषयोबभूवुस्तेपर्वाणस्तर्वाणइतिप्रयोक्तव्येयद्वानस्तद्वानइतिप्रयुंजतयाज्ञपुनःकर्मणिनापभाषतइतिश्रुतेरितिकेचित् । अन्ये तु तेसुराहेलयोहेलयइतिवदंतःपराबभूवुरित्यकर्मकालेपिदोषश्रुतेरकर्मकालेप्यपभाषणेदोषइत्याहुः । पृथ्वीचंद्रोदयेनारदः-आसनेशयने For Private And Personal Page #6 -------------------------------------------------------------------------- ________________ Shri Maha ein Aradhana Kendra आचाररत्नं ॥ ४ ॥ www.kobatirth.org Acharya Shri Kailashsagarpu yanmandir दानेपादुकादंतधावने । पलाशाश्वत्थकौवज्यौंसर्वकुत्सितकर्मसु ॥ ॥ विष्णुः – संकल्प्यचयथाकुर्यात्स्नानदानत्रतादिकम् । अन्यथापुण्य कर्माणिनिष्फलानिभवंतिवै । यथा यथावदित्यर्थः । पुण्येत्युक्तेः शौच भोजनादौदृष्टार्थे नसंकल्पः । काल हेमाद्रावादित्यपुराणे कलिवर्ज्य प्रकरणे - प्रतिमाभ्यर्चनार्थायसंकल्पश्च धर्मकः । वर्ज्यइत्यर्थः । हारीतः — स्मरेत्सर्वत्रकर्मादौ चांद्रसंवत्सरंसदा । गर्गः - तिथिनक्षत्र वारादिसाधनंपुण्यपापयोः । प्रयोगदीपिकायाम् — मासपक्षतिथीनांचनिमित्तानांचसर्वशः । उल्लेखनमकुर्वाणोनतस्यफलमाप्नुयात् । निमित्तपदं मासादिपद विशेषणमितिमैथिलाः । तन्न । संक्रमादिनिमित्तानुल्लेखनापत्तेः । गोपालसिद्धांतस्तु – निमित्त पदमासादिविशे षणमनिमित्तमासाद्यनुल्लेखार्थं । चकाराद्वहणादिग्रहः । यद्वा चः उक्तसमुच्चये । निमित्तपदेननिमित्तत्वावच्छिन्नग्रहइत्याहुः । तदपिन । चद्वयेनवि | शेषणत्वाप्रतीतेः । सर्वशइत्यनेनैवनिमित्तत्वावच्छिन्नग्रहाच्च । एवंच पृथब्यासादिग्रहोऽनिमित्ताद्यर्थोवामासादिशब्दोल्लेखपरोवा । व्यतीपाताद्य | नेकनिमित्तपातेकस्यचिदनुल्लेखेतन्निमित्तंस्नानादिपुनः कार्यमिति हेमाद्रिः । उक्तंच — उद्देशेनहितादर्थ्यविविच्यइति तिथेरौदयिक्याउल्लेखः । यांतिथिंसमनुप्राप्य उदयंयातिभास्करः । सातिथिः सकलाज्ञेयादानाध्ययनकर्मस्वितिवचनात् । व्रतोपवासस्नानादौघटिकै कापियाभवेत् । उदयेसा तिथिर्ब्राह्याविपरीतातुपैतृकइत्यपरार्के भविष्याच्चेतिकेचित् । अन्येतु — कर्मणोयस्ययः कालस्तत्कालव्यापिनीतिथिः । तयाकर्माणिकुर्वी तहासवृद्धीनकारणमितिवाक्यान्नित्यस्नानकालेवर्तमानतिथे रुलेखः । पूर्ववाक्यंतुद्वितीयादियुक्तप्रतिपद्वतादौद्वितीयादावपिप्रतिपदाघुलेखपरं दिनद्वये कर्म कालव्याप्यभावेउदयस्थतिथेः संपूर्णतापरंवेत्याहुः ॥ ॥ नित्यकर्मणामुपात्तदुरितक्षयार्थत्वमितिकेचित् । भट्टसोमेश्वरस्तु सर्वोपात्तक्षयेऽन्यानर्थक्यात्कस्यचित्क्षयेविनिगमकाभावात्तेषांप्रत्यवायपरिहारार्थत्वमाह । प्रयोगपारिजातस्तु — ब्रह्मण्याधायकर्माणिनिः | संगः कामवर्जितः। प्रसन्नेनैवमनसाकुर्वाणोयातितत्पदमिति चंद्रिकायांकौर्माद्रह्मार्पणबुद्ध्यानित्यकर्माणिकार्याणीत्याह । ब्रह्मण्याधानंब्रह्मार्पण वा For Private And Personal परिभाषा - ॥ ४ ॥ Page #7 -------------------------------------------------------------------------- ________________ Shri Mahay Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarri Gyanmandir मितिचंद्रिका । कामवर्जितइत्युक्तेःकाम्यपरतास्यात्तदपितत्रैवोक्तम्-नाहंकर्तासर्वमेतद्ब्रह्मैवकुरुतेसदा । एतद्ब्रह्मार्पणप्रोक्तमृषिमिस्त त्वदर्शिमिः । प्रचेताः ताबूलाभ्यंजनंचैवकांस्यपात्रेचभोजनम् । यतिश्चब्रह्मचारीचविधवाचविवर्जयेत् ॥ ॥ पंचायतनसारेषट् त्रिंशन्मते-खानतर्पणदानेषुतानेगव्यंनदुष्यति । होमेकार्येतथादोहेपाकेचपरिवेषणे । अपरार्केमरीचि:-निंबस्यभक्षणंतैलंतिलैस्त लार्पणमंजनम् । सप्तम्यांनैवकुर्वीतताम्रपात्रेचभोजनम् । भारते-बलिभिक्षातथाघचपिवृणांचतिलोदकम् । ताम्रपाणदातव्यमन्यथाल्प फलंभवेत् । श्राद्धहेमाद्रौपैठीनसिः-लौहानांसीसकायसरीतिशेषाणिपात्राणिचेत्ययज्ञियानि । ब्राह्मे-कृत्वामूत्रपुरीषेचरथ्यामाक्रम्य वापुनः । पादप्रक्षालनंकुर्यात्स्वाध्यायेभोजनेतथा ॥ ॥शाव्यायनिः-दानमाचमनंहोमंभोजनंदेवतार्चनम् । प्रौढपादोनकुर्वीतखा ध्यायंपितृतर्पणम् । इदंसर्वकर्मोपलक्षणम् । प्रौढपादलक्षणंतेनैवोक्तम्-आसनारूढपादोवाजान्वोजिंघयोस्तथा । कृतावसक्थिकोयश्च प्रौढपादःसउच्यते । पादोपरिपाददाताप्रौढपादइतिहरदत्तः। तन्न । नाक्रम्यपादंपादेननचव्यवहितौकरौ । जपेन्नप्रौढपादस्तुनप्रकाशकरः सदेतिस्मृतिरत्नावल्यांपुनःप्रौढपादोक्तेः ॥ ॥ मदनरत्नेवर्धमानपरिभाषायांचवायवीये-दानप्रतिग्रहोहोमोभोजनंबलिरे वच । सांगुष्ठेनसदाकार्यमसुरेभ्योऽन्यथाभवेत् । अंगुलिसंगतांगुष्ठेनेतिहेमाद्रिः । बौधायन:-भोजनंहवनंदानमुपहारःप्रतिग्रहः । बहि र्जानुनकार्याणितद्वदाचमनंस्मृतम् । ज्योतिर्निबंधे-क्षुतस्खलनज़ंभासुनृणामायुःप्रहीयते । तदेतरेणकर्तव्योजीवपूर्वोगुलिध्वनिः । मद |नरत्नेविष्णुपुराणे-जीवेतिक्षुवतोब्रूयांजीवेशुक्रस्रवेपिच ॥ ॥अपरार्केशापातपः-अजाविरेणुसंस्पर्शादायुर्लक्ष्मीश्चहीयते । श्वका कोष्ट्रखरोलूकसूकरग्रामपक्षिणाम् । कृष्णभट्टीये-शूर्पवातोनखाग्रांबुलानवस्त्रंघटोदकम् । मार्जनीरेणुकेशांबुहंतिपुण्यपुराकृतम् । दिवाकृत . १ जीवेत्युक्तःसहेतिच इति पाठः। For Private And Personal Page #8 -------------------------------------------------------------------------- ________________ Shri Mahuvat Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagi yanmandir भाचाररत्नं मितिक्कचित्पाठः । घटोदकंघटस्फोटप्रेतकुंभोदकम् । स्मृतिसारे-अजारजःखररजस्तथासंमार्जनीरजः । दीपमंचकयोश्छायाहंतिपुण्यदि IS परिभाषा. वाकृतम् ॥ ॥हारीतः–समित्पुण्यकुशादीनिश्रोत्रियःस्वयमाहरेत् । शूद्रानीतैःक्रयक्रीतैःकर्मकुर्वन्नजत्यधः । अत्रशूद्रानीतैःक्रयकीतै| | रितिसामानाधिकरण्येनसंबंधः । अन्यथावतनदानेनक्रयत्वाविशेषादारामादेःखयमपिपुष्पाद्याहरणेदोषापत्तेः । कुशष्वप्यवम् । अतोद्विजे भ्यःकुशक्रयेनदोषः । वयमितिशक्तपरम् । तेनैवनियमसिद्धौशूद्राहृतनिषेधानुपपत्तेः । तेनखाशक्तौशिष्यपुत्राद्याहरणेप्यदोषः । श्राद्धहे माद्रौ-जपेहोमेतथादानेखाध्यायेपितृकर्मणि । तत्सर्वनश्यतिक्षिप्रमूर्ध्वपुंडूंविनाकृतम् । स्कांदेकार्तिकमाहात्म्ये-अधौतेनतुवस्त्रे णनित्यांनैमित्तिकी क्रियाम् । कुर्वन्फलंनचाप्नोतिदत्तंभवतिनिष्फलम् । चंद्रिकायांयमः-अभ्युक्षेत्तुप्रयत्नेनप्रातरात्र्युषितोगृहम् । मध्याह्ने चैवसायंचनचानभ्युक्षितेयजेत् । तत्रैवप्रचेताः-वैश्वानरेणयत्किचित्कुरुतेप्रोक्षणंद्विजः । गंगातोयसमंसर्वप्रवदंतिमनीषिणः। भारतेसर्वाणियेषांगांगेयस्तोयैःकार्याणिदेहिनाम् । गांत्यक्त्वामानवाविप्रदिवितिष्ठंतितेजनाः। मार्कडेये-दीपभांडमयीछायाविभीतककुरंटजा । वर्जनीयासदापुत्रयदिजीवितुमिच्छसि । अधोवस्त्रेणयोवायुकुरुतेशिरसिद्विज । स्थालेनचर्मशूर्पाभ्यांसुकृतंतस्यनश्यति । भारते-रक्तंमाल्यं नधार्यस्याच्छुक्लंधार्यतुपंडितैः । वर्जयित्वातुकमलंतथाकुवलयंप्रभो । रक्तंशिरसिधार्यतुतथावानेयमित्यपि । कांचनीयापियामालानसादुष्यतिक हिचित् ॥ ॥ अग्निपुराणे-प्रचारेमैथुनेचैवप्रस्रावेदंतधावने । स्नानेभोजनकालेचषट्सुमौनसमाचरेत् । प्रचारःपुरीपोत्सर्गः । प्रस्रावो मूत्रोत्सर्गः । अत्रविशेषोवक्ष्यते । नागदेवाहिकेंगिरा:-संध्ययोरुभयोर्जप्येभोजनेदंतधावने । पितृकार्येचदैवेचनानेमूत्रपुरीषयोः । गुरूणांसंनिधौदानेयागेचैवविशेषतः । एषुमौनसमातिष्ठन्वर्गमाप्नोतिमानवः । चंद्रोदयेयोगीश्वरः-यदिवाग्यमलोपःस्याजपादिषुकथं ॥५॥ १ वैश्वानरोअजीजनदित्यृक् । जनक For Private And Personal Page #9 -------------------------------------------------------------------------- ________________ Shri Mah Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsa Syanmandir चन । व्याहरेद्वैष्णवमंत्रस्मरेद्वाविष्णुमव्ययम् । छंदोगपरिशिष्टे यत्रदिनियमोनस्याजपहोमादिकर्मसु । तिस्रस्तत्रदिशःप्रोक्ताऐंद्रीसौ म्यपराजिता । तत्रैव-यत्रोपदिश्यतेकर्मकर्तुरंगनकथ्यते । दक्षिणस्तत्रविज्ञेयःकर्मणांपारगःकरः। मनुः-कुत्सितेवामहस्तःस्याइक्षिणःस्या दकुत्सिते । छंदोगपरिशिष्टे-आसीनऊर्ध्वःप्रहोवानियमोयत्रनेदृशः । तदासीनेनकर्तव्यंनप्रहृणनतिष्ठता । श्राद्धदीपकलिकायां विष्णुः-दक्षिणाभिमुखःकर्मचरेपित्र्यंयथाविधि । उत्तराभिमुखोदैवमितिदिनियमःस्मृतः । पित्र्येदक्षिणामुखत्वंबढचेतरपरम् । तेषां पिंडपितृयज्ञप्रकरणेसर्वकर्माणितांदिशमितिसूत्रेपित्र्येआग्नेयीमुखत्वोक्तेः । कात्यायन:-मुख्यकालेयदावश्यकर्मकर्तनशक्यते । गौणका लेपिकर्तव्यंगौणोप्यत्रेदृशोभवेत् । त्रिकांडमंडन:-खकालादुत्तरःकालोगौणःसर्वस्वकर्मणः । उत्तरग्रहान्नपूर्वकालस्यगौणत्वम् । तेनसम स्यपक्षहोमादावल्पद्वादश्यांचमाध्याह्निकस्यचापकर्षे नप्रायश्चित्तम् । उत्तरकालावधिरुक्तोबृहन्नारदीये-दिवोदितानिकर्माणिप्रमादादकृता निवै। यामिन्याःप्रथमंयामयावत्कर्माणिकारयेत् । चंद्रोदयेसंग्रहे-रात्रौप्रहरपर्यंतंदिवाकर्माणिकारयेत् । ब्रह्मयज्ञंचसौरंचवर्जयित्वा |विशेषतः । रात्रीब्रह्मयज्ञनिषेधस्तैत्तिरीयेतरपरः। तस्यद्वावनध्यायौयदात्माऽशुचिर्यद्देशइतितत्सूत्रात्। तैत्तिरीयश्रुतौरात्रावपिब्रह्मयज्ञोक्ते श्च । नित्यश्राद्धमपिरात्रौवेतिवक्ष्यते । त्रिकांडमंडन:-यद्बागामिक्रियामुख्यकालस्याप्यंतरालवत् । गौणकालत्वमिच्छंतिकेचित्राक्तन | कर्मणि । इदंश्रौतपरम् । स्मृत्यर्थसारे-सर्वत्रगौणकालेषुकर्मचोदितमाचरन् । प्रायश्चित्तंव्याहृतिभिर्तुत्वाकर्मसमाचरेत् । प्रायश्चि |त्तमकृत्वावागौणकालेसमाचरेत् । अनयोःपक्षयोःशक्ताशक्तविषयत्वेनव्यवस्थेतिपारिजातः । रत्नावल्याम्-मुख्यकालंसमाश्रित्यगौ णमप्यस्तुसाधनम् । नमुख्यद्रव्यलोभेनगौणकालप्रतीक्षणम् । कालहेमाद्रौस्कांदे-यदाभवतिचाल्पातुद्वादशीघरुणोदये । उषःकाले द्वयंकुर्यात्यातर्माध्याह्निकंतदा । सर्वधर्मादिकंकृत्वाद्वादशींसाधयेन्नरः । यत्त्वतएवाब्दिकादिश्राद्धापकर्पोपीतिकेचित् । तन्न । तस्यापराहका For Private And Personal Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavale Aradhana Kendra आचाररत्नं ॥६॥ www.kobatirth.org Acharya Shri Kailashsagarpur Gyanmandir लनियमात् । धर्मपदस्यप्रातर्माध्याह्निकपदाभ्यामुपसंहाराच्च ॥ ॥ शांतिहेमाद्रौ — तस्मात्सर्वप्रयत्नेनस्वसूत्रंनविलंघयेत् । वसिष्ठः-पारंपर्यागतोयेषांवेदः सपरिबृंहणः । तच्छाखंकर्मकुर्वीततच्छाखाध्ययनंतथा । वर्धमानपरिभाषायां - स्वशाखांयः समुत्सृज्यपरशाखा श्रयंद्विजः । कर्तुमिच्छतिदुर्मेधामोघतत्तस्ययत्कृतम् । शतातपः - सर्वश्रुत्युपसंहारादुक्तः श्रौतोयथाविधिः । सर्वस्मृत्युपसंहारात्स्मार्तोप्युक्त स्तथाविधिः । अस्यापवादश्छंदोग परिशिष्टे - बह्वल्पंवास्वगृह्येोक्तंयस्यकर्मप्रचोदितम् । तस्यतावतिशास्त्रार्थेकृतेसर्वः कृतोभवेत् । अत्र | कर्मोपासनाद्येवनतु श्राद्धादीतिस्मृतिरत्नावली - यत्तुस्वगृह्येनोक्तंयच्चसाकांक्षमुक्तंतत्परकीयमपिग्राह्यम् । तथाचकर्मप्रदीपे - यन्नाम्ना | तंखशाखायांपारक्यमविरोधिच । विद्वद्भिस्तदनुष्ठेयमग्निहोत्रादिकर्मवत् । अपरार्केप्येवम् । यत्त्वाशार्के— अक्रियात्रिविधाप्रोक्ताविद्वद्भिः | कर्मकारिणाम् । अक्रियाचपरोक्ताचतृतीयाचायथाक्रिया । परोक्तापरशाखोक्ता । तत्स्वगृह्यविरुद्धपरशाखोक्तनिषेधकम् । शक्तस्यसर्वस्मृत्युप संहारः । अशक्तस्यस्वगृह्येोक्तमितिनिष्कर्षः । आपस्तंबादीनांखसूत्रेऽनुक्तविशेषोयज्ञकांडे - आपस्तंबादिभिरपिस्वसूत्राभावतस्तथा । बौधायनोक्तंकर्तव्यमन्यथापतितोभवेत् । अग्निहोत्रादिकंचयच्छाखोक्तमाध्वर्यवंतदीयमेवांगीकार्यम् । आधानंयेनसूत्रेणतेनैवेज्यादिकाः क्रिया इतियज्ञपार्श्वोक्तेः । छंदोगपरिशिष्टे – प्रवृत्तमन्यथाकुर्याद्यदिमोहात्कथंचन । यतस्तदन्यथाभूतंततएवसमापयेत् । समाप्तेयदिजा | नीयान्मयैतदन्यथाकृतम् । तावदेवपुनः कुर्यान्नावृत्तिः सर्वकर्मणः । प्रधानस्याक्रियायांतुसांगंतत्क्रियतेपुनः । तदंगस्याक्रियायां तुनावृत्तिर्नच तत्क्रिया । अन्यथावैपरीत्येनेत्यर्थइतिहेमाद्रिः । तन्न । तदंगस्येत्यग्रिमग्रंथविरोधात् । गुणक्रमानुरोधेनप्रधानावृत्तेरन्याय्यत्वाच्च । अतस्त्या गस्तदर्थः । यतइति प्रयोगमध्येंगत्यागेप्रधानत्यागेवाज्ञातेतदारभ्यांगावृत्तिःप्रधानादि चकार्यमित्यर्थः । तावदेवेत्यंगपरम् । पुनस्त्वर्थे । तदंगस्येत्यंगांगपरम् । आवृत्तिःसांगप्रधानस्यतत्क्रियांगांगानुष्ठानं । तेनसांगप्रधानांगस्यांगांगस्य चोपवीतित्वादेरकरणे नसांगप्रधानप्रवृत्तिर्नापि For Private And Personal परिभाषा - ॥ ६॥ Page #11 -------------------------------------------------------------------------- ________________ Shri Mahadin Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तन्मात्रकरणं किंतुविष्णुस्मरणादिकंप्रायश्चित्तमितिवर्धमानः । कल्पतरुरपिप्रधानांगस्यैवाकरणेप्रायश्चित्तंनत्वंगागाकरणइत्याह । अंगि रा:-मार्जनंतपणंश्राद्धनकुर्याद्वारिधारया। हारीतः-मार्जनार्चनबलिकर्मभोजनानिदेवतीर्थेनकुर्यादिति। अपरार्केपैठीनसिः-आ चमनहोमतर्पणानिप्राजापत्येनकुर्यादिति । आपस्तंबः-देवागारेतथाश्राद्धेगवांगोष्ठेतथाध्वरे । संध्ययोश्चद्वयोःसाधुसंगमेगुरुसंनिधौ । अन्य गारविवाहेषुस्वाध्यायेभोजनेतथा । उद्धरेदक्षिणंबाहुंब्राह्मणानांक्रियापथे । उद्धरेत् सव्येसे उत्तरीयंकृत्वादक्षिणबाहुमुत्तरीयादहिःकुर्यादित्यर्थः इतिव्रतहेमाद्रिः। बौधायनः-नाभेरधश्चसंस्पर्शकर्मयुक्तोविवर्जयेदिति । वृद्धपराशरः-प्रच्छन्नानिचदानानिज्ञानंचनिरहंकृतम् । जप्यानिचसुगुप्तानितेषांफलमनंतकम् । योगियाज्ञवल्क्यः -स्त्रीशूद्रपतितांश्चैवरासभंचरजस्खलाम् । जपकालेनभाषेतव्रतहोमादिकेषुच । अस्यापवादमाहसएव–एतेष्वेवावसक्तेतुयद्यागच्छेद्विजोत्तमः । अभिवाद्यततोवियोगक्षेमंचकीर्तयेत् । कालहेमाद्रौस्कांदे-अभ्यंगे जलधिनानेदंतधावनमैथुने । जातेचनिधनेचैवतत्कालव्यापिनीतिथिः । भारते-प्रसाधनंचकेशानदंतधावनमंजनम् । पूर्वाह्नएवकर्तव्यं देवतानांचपूजनम् । तत्रैव-नक्तंनकुर्यापित्र्याणिभुक्त्वाचैवप्रसाधनम् । पित्र्यंतर्पणश्राद्धादि । संध्योपासनहानौतुदिवास्नानविलुप्यच । होमंचनैत्यकंशुद्धयेत्सावित्र्यष्टसहस्रकृत् । द्वादशशतंदक्षिणेतिचेदष्टाधिकंसहस्रम् । यत्तुजमदग्निः-एकाहंसमतिक्रम्यप्रमादादकृतंयदि । अहोरात्रोषितःस्त्रात्वागायत्र्याश्चायुतंजपेत् । द्विरात्रेद्विगुणंप्रोक्तंत्रिरात्रेत्रिगुणंतथा । त्रिरात्रात्परतश्चैवशूद्रएवनसंशयः । इति तदेकदिनसाध्या ह्निकलोपेज्ञेयम् । तथा-नित्ययज्ञात्ययेचैववैश्वदेवयस्यच । भोजनपतितान्नस्यचरुवैश्वानरोभवेत् । उज्ज्वलायाम्-दिवोदितानांनि त्यानांकर्मणांसमतिक्रमे । स्नातकवतलोपेचप्रायश्चित्तमभोजनम् । (गृहिणांकर्तव्यानि) मार्कडेयः-उदुंबरेवसेन्नित्यंभवानीसर्व IN १ उदुंबरोत्रभाषायां उंबराइतिप्रसिद्धः । आ०र०२ For Private And Personal Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir आचाररत्नं eerce e देवता । ततःसाप्रत्यहंपूज्यागंधपुष्पाक्षतादिभिः । अशून्यादेहलीकार्याप्रातःकालेविशेषतः । यस्यशून्याभवेत्सातुशून्यतस्यकुलंभवेत् । पाद |||| परिभाषा. स्यस्पर्शनंतत्रद्यसंपूज्यचलंघनम् । कुर्वन्नरकमानोतितस्मात्तत्परिवर्जयेत् । प्रातःकालेस्त्रियाकार्यगोमयेनानुलेपनम् । निशाया:प्रथमेयामेधान्य | ४ा संस्करणादिकम् । कुरुतेयातुमोहेनवन्ध्याजन्मनिजन्मनि । अकृतस्वस्तिकांयातुक्रमेलिप्तांचमेदिनीम् । तस्यास्त्रीणिविनश्यतिवित्तमायुर्यश स्तथा । मार्जनींचुल्लिकाष्ठीवंदृषदंचोपलंतथा । नाक्रमेदंधिणाजातुपुत्रदारधनक्षयात् । उलूखलंचमुसलंतथाचैवघरट्टकम् । पादक्रमणात्पा ||६|| पीयान्नाप्नुयादुत्तमांगतिम् ॥ ॥ मदनरत्नेवसिष्ठः-नाग्निब्राह्मणांतरेव्यवेयान्नान्यो ब्राह्मणयोर्नगुरुशिष्ययोः अनुज्ञयाव्यवेयादिति । अंगिराः-दंपत्योर्विप्रयोरग्न्योर्विप्राम्योर्गोद्विजातिषु । अंतरंयदिगच्छेत्तुविप्रश्चांद्रायणंचरेत् । एतत्कामतोऽत्यंताभ्यासे । सकृत्त्वेत्वेकदि नाभोजनमितिशूलपाणिः । आपस्तंबः-अश्यगारेगवांगोष्ठेब्राह्मणानांचसंनिधौ । आहारेजपकालेचपादुकेपरिवर्जयेत् । आरुह्यपादुके ||२|| यस्तुगृहात्परगृहंब्रजेत् । छेत्तव्यौचरणौतस्यनान्योदंडोविधीयते । प्रयोगपारिजातेभृगुः-नैकवासानचद्वीपेनांतरालेकदाचन । श्रुति स्मृत्युदितंकर्मनकुर्यादशुचिःक्वचित् । दीपेविशेषस्तेनैवोक्तः-वृषभैकशतंयत्रगवांतिष्ठत्यसंयतम् । नतद्धर्महतंद्वीपमितिब्रह्मविदोविदुः । चंद्रिकायांदेवलः येषुदेशेषुयत्तोयंयाचयत्रैवमृत्तिका । येषुदेशेषुयच्छौचंधर्माचारश्चयादृशः । तत्रतन्नावमन्येतधर्मस्तत्रैवतादृशः॥ इतिश्रीमन्नारायणभट्टात्मजरामकृष्णभट्टसुतदिनकरभट्टात्मजलक्ष्मणभट्टकृताचाररत्नेपरिभाषा ॥ अथाह्निके । [ब्राह्ममुहूर्तलक्षणं ] चंद्रोदयेब्राह्मे-ब्राह्ममुहूर्तेउत्थायचिंतयेदात्मनोहितम् । तल्लक्षणंतत्रैवस्कांदे-रजनी ॥७॥ प्रांत्ययामाचब्राह्मःसमयउच्यते । विष्णुपुराणे-रात्रे पश्चिमयामस्यमुहूर्तोयस्तृतीयकः । सब्राह्मइतिविज्ञेयोविहितःसप्रबोधने । १ठीवं टीवनंथूत्कृतं । २ व्यपेयादितिपाठः । 3200200402992e feereeeeeeeee For Private And Personal Page #13 -------------------------------------------------------------------------- ________________ Shri Maharlin Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsage Fyanmandir चंद्रिकायाम्-रात्रेस्तुपश्चिमोयामोमुहूर्तोब्राह्मउच्यते । स्मृतिरत्नावल्याम्-ब्राह्ममुहूर्तेयानिद्रासापुण्यक्षयकारिणी । तांकरोतितु योमोहात्पादकृच्छ्रेणशुद्ध्यति । एतन्निषिद्धकर्मश्रान्तनिद्रापरम् । अन्यथातूक्तंबहुचकारिकायाम्-अविध्युक्तक्रियाश्रांतमतिनिद्राव शंगतम् । अर्कोऽभ्युदेतिचेदह्नःशेषंस्थित्वासवाग्यतः । उदितेयस्यतेविश्वेत्य॒ग्भिश्चतसूभीरविम् । उपतिष्ठेतविहितकर्मश्रांतस्यनेष्यते । ब्राह्ममुहूर्तोत्थानमावश्यकत्वार्थम् । अंगिराः-उत्थायपश्चिमेयामेरात्रिवासःपरित्यजेत् । प्रक्षाल्यहस्तपादास्यान्युपस्पृश्यहरिस्मरेत् । वामनपुराणे-ब्राह्ममुहूर्तेबुद्ध्येतस्मरेदेववरानृषीन् । स्मृतिरशुचित्वेऽपि । यदास्यादशुचिस्तत्रस्मरेन्मंत्रंनतूचरेदितिनारसिंहात् ।। नाशुचिर्देवर्षिपितॄणांनामानिकीर्तयेदितिविष्णुभिन्नपरम् ॥ ॥ ब्राह्म-उत्थायमातापितरौपूर्वमेवाभिवादयेत् । आचार्यमथविप्रांश्च । भूमावेकेनपाणिना । इदंमूर्खकर्मके । अजाकणेनविदुषोमूर्खाणामेकपाणिनेतिविष्णूक्तेः। श्रोत्रसमौकरौकृत्वापुनःसंयुक्तेनकरद्वयेनेति मदनपारिजातः । अजावत्कर्णावानम्येतिवा । यत्तु-जन्मप्रभृतियत्किंचिद्वतंधर्मसमाचरेत् । सर्वतन्निष्फलंतस्यएकहस्ताभिवादना दितिमदनपारिजातेवचनं तद्भूम्यसंस्पृष्टपाणिपरम् ॥ ॥ अत्रप्रसङ्गात् अभिवाद्यनिर्णयः । जमदग्निः-देवताप्रतिमांदृष्ट्वाय तिंदृष्ट्वात्रिदंडिनम् । नमस्कारंनकुर्याचेदुपवासेनशुद्ध्यति । यतिग्रहणंमान्यमात्रपरमितिस्मृतिरत्नावल्याम् । यवीयसोमातुलादीन्नाभिवा दयेदित्याहगौतमः । ऋत्विक्श्वशुरपितृव्यमातुलानांप्रत्युत्थानमनभिवाद्याहितइति । बृहस्पतिः-जपयज्ञगणस्थंचसमित्पुष्पकुशानलान् । उदपात्रार्घभैक्षान्नंवहंतनाभिवादयेत् । नारदीये तथास्त्रानंप्रकुर्वतंजलमध्यगतंतथा । विवादशीलमशुचिंशयानंनाभिवादयेत् । शाता तपः-पाखंडंपतितंत्रात्य॑महापातकिनंशठम् । सोपानत्कंकृतघ्नंचनाभिवादेत्कदाचन । धावंतंचप्रमत्तंचमूत्रोच्चारकृतंतथा । उच्चारः १ नाभिवादेदितिछंदोनुरोधात् । नाभिवादयेदित्यर्थः । Hero For Private And Personal Page #14 -------------------------------------------------------------------------- ________________ Shri Mahalin Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsaas Gyanmandir आचाररत्नं परिभाषा ॥८॥ पुरीपोत्सर्गः । भुंजानमाचमाना(?)नास्तिकंनाभिवादयेत् । वमंतंजृम्भमाणंचकुवैतदंतधावनम् । अभ्यक्तशिरसंचैवस्त्रांतनैवाभिवादयेत् । स्रपाणिकमनाज्ञातमशक्तंरिपुमातुरम् । योगिनंचतपःसतंकनिष्ठंनाभिवादयेत् । स्मृत्यर्थसारे-अभिवाद्यद्विजश्चैतानहोरात्रेणशुद्ध्यति । सर्वेवापिनमस्कार्याःसर्वावस्थासुसर्वदा । विष्णुधर्मे–समित्पुष्पकुशादीनिवहंतनाभिवादयेत् । तद्धारीचैवनान्यान्हिनिर्माल्यंतद्भवेत्तयोः । मदनरत्ने-सभायांयज्ञशालायांदेवतायतनेषुच । प्रत्येकंतुनमस्कारोहंतिपुण्यपुराकृतम् । मिताक्षरायाम्-दंतधावनगीतादिब्रह्मचारी विवर्जयेदिति । योगीश्वरः-वाक्पाणिपादचापल्यवर्जयेच्चातिभोजनम् । मनुः-नेक्षेतोद्यतमादित्यंनास्तंयंतंकदाचन । नोपसृष्टंनवारि स्थंनंमध्यनमसोगतम् । अवनपर्युदासार्थोननिषेधार्थः । व्रतशब्दैकवाक्यत्वात् । सएव-नाश्नीयाद्भार्ययासाधनैनामीक्षेतचाश्नतीम् । क्षुवतींनुंभमाणांवानचासीनांयथासुखम् । नांजयंतीखकेनेत्रेनचाभ्यक्तामनावृताम् । नपश्येचप्रसूयंतींतेजस्कामोद्विजोत्तमः। योगी-ठी |वनासृक्शकृन्मूत्ररेतांस्यप्सुननिक्षिपेत् । पादौप्रतापयेन्नानौनचैनमभिलंघयेत् । जलंपिबेन्नांजलिनानशयानंप्रबोधयेत् । शयानंश्रेष्ठम् । श्रेयांसं | नप्रबोधयेदित्युक्तेः । नाक्षैःक्रीडेन्नधर्मघ्नैर्व्याधितैर्वानसंविशेत् । विरुद्धवर्जयेत्कर्मप्रेतधूमनदीतरम् । केशभस्मतुषांगारकपालेषुचसंस्थितिम् । नाचक्षीतधयंतींगांनाद्वारेणविशेक्वचित् । गौतमः-नवाय्वग्निविवादित्यापोदेवान्गाश्वप्रतिपादौप्रसारयेदिति । तत्रक्वचिदृष्टदोषःक्वचिददृष्टो बोध्यः । देवविक्स्नातकाचार्यराज्ञांछायांपरस्त्रियः । नाक्रमेद्रक्तविण्मूत्रष्ठीवनोद्वर्तनानिच । गुरोर्बभ्रुणोदीक्षितस्यचेतिमनौ । स्वानोदकंश्लेष्म वांतानिचनाक्रमेत् । दूरादुच्छिष्टविण्मूत्रपादांभांसिसमुत्सृजेत् । श्रुतिस्मृत्युदितंसम्यनित्यमाचारमाचरेत् । विप्राहिक्षत्रियात्मानोनावज्ञेयाः कथंचन । आमृत्योःश्रियमाकांक्षन्नकंचित्कर्मणिस्पृशेत् । गोब्राह्मणानलान्नानिनोच्छिष्टोनपदास्पृशेत् । ननिंदाताडनेकुर्यात्पुत्रंशिष्यंचताडयेत्। १ नोपरक्तंइतिपाठः । २ नपश्येत्प्रसवंतींच। ॥८॥ For Private And Personal Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsa o yanmandir - कर्मणामनसावाचायत्नाद्धर्मसमाचरेत् । अस्वयैलोकविद्विष्टंधर्ममप्याचरेन्नतु । मातृपित्रतिथिभ्रातृजामिसंबंधिमातुलैः । वृद्धबालातुराचार्य घसंश्रितबांधवैः । ऋत्विक्पुरोहितापत्यभार्यादाससुतादिभिः । विवादंवर्जयित्वातुसाल्लोकान्जयेद्गृही। पराशय्यापरोद्यानगृहयानानिवर्जयेत् । पराण्यदत्तानीति–दाक्षायणीब्रह्मसूत्रीवेणुमान्सकमंडलुः । कुर्यात्प्रदक्षिणंदेवमृद्गोविप्रवनस्पतीन् । दाक्षायणंहेम तन्मयेकुंडले । वैणवीं धारयद्यष्टिंसोदकंचकमंडलुम् । यज्ञोपवीतेदंडंचशुभेरौक्मेचकुंडलेइतिमनुः । योगीश्वरः-भूशुद्धिर्मार्जनाद्दाहालकालाद्गोक्रमणात्तथा । सेकादल्लेखनाल्लेपाद्नुहंमार्जनलेपनात् । गृहस्यपृथग्ग्रहोमार्जनलेपयोःप्रत्यहप्राप्त्यर्थइतिविज्ञानेश्वरः । बढ्चगृह्य-पापकंगंधमाघायाक्षि स्पंदनेकर्णध्वननेसुचक्षाअहमक्षीभ्यांभूयासंसुवर्चामुखेनसुश्रुत्कर्णाभ्यांमयिदक्षक्रतूइतिजपेदगमनीयांगत्वाज्याज्यंयाजयित्वाऽभोज्यंभुक्त्वाऽ प्रतिग्राह्यंप्रतिगृह्यचैत्यंयूपंवोपहत्य—पुनर्मामैत्विंद्रियंपुनरायुःपुनर्भगः । पुनर्द्रविणमैतुमांपुनर्ब्राह्मणमैतुमांखाहा । इमेधिष्ण्यासोअग्नयोयथा स्थानमिहकल्पताम् । वैश्वानरोवावृधानोंतर्यच्छतुमेमनोहृद्यतरमृतस्यकेतुःस्वाहेतिजपेत् ॥ इतिश्रीमन्नारायणभट्टात्मजश्रीमद्रामकृष्णभट्टसूनु दिनकरभट्टानुजलक्ष्मणभट्टकृतेआचाररत्नेप्रातःकृत्यपरिभाषाशेषः॥ ॥ अथप्रातःस्मरणादि । विष्णुपुराणे-प्रातःस्मरामिभवभीतिमहार्तिशांत्यैनारायणंगरुडवाहनमब्जनाभम् । ग्राहाभिभूतवरवारण मुक्तिहेतुंचक्रायुधंतरुणवारिजपत्रनेत्रम् ॥१॥ प्रातर्नमामिमनसावचसाचमू पादारविंदयुगुलंपरमस्यपुंसः । नारायणस्यनरकार्णवतारण स्यपारायणप्रवणविप्रपरायणस्य ॥२॥ प्रातर्भजामिभजतामभयंकरतंप्राक्सर्वजन्मकृतपापभयापहत्यै । योग्राहवक्रपतितांत्रिंगजेंद्रघोरशोकप्र णाशमकरोद्धृतशंखचक्रः ॥३॥ पंचायतनसारे-प्रातःस्मरामिगणनाथमनाथबंधुंसिंदूरपूरपरिशोभितगंडयुग्मम् । उइंडविघ्नपरिखंड १ मंजनाभमितिपाठः । २ सिंदूरपूर्णपरीतिपाठः। For Private And Personal Page #16 -------------------------------------------------------------------------- ________________ Shri Malin Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsapeur Gyanmandir आचाररवं ॥९॥ नचंडदंडमाखंडलादिसुरनायकवृंदवंद्यम् ॥ १॥ प्रातर्नमामिचतुराननवंद्यमानमिच्छानुकूलमखिलंचवरंदधानम् । तंतुंदिलंद्विरसनाधिपय परिभाषा. ज्ञसूत्रपुत्रविलासचतुरंशिवयोःशिवाय ॥२॥ प्रातर्भजाम्यभयदंखलुभक्तशोकदावानलंगणविभुंवरकुंजरास्यम् । अज्ञानकाननविनाशनहव्य वाहमुत्साहवर्धनमहंसुतमीश्वरस्य ॥३॥ श्लोकत्रयमिदंपुण्यसदासाम्राज्यदायकम् । प्रातरुत्थायसततंयःपठेत्प्रयतःपुमान् ॥४॥ प्रातः | स्मरामिखलुतत्सवितुर्वरेण्यंरूपंहिमंडलमृचोथतनुर्यजूंषि । सामानियस्यकिरणाःप्रभवादिहेतुंब्रह्माहरात्मकमलक्ष्यमचिंत्यरूपम् ॥१॥ प्रात | नमामितरणितनुवामनोभिर्बोंद्रपूर्वकसुरैःस्तुतमर्चितंच । वृष्टिप्रमोचनविनिग्रहहेतुभूतंत्रैलोक्यपालनपरंत्रिगुणात्मकंच ॥२॥ प्रातर्भजा 181 मिसवितारमनंतशक्तिंपापौघशत्रुभयरोगहरंपरंच । तसर्वलोककलनात्मककालमूर्तिंगोकंठबंधनविमोचनमादिदेवम् ॥ ३ ॥ श्लोकत्रयमिदं भानोःप्रातःप्रातःपठेत्तुयः । सर्वव्याधिविनिर्मुक्तःपरमंसुखमाप्नुयात्॥४॥प्रातःस्मरामिशरदिंदुकरोज्ज्वलाभांसद्रत्नवन्मकरकुंडलहारभूषाम् । दिव्यायुधोर्जितसुनीलसहस्रहस्तारक्तोत्पलाभचरणांभवतींपरेशाम् ॥१॥ प्रातर्नमामिमहिषासुरचंडमुंडशुंभासुरप्रमुखदैत्यविनाशदक्षाम् । ब्रह्मेद्ररुद्रमुनिमोहनशीललीलांचंडींसमस्तसुरमूर्तिमनेकरूपाम् ॥ २ ॥ प्रातर्भजामिभजतामंभिलाषदात्रींधात्रींसमस्तजगतांदुरितापहंत्रीम् ।। || संसारबंधनविमोचनहेतुभूतांमायांपैरामधिगतांपरमस्यविष्णोः॥३॥ श्लोकत्रयमिदंदेव्याश्चंडिकाया:पठेत्तुयः । सर्वान्कामानवाप्नोतिविष्णु | लोकेमहीयते ॥४॥ प्रातःस्मरामिभवभीतिहरंसुरेशंगंगाधरंवृषभवाहनमंबिकेशम् । खट्वांगशूलवरदाभयहस्तमीशंसंसाररोगहरमौषधमद्विती-SI सायम् ॥१॥ प्रातर्नमामिगिरिशंगिरिजार्धदेहंसर्गस्थितिप्रलयकारणमादिदेवम् । विश्वेश्वरविजितविश्वमनोभिरामसंसाररोगहर० ॥२॥ प्रात भजामिशिवमेकमनंतमायवेदांतवेद्यमनघंपुरुषंपुराणम् । नामादिभेदरहितंषड्भावशून्यंसंसार०॥३॥ प्रातःसमुत्थायशिवं विचिंत्यश्लोकत्रा १ १ हारशोभाम् । दिव्यायुधैर्जितेतिपाठः । २ मखिलार्थदात्रीइतिपाठः। ३ परांसमधिगम्येतिपाठः। ४ पठेन्नरः । For Private And Personal Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ययःपठतीहभक्त्या । सदुःखजातंविविधप्रभूतहित्वापदंयातितदेवशंभोः ॥४॥ पराशरमाधव्याम् ब्रह्मामुरारिस्त्रिपुरांतकारीभानुः शशीभूमिसुतोबुधश्च । गुरुश्चशुक्रःसहभानुजेनकुर्वतुसर्वेममसुप्रभातम् ॥ १॥ भृगुर्वसिष्ठःक्रतुरंगिराश्चमनुःपुलस्त्यःपुलहःसगौतमः । रैभ्योमरीचिच्यवनश्चदक्षःकुर्वतुसर्वेममसुप्रभातम् ॥२॥ सनत्कुमारःसनकःसनंदनःसनातनोप्यासुरिपिंगलौच । सप्तखरा सप्तरसातलानि कुर्वतुसर्वेममसुप्रभातम् ॥ ३॥ सप्तार्णवाः सप्तकुलाचलाश्चसप्तर्षयोद्वीपवराश्चसप्त । भूरादिकृत्वाभुवनानिसप्तकुवैतुसर्वेममसुप्रभातम् ॥४॥ पृथ्वीसगंधासरसास्तथापःस्पर्शीचवायुवलितंचतेजः । नभःसशब्दमहतासहैवकुतुसर्वेममसुप्रभातम् ॥ ५॥ श्रीःकामधेनुःसचवक्रतुंडश्चि तामणिःश्रीतुलसीचगंगा । अरुंधतीकौस्तुभकल्पवृक्षाःकुवैतुसर्वेममसुप्रभातम् ॥ ६॥ इत्थंप्रभातपरमपवित्रंपठेत्स्मरेद्वाशृणुयाचभक्त्या । दुःस्वप्ननाशस्त्विहसुप्रभातंभवेच्चनित्यंभगवत्प्रसादात् ॥ ७॥ पुण्यश्लोकोनलोराजापुण्यश्लोकोयुधिष्ठिरः । पुण्यश्लोकाचवैदेहीपुण्यश्लोकोजना | र्दनः ॥१॥ कर्कोटकस्यनागस्यदमयंत्यानलस्यच । ऋतुपर्णस्यराजर्षेःकीर्तनंकलिनाशनम् ॥२ ॥ अश्वत्थामबलिप्सोहनूमांश्चवि | भीषणः । कृपःपरशुरामश्चसप्तैतेचिरजीविनः ॥३॥ सप्तैतान्संस्मरेन्नित्यंमार्कडेयमथाष्टम् । जीवेद्वर्षशतंसाग्रमपमृत्युविवर्जितः ॥४॥ अहल्याद्रौपदीकुंतीतारामंदोदरीतथा । पंचैताःसंस्मरेन्नित्यंमानवोनैवबध्यते ॥ ५॥ इत्यादिपठेत् ॥ प्रयोगपारिजातेस्कांदे-समुद्र वसनेदेविपर्वतस्तनमंडिते। विष्णुपत्निनमस्तेस्तुपादस्पर्शक्षमस्खमे ॥ कात्यायन:-श्रोत्रियंसुभगंगांचअग्निमग्निचितंतथा। रोचनांचंदनंग धंमृदंगदर्पणंमणिम् । गुरुमनिरविपश्यन्नमस्सेत्प्रातरेवहि । आचारादर्शविशेषःभारते-अवलोक्योनचादर्शोमलिनोबुद्धिमत्तरैः॥ १ शनिराहुकेतवःइतिपाठः। २ ज्वलनःसतेजाःइतिपाठः । ३ सीतातारामंदोदरीतथा । पंचकनास्मरेनित्यमहापातकनाशनमितिपाठः । For Private And Personal Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir थाचाररत्न परिभाषा. कात्यायन:-पापिष्ठदुर्भगंमंधनग्नमुत्कृत्तनासिकम् । प्रातरुत्थाययःपश्येत्तत्कलेरुपलक्षणम् । नग्नंबालभिन्नम् । दुष्टत्वात् । इतिश्रीलक्ष्म णभट्टकृतेआचाररत्नेप्रातःस्मरणम् ॥ अथबहिर्विहारः॥प्रयोगपारिजातेशौनकः-ग्रामादहिःसमागत्यमलमूत्रेसमुत्सृजेत् । पराशरः-ग्रामाद्धनुःशतंगच्छेन्नगरा चचतुर्गुणम् । धनुर्द्विपदमितिकेचित् । चतुररत्नीतिस्मृत्यर्थसारे । माधवीयेविष्णुपुराणे-नैर्ऋत्यामिषुविक्षेपमतीत्याभ्यधिकंभुवः । दूरादावसथान्मूत्रपुरीषंचसमाचरेत् । मनुरपि-दूरादावसथान्मूत्रंदूरात्पादावनेजनम् । उच्छिष्टान्ननिषेकंचदूरादेवसमुच्चरेत् । दिनपर | मिदम् । रात्रौमूत्रपुरीषेतुहाभ्याशेसमाचरेदितिसंग्रहादितिचंद्रोदयः । देवल:-विण्मूत्राद्याचरेन्नित्यंसंध्यासुपरिवर्जयेत् । एतन्निरु द्धतरपरम् । नवगंधारयेन्नोपरुद्धःक्रियांकुर्यादितिगौतमोक्तेः । विष्णुः ब्राह्ममुहूर्तेमूत्रपुरीपोत्सर्गकुर्यादिति । स्वापादौनिमित्तेआचम्य मूत्रपुरीषेकुर्यादित्युक्तंचंद्रिकायाम् । प्रयोगपारिजातेदक्षः-उभेमूत्रपुरीषेतुपूर्वमादायमृत्तिकाम् । आददानश्चवैपश्चात्सचैलोजल|माविशेत् । नचप्रबोनचोत्तिष्ठन्नाशुचिर्नलपन्द्विजः । क्रमादग्न्यादिवास्वंतदिङ्मुखोनाहरेन्मृदम् । हलायुधे-अष्टांगुलंखनित्वाचद्वादशांगु लमेववा । तदधोमृत्तिकाग्राह्यासर्वत्रैवविचक्षणैः । चाच्चतुरंगुलम् । यत्तु-विनालोहंविनाकाष्ठंमृत्तिकायनचोद्धृता । विष्ठानुलेपनंतस्यपुनः लानेनशुद्ध्यतीत्याचारचंद्रोदयेवचनंतन्निर्मूलम् । सायणीयेमरीचिः-विप्रेशुक्लातुमृच्छौचेरक्ताक्षत्रेविधीयते । हारिद्रवर्णावैश्येतुशूद्रे कृष्णेतिनिर्दिशेत् । कौमुद्यांकश्यपः-कृष्णास्त्रीशूद्रयोस्तथेत्याह । मनुः यस्मिन्देशेतुयत्तोयंयाचयत्रैवमृत्तिका। सैवतत्रप्रशस्तास्या १ चांधनग्नइतिपाठः। २ तत्प्रायश्चित्तमाह-कर्कोटकस्यनागस्येतिश्लोकंपटेदितिस्मातकुतूहले। ३ छंदोविरहितोनमइतिवेदविरहितोब्राह्मणइत्यर्थइतितत्रैव । ४ गृहेशौचस्थलाभावे-मूत्रोचारविसर्गवागृहेकुर्याच्छुचिस्थलेइतिस्मरणात् । ज्योतिषग्रंथेपिगृहेमूत्रपुरीषस्थाननियमादितिशेषकृतआहिके। For Private And Personal Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarguri Gyanmandir तयाशौचं विधीयते । एतेनयथोक्तमृदलाभे किंचिद्गुणहीनामृदेवग्राह्यानतुतद्वर्णद्रव्यांतरंप्रतिनिधेयम् । युक्तं चैतत् । गुणीभूतशुक्लत्वानुरोधेन प्रधानीभूतमृत्त्वत्यागेमानाभावात् । आश्वलायनः - अंतर्जलेदेवगृहेवल्मीके मूषकस्थले । अन्यशौचावशेषाश्चनग्राह्याः पंचमृत्तिकाः । अ न्यशौचेत्यत्र कर्मधारयोनतुषष्ठीतत्पुरुषः । तत्पुरुषापेक्षयाकर्मधारयस्यलघुत्वात् । तेनैकस्यैवशौचांतरशेषाअपिनिषिद्धाः । सएव मार्गर थ्याश्मशानस्थांपांशुलांमलिनांत्यजेत् । कीटांगारास्थिसहितांना हरेच्छर्करान्विताम् । वापीकूपतडागेषुनाहरेद्वाह्यमृत्तिकाम् | अंतर्जलगताग्राह्या दूरतोमणिबंधनात् । जलांतः स्थितमृन्निषेधउद्धृतोदकशौचविषयः । जलांतः शौचेतुयमः - वापीकूपतडागेषुनाहरेद्वाह्यतोमृदम् । इदंचारण्य विषयम् । स्मृत्यर्थसारे – आरण्यकेषुत्वेवंस्याद्राम्येष्वाहरणंविदुरित्युक्तेः । स्मृतिचिंतामणावप्येवम् । आचारादशैहारीतः मृ द्धात्रींकंठेसमासज्यदक्षिणपार्श्वेकमंडलुमाधायेति । चंद्रिकायांविष्णुः - ब्रह्मसूत्रग्रीवायामासज्योच्चरेदिति । तत्रैवापस्तंब : - कृत्वाम् | ह्युपवीतकमितिमाधवीयेंऽगिराः । कृत्वायज्ञोपवीतंतुपृष्ठतः कंठलंबितम् । विण्मूत्रंतुगृहीकुर्याद्यद्वाकर्णसमाहितम् । पृष्ठेनिधानंचानेकव त्रस्य । एकवस्त्रस्य सांख्यायने नयद्येकवस्त्रोयज्ञोपवीतं कर्णेकृत्वेत्युक्तेरितिपृथ्वी चंद्र चंद्रिकादयः । कर्णश्चदक्षिणः । पवित्रदक्षिणेकणें कृत्वाविण्मूत्रमुत्सृजेदितिलिङ्गात् पवित्रस्यदक्षिणकर्णस्थत्वोक्तेरुपवीतमपितत्रैवेतिमाधवीये । द्विवस्त्रत्वे — नियम्यप्रयतोवाचंनिवीतांगो वगुंठितइतिमनूक्तेर्निवीतमित्याचारादर्शः । मदनरत्नेप्येवम् । स्मृतिरत्नावल्यांतु - दिवासंध्या सुकर्णस्थब्रह्मसूत्रउदङ्मुखइति ब्रह्मचारिप्रकरणेयाज्ञवल्क्योक्तेर्ब्रह्मचारिणः कर्णेनिधानं गृहिणस्तु पृष्ठलंबितमित्युक्तम् । वस्तुतस्तुनिवीतपृष्ठलंबितयोर्विवस्त्रादिपरत्वात् यद्येकवस्त्रइत्यस्यब्रह्मचारिपरत्वासंभवात् पृथ्वी चंद्रोक्तिरेवन्याय्या । ब्रह्मचारिप्रकरणेयाज्ञवल्क्योक्तिस्तुप्रथमंत्रह्मचारिधर्माभिधानात् प्रत्युतसाधिका । गौतमीयेइतरेषांचैतद विरोधीतिगृहस्थादौत्रह्मचारि धर्मातिदेशसाधकत्वादित्युक्तम् । अतएवस्मृत्यर्थसारे—उपवीतंनि For Private And Personal Page #20 -------------------------------------------------------------------------- ________________ Shri Mah Aradhana Kendra www.kobatirth.org Acharya Shri Kailashs Gyanmandir परिभाषा. बाचाररत्न ||वीतंपवतःकंठलंबितंकृत्वाएकवस्त्रश्चेद्दक्षिणकर्णेनिधायेति । ज्योतिर्निबंधे-दक्षेकर्णेचमूत्रेतुपुरीषेवामकर्णके । धारयेद्ब्रह्मसूत्रंतुमैथुनेछुप वीतवानित्युक्तम् । स्मृतिसारेकृष्णभट्टीयेचैवम् । अत्रमूलंमृग्यमित्यपिकेचित् । तत्रदेशाचारतोव्यवस्था । शूद्रस्यनकर्णेनिधानं उपवी ताभावात । नचोपवीतंवस्त्रविन्यासादितिबौधायनादिभिरुपवीतकार्यत्वेनोक्तस्यवस्त्रोत्तरीयादेःकर्णेनिधानंतत् कर्णेनिधानसंस्कारोननिवीता दिवदंगम् । मानाभावात् । विशिखोव्युपवीतश्चेत्यादेःश्रौतस्मातकर्मपरत्वात् । नचैतत्स्मात रागतःप्राप्तेः। भोजनादौतुप्रायश्चित्ताम्नानात्तन्नि यमः । नच-पिबतोमेहतश्चैवभुंजतोऽनुपवीतिनः । प्राणायामत्रयंषट्नक्तंचत्रितयंक्रमादितिवाक्यान्मेहनांगत्वं । तस्यद्विजपरत्वात् । तदा हवृद्धपराशरः-यज्ञोपवीतेनविनाभोजनंकुरुतेद्विजः । अथमूत्रपुरीषेवारतःसेचनमेववा । त्रिरात्रोपोषितोविप्रःपादकृच्छ्तुभूमिपः । अहो रात्रोषितोवैश्यःशुद्धिरेषापुरातनी । अतःशूद्रस्योत्तरीयवाससोनकर्णेनिधानमितिशूद्राचारशिरोमणिः। तन्न । संस्कारत्वेमानाभावात्भोजना दावपिप्रायश्चित्तस्यद्विजपरत्वापत्तेश्च । नैमित्तिकंहीदंकर्णेनिधानम् । केचित्तुव्यंगुलादिनिर्मितोत्तरीयस्थकर्णेनिधानंस्थूलवस्त्रादेरसंभवादित्याहुः । वस्तुतस्तुकर्मकालेएवोपवीतोत्तरीयादिधारणनियमात्सदोपवीताभावान्नकर्णेनिधानमिति ॥ ॥ यमः-राजमार्गश्मशानानिक्षेत्राणिचखलानि च । उपरुद्धोनसेवेतछायांदृश्यंचतुष्पथम् । उदकंचोदकांतंचपंथानंचविवर्जयेत् । राजमार्गचतुष्पथयोरुक्तिर्दोषाधिक्यार्था पथःपृथगुक्तेरित्ये के । दंडधारणरूपदृष्टप्रयोजनिकेत्याचारादर्शः । समीपलक्षणार्थेतिहलायुधः । खच्छायायांत्वेवमेहेदित्युक्तेःपुरुषांतरच्छायापिनिषिद्धे त्याचारादर्शः। शौनक:-अग्नौचगच्छंस्तिष्ठन्वैरथ्यांतीर्थेश्मशानके । अंगारेगोमयेनद्यांयज्ञभूमि'सर्वदा । फालेजलेचितायांचवल्मीके गिरिमस्तके । देवालयेनदीतीरेदर्भपुष्पकुशस्थले । सेव्यच्छायेषुवृक्षेषुमार्गगोष्ठांबुभस्मसु । स्थानेष्वेतेषुसर्वेषुकुर्यान्मूत्रादिकंचन । वायुवार्यर्क गोसोमतुलसीस्त्रीद्विजन्मनः । पश्यन्नभिमुखोमूत्रपुरीपादीन्नकारयेत् । नफालकृष्टेनजलेननद्यांनचपर्वतेइतिमनुनापर्वतमात्रनिषेधात् । गिरि रा ॥ For Private And Personal Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मस्तकग्रहणंदोषाधिक्यार्थम् । अतः पर्वतवासिनांपर्वतापरिहारेपिमस्त कः परिहार्यइतिचंद्रिका । कात्यायनः — मूत्रपुरीषेष्ठीवनंचातपेनकुर्या दिति । याज्ञवल्क्यः –नप्रत्यभ्यर्क गोसोमसंध्यांबुत्री द्विजन्मनः । विष्णुः – गोमयांगारवल्मीकफालकृष्टेऽबरेतरौ । संसत्वेशाद्वलोद्या | नेनमेतकदाचन । अंबरेऽतरिक्षे । विष्णुः – नोच्चरेदाकाशेइति । आकाशेऽसंवृते । यदाकाशःस्मृतोभीमस्तस्मान्नासंवृतेक्वचित् । कुर्यान्मू त्रं पुरीषंवान भुंजीत पिबेन्नवेतिवायुपुराणात् । अतोट्टालिकादौननिषेधइत्याचारादर्शः । तन्न । अंतरिक्षनिषेधेनैवतन्निषेधात् । चंद्रो | दयेवृद्धमनुः – दशहस्तं परित्यज्यमूत्रं कुर्याञ्जलाशयात् । शतहस्तं पुरीषेतुतीर्थेचैव चतुर्गुणम् । मनुः -- दूरादावसथान्मूत्रंदूरात्पादावने जनम् । उच्छिष्टान्न निषेकंचदूरादेवसमाचरेत् । मदनपारिजाते वृहद्विष्णुः - अंतर्घायतृणैर्भूमिंशिरः प्रावृत्यवाससा । वाचंनियम्ययत्त्रे |नष्ठीवनोच्छ्वासवर्जितः । तृणैरयज्ञियैः । अयज्ञियैरनार्यैः संच्छाद्यकाष्ठतृणैर्महीमितियमोक्तेः ॥ ॥ यज्ञियकाष्ठान्युक्तानिब्राह्मे| शमीपलाशन्यग्रोधप्लक्षवैकंकतोद्भवाः । अश्वत्थोदुंबरौबिल्वश्चंदनः सरलस्तथा । सालश्वदेवदारुश्चखदिरश्चेतियज्ञियाः । काष्ठाद्यंतर्धानंकुर्या नवेतिस्मृत्यर्थसारे । प्रयोगपारिजाते संग्रहे—नसोपानत्पादुकीवाछत्रीवानांतरिक्षगः । हारीतः - प्राणास्येसमावेष्टयेदिति । | याज्ञवल्क्यः – दिवासंध्या सुकर्णस्थब्रह्मसूत्र उदङ्मुखः । कुर्यान्मूत्रपुरीषेचरात्रौचेद्दक्षिणामुखः । केचित्तुदिवापदेनैवसंध्याप्राप्तौपुनरुक्तिरह | निमनूक्तसुखमुखत्वबाधार्थेत्याहुः । तन्न । संध्यायादिवारात्रिभेदेनपुनरुक्तेरुपपत्तेः । अतएवाखंडमंडलावच्छिन्नः कालोदिवसः । खंडमं | डलावच्छिन्नः कालः संध्या । तद्भिन्नारात्रिरितिशास्त्रेषुचव्यवहारः । अतोरात्रौदक्षिणामुखोऽन्यथोदङ्मुखइतिवाच्येपुनःसंध्याग्रहोऽव्यभिचारा १ ससत्वंप्राणिप्रचुरम् । २ स्नातकधर्मप्रकरणे आपस्तंबः -नसोपानत्कोमूत्रपुरीषेकुर्यादिति । इदंचस्नातकधर्मप्रकरणात्स्नातकविषयम् । उपानहनिषेधस्तुन्नानदेवया त्राद्युपयुक्तोपानहपरोदृष्टार्थः सोपानत्कः प्रकुर्वीतसूत्रोचारविसर्जन मितिस्मृत्यंतरात् । For Private And Personal Page #22 -------------------------------------------------------------------------- ________________ Shri Mahesain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarri Gyanmandir आचाररत्नं ॥१२॥ इतितुवयम् । यत्तु-प्रत्यअखस्तुपूर्वाह्नेपरालेषाअखस्तथा । उदअखस्तुमध्याह्नेनिशायांदक्षिणामुखइतियमोक्तिः सासूर्यसांमुख्यनिषेपरिभाषा. धपरा । सदैवोदमुखःप्रातःसायाह्नदक्षिणामुखइतिदेवलोक्तेरितिपृथ्वीचंद्रपारिजातादयः । प्रातःपदंदिनपरम् । सायापदंरात्रि परम् । योगीश्वरोक्त्यनुसाराद्विकल्पइतिचंद्रिकामदनपारिजातकृत्यरत्नेषु । युक्तस्तूपसंहारः सामान्यविशेषयोर्विकल्पायोगात् ।। तस्याष्टदोषग्रस्तत्वाच्च । केचित्ततुल्यार्थत्वेपिमनुविपरीतायास्मृतिःसानशस्यतइति बृहस्पतिस्मृतेरन्यस्मृतीनांदुर्बलत्वेनाप्रामाण्यनतुविकल्प इत्याहुः । तन्न । प्रत्यक्षश्रुतिविरोधेपिस्मृतीनामप्रामाण्यंनास्तीत्युक्तमाचार्विरोधाधिकरणे । किंत्वनुष्ठानलक्षणंतत् । स्मृतिविरोधेप्य प्रामाण्यस्मृतीनांदूरापास्तम् । बृहस्पतिस्मृतिस्तुप्राशस्त्यार्थाकृतयुगपरा। कृतेतुमानवाधर्मास्त्रेतायांगौतमाःस्मृताः । द्वापरेशंखलिखितौकलौ । पाराशरस्मतिरितिमाधवीयेबृहस्पतिस्मृतेः। यत्तुमनु:-छायायामंधकारेवारानावहनिवाद्विजः । यथासुखमुख कुर्यात्प्राणबाधाभयेषुच ।। तन्नीहारादिजातदिङ्मोहविषयमितिमाधवः। शिवधर्मोत्तरे-नविण्मूत्रमवेक्षेतछायांनैवात्मनोऽपिच । दर्शनेयमः-दृष्ट्वासूर्यनिरीक्षे Tell तगाममिंब्राह्मणंतथा ।कृत्यरत्नेजाबालि:-स्वानंकृत्वावासास्तुविण्मूत्रंकुरुतेयदि । प्राणायामत्रयंकृत्वापुनःस्त्रानेनशुद्ध्यति । कौमें तै| लाभ्यक्तोऽथवाकुर्याद्यदिमूत्रपुरीषके । अहोरात्रेणशुद्ध्येतश्मश्रुकर्मणिमैथुने ॥ ॥ अभ्यंगउक्तःप्रायश्चित्तशूलपाणावायुर्वेदे-मूर्ध्नि दत्तंयदातैलंभवेत्सर्वांगसंगतम् । स्रोतांसितर्पयेद्वाहअभ्यंगःसउदाहृतः । तैलमल्पंयदांगेषुनचस्याद्वाहुतर्पणम् । सामार्टि:पृथगभ्यंगोमस्तकादौ प्रकीर्तितः । माधव्यांशातातपः-अनुदकमूत्रपुरीषकरणे सचैलंखानंव्याहृतिहोमंचकुर्यादिति । एतच्छौचविनाचिरकालंस्थिताविति | मदनपारिजातः। विलंबाभावेस्नानमात्रम् । विनाद्भिरप्सुवाप्यंतःशरीरंयोनिषेवते । सचैलोवाद्विराप्लुत्यगामालभ्यविशुद्ध्यतीतिमनूक्तेः। अत्यंतार्तस्येदमितिशूलपाणिः । मिताक्षरायांमरीचिः–ब्रह्मसूत्रंविनासुंक्तेविण्मूत्रंकुरुतेतथा । गायत्र्यष्टसहस्रेणप्राणायामेनशुद्ध्य For Private And Personal Page #23 -------------------------------------------------------------------------- ________________ Shri Ma n Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 292090290 ति । स्मृत्यर्थसारे-विनायज्ञोपवीतेनविण्मूत्रेषट्प्राणायामाः। मत्याभक्षपानविण्मूत्रेत्वष्टशतजपइति । प्रयोगपारिजातेभरद्वाजःमलमूत्रेत्यजेद्विप्रोविस्मृत्यैवोपवीतधृक् । उपवीतंतदुत्सृज्यदध्यादन्यन्नवंतदा । निवीतादिविस्मृत्येत्यर्थः । स्मृत्यर्थसारे-चांडालादिस्पृष्टश्चे त्पुरीषादिकरोतितदात्रिरात्रमुपवासइति । माधवीयेसंवर्तः–कृतमूत्रपुरीषोवामुक्तोच्छिष्टोपिवाद्विजः । श्वादेःस्पर्शजपेद्देव्याःसहस्रस्नानपूर्वकम् । प्रयोगपारिजातेकौमें-देवोद्यानेतुयःकुर्यान्सूत्रोच्चारंसकृविजः । छिंद्याच्छिश्नंतुशुद्ध्यर्थचरेच्चांद्रायणव्रतम् । देवायतनेप्येतत् । विष्णुपुराणे-तिष्ठेन्नातिचिरंतत्रेति । तत्र मूत्रपुरीपोत्सर्गस्थले । हारीतः-लोष्ठेनप्रमृजीतशुष्ककाष्ठेनवेति । लोष्ठकाष्ठाभावेगौतमो क्तिविरोधादित्याचारादर्शः। भरद्वाजः-अपकृष्यचविण्मूत्रंकाष्ठलोष्ठतृणादिना । यत्तुगौतमः-नपर्णलोष्ठाश्मभिर्मूत्रपुरीषेअपकर्ष येदिति । तदशीणविषयं यज्ञियपर्णविषयंवा । मार्जनंवामहस्तेनवीरणाद्यैरयज्ञियैरितिस्मृत्यंतरात् । गौतमोक्तिरुक्तकाष्ठादिसंभवइतिचंद्रि का । अनि:-शुद्ध्यर्थचत्रिभिःकाष्ठस्तृणैर्वापिनिघर्षयेत् । आश्वलायन:-विण्मूत्रोत्सर्जनंकुर्याद्धृतशिश्नउद खः । स्कांदे-वा मेनपाणिनाशिश्नंधृत्वोत्तिष्ठेत्सदाद्विजः । देवल:-आशौचान्नोत्सृजेच्छिन्नंप्रस्रावोच्चारयोस्तथा । नैतेबालस्यनियमाउदअखादयः । तं | प्रकृत्य-नतस्याचमनकल्पोविद्यतेनतस्योदअखोदिवारात्रौदक्षिणामुखइत्यादयोनियमाइतिगौतमोक्तेः ॥ इतिश्रीमन्नारायणभट्टात्मजश्री० लक्ष्मणभट्टकृतेआचाररत्नेमूत्रपुरीषोत्सर्गविधिः ॥ ॥ अथशौचम् ॥ दक्षः-शौचेयत्नःसदाकार्य शौचमूलोद्विजःस्मृतः । शौचाचारविहीनस्यसमस्तानिष्फलाःक्रियाः । ब्रह्मांडपुराणे || सुनिर्णिक्तेमृदंदद्यान्मृदंतेत्वपएवच । सुनिर्णिक्तेक्षालितेपाणिपादादावितिकल्पतरुः । काष्ठादियोंच्छितइत्यन्ये । गौतमः-गंधलेपाद्यपग मेशौचममध्यस्थतदद्भिःपूर्वमृदाचेति । अपगमइतिनिमित्तसप्तमी । स्मृत्यर्थसारे-त्रिपर्वपूरमात्रावामृत्तिकाक्षप्रमाणिका । अक्षोऽशीति SAO2909202 मा०र०३ For Private And Personal Page #24 -------------------------------------------------------------------------- ________________ Shri Mahdi Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsaqarwi yanmandir आचाररत्न शौचम्. ॥१३॥ गुंजः। परिमाणमिदनगुदे । अर्धप्रसृतिमात्रमितिदक्षेणगुदेप्रमाणांतरोक्तरित्याचारादर्शः। मृदहणंग्रावासक्तमृद्धात्रीतः । तदसंभवेन्यतो वेति । शौचंदिवोदअखोरात्रौदक्षिणामुखःकुर्यादित्युक्तम् । चंद्रिकायांशौनकः-लिंगशौचंपुराकार्यगुदशौचंततःपरम् । एकातुमृत्तिका लिंगेतिस्रःसव्यकरेमृदः । करद्वयेमृवयंस्यान्मृत्प्रमाणमथोच्यते । आर्द्रामलकमात्राचलिंगशौचेतुमृत्तिका । मूत्रात्तद्विगुणंशुक्रेमिथुनेत्रिगुणं । । शुक्रेमैथुनविनाशुक्रोत्सर्गे । पुरीषेतु-पंचापानेमृदःक्षेप्याःकरेवामेदशस्मृताः । हस्तयोःसप्तदातव्याःपुरीषेमृत्प्रमाणकम् । अर्धप्र| | मृत्तिमानस्यात्तदर्धतुततःपरम् । एकैकंपादयोर्दद्याद्धस्तयोलिंगशौचवत् । एकैकमितिसूत्रपरमितिकृष्णभट्टीये । उभयपरमितियुक्तम् । दक्षः-अर्धप्रसृतिमात्रातुप्रथमामृत्तिकास्मृता । द्वितीयाचतृतीयाचतदर्धार्धाःप्रकीर्तिताः। लिंगेप्येवंसमाख्यातात्रिपींपूर्यतेयया । चंद्रि कायांत्वंगिराः-प्रथमाप्रसृति याद्वितीयातुतदर्धिका । तृतीयामृत्तिकाज्ञेयात्रिभागकरपूरिणीति । एकालिंगइतिमूत्रशौचे । पंचापानेइति विदशौचे । पंचापानेदशैकस्मिन्नुभयोःसप्तमृत्तिकाइतियाज्ञवल्क्योक्तेः। यत्तुविवस्वान्–तिस्रोमृदोलिंगशौचेग्राह्याःसांतरमृत्तिकाः। वामेपाणौमृदःपंचतिस्रःपाण्योर्द्वयोरपीति । सांतराःकिंचिन्न्यूनाइत्यर्थः । यच्चयमः-द्वेलिंगेमृत्तिकेदेयेइति । यदपिशंखः मेहनेमृत्तिकाः | | सप्तलिंगद्वैपरिकीर्तितइति । तल्लेपभूयस्त्वेविण्मत्रोत्सर्गशुद्ध्यर्थम् । मृद्वार्यादेयमर्थवदितिमनूक्तेः । गुदेपंचेतिप्रयोगपारिजातपृथ्वीचं द्रादयः । चंद्रिकाचारादशौंतु एकालिंगेगुदेतिस्रस्तथैकत्रकरेदशेतिमनूक्तेर्गुदेतिस्रः । गुदेपंचसंख्यातु-अर्धप्रसृतिमात्रातुप्रथमा त्तिकाभवेत् । पूर्वपूर्वार्धमात्रास्तुचतस्रोन्याः प्रकीर्तिताइतिवृद्धवसिष्टेनाल्पपरिमाणोक्तेरविरुद्धा । यत्तुशातातपः-और्दामलकमात्रास्तु १ दशविभागाःकरमध्येचतस्रःपृष्ठेषडिति । षट्पृष्ठतइतिहारीतीयादितिमैथिलाः । २ अर्धामलकमात्रास्तुइतिपाठः । ॥१३॥ For Private And Personal Page #25 -------------------------------------------------------------------------- ________________ Shri Meherpain Aradhana Kendra www.kobatirth.org Acharya Shri Kailasheepersuri Gyanmandir परिमाणाग्रायन । द्वैगुण्यादिसंख्यामात्रेतदुत्तरादापतीनांवाचतुर्गुणम् । दिवायद्विय @Receo@eo@ceo@a@eceaseeeeeeee ग्रासाइंदुब्रतेस्मृताः । तथैवाहुतयःसर्वाःशौचार्थेयाश्चमृत्तिकाइति तद्धस्तशौचपरम् । गुदलिंगयोर्मुत्परिमाणांतरोक्तेरित्यूचतुः। यमः| उभयोःसप्तदातव्याःपुनरेकागुदेतथेति पुनर्दानंसर्वपक्षेपुज्ञेयमितिचंद्रिका । हारीतः–दशसव्येषट्पृष्ठेसप्तोभाभ्यांतिसृभिःपादौक्षाल सायेदिति । पृष्ठेसव्यहस्तस्य । तिमभिरितिलेपभूयस्त्वइत्याचारादर्शः एकत्वत्रित्वयोस्तुल्यवद्विकल्पइत्यन्ये । मिताक्षरायांशौनक: एतच्छौचंगृहस्थानांद्विगुणंब्रह्मचारिणाम् । त्रिगुणस्यादनस्थानांयतीनांस्याच्चतुर्गुणम् । दिवायद्विहितंशौचंतदर्धेनिशिकीर्तितम् । तदर्धमातुरे प्रोक्तमातुरस्यार्धमध्वनि । द्वैगुण्यादिसंख्यामात्रेतदुत्तरंस्मृतिष्वभिधानादितिटोडरानंदः । नेदंयुक्तम् । संख्यार्धासंभवात् । अत्रमध्यामृद परिमाणाग्राह्येतिस्मृतिकौमुदीशूद्राचारशिरोमणिश्च । आतुरेऽर्धमशक्तपरम् । शक्तस्यपूर्णमेव । दिवाशौचस्यनिश्यर्धेपथिपादोवि धीयते । आर्तःकुर्याद्यथाशक्तिस्वस्थाकुर्याद्यथोदितमित्यादिपुराणादितिचंद्रिका । योगीश्वरः-स्त्रीशूद्रादेरशक्तानांबालानांचोपवीतिनाम् । |गंधलेपक्षयकरंशौचकुर्यान्नसंख्यया । वातादिनाशुष्केलेपेगंधनिवृत्तावपिलेपक्षयार्थलेपग्रहः । तन्निवृत्तावपिगंधानुवृत्तौतद्वारणायगंधपदम् । वालस्यपंचमवर्षप्रभृतिमृदाद्यावश्यकम् । बालस्यपंचमाद्वर्षाद्रक्षार्थशौचमाचरेदितिस्मृतेः । आदित्यपुराणे-स्त्रीशूद्रयोरर्धमानप्रोक्तं शौचमनीषिभिः । एतच्छौचंद्विजातीनामर्धेशूद्रेप्रकीर्तितमिति । तद्गृहस्थशूद्रान्यपरम् । तस्य-एतच्छौचंगृहस्थानामित्येवसिद्धेरितिकेचित् । तन्न । गृहस्थेशूद्रेअर्धेनैतच्छौचमित्यस्यबाधात् । अतएव–नयावदुपनीयंतेद्विजाःशूद्रास्तथांगनाः। गंधलेपक्षयकरंशौचमेषांविधीयतइतिपरा शरस्मृतौ । स्त्रीशूद्रपदमकृतोद्वाहपरम् । अनुपनीतसाहचर्यात्पराशरमाधवीये । अतएवार्धसंख्यागृहस्थपरा । वस्तुतस्तुशूद्रगृहस्थप || दयोःसामान्यविशेषाभावस्यतुल्यत्वाच्छूद्रगृहस्थस्यविकल्पइति सोपिव्यवस्थितः । विवाहाभावेद्वादशवर्षोत्तरंषोडशवर्षोत्तरंवामृत्संख्यानिय मोऽन्यथानेतिकौमुदी। एतेन स्त्रिया अर्धसंख्याचशूद्रस्यचनविधवापरा । अन्यथागंधलेपक्षयकरशौचबाधापत्तेरित्याचारचंद्रोदयो For Private And Personal Page #26 -------------------------------------------------------------------------- ________________ Shri Mahawaia Aradhana Kendra आचाररत्वं ॥ १४ ॥ www.kobatirth.org Acharya Shri Kailashsagari Gyanmandir क्तिःपरास्ता । बृहन्नारदीये - व्रतस्थानांच सर्वेषांयतिवच्छौचमिष्यते । विधवानांचराजेंद्र एवं शौचंप्रकीर्तितम् । अतोऽर्धसंख्यासधवास्त्री | परेतिवयंप्रतीमः । यत्तदक्षः -- एकस्मिन्विंशतिर्हस्तेद्वयोर्देयाश्चतुर्दशेति । तत्पूर्वोक्तशौचेनगंधलेपानपगमेज्ञेयमिति केचित् । ब्रह्मचार्यादिप | रमितिमाधवीये । गृहस्थस्याप्यवदान समामृत्स्यादितिमरीच्युक्ताल्पपरिमाणश्रुतेरविरोधइतिचंद्रिका । अपरार्केदक्षः — न्यूनाधिकंन | कर्तव्यंशौचंशुद्धिमभीप्सता । प्रायश्चित्तेनयुज्येत विहितातिक्रमेकृते । इदंसंख्यामानमुभयपरमविशेषादितिटोडरानंदः । तदपि यावदुक्तेन गंधलेपनाशे । अनाशेत्वधिकम् । यावत्तुशैौचंमन्येततावच्छौचंविधीयतइतितत्रैव देवलोक्तेः । तेनशैौचंदृष्टार्थं संख्यानियमोऽदृष्टार्थइत्युक्त | मित्याचारादर्शः परास्तः । यावन्नापैत्यमेध्याक्तोगंधोलेपश्चतत्कृतः । तावन्मृद्वारिचादेयं सर्वासुद्रव्यशुद्धिष्वितिमनूक्तिविरोधात् । चंद्रि काप्येवम् । इदंवाक्यद्वयं दक्षोक्तिविरोधाच्चातुराश्रम्येतरपरं तत्रसंख्यादेरश्रुतेरितिप्रांचः । सगंधलेपानामेवतेषां कर्मस्यादितियत्किंचिदेतत् । | पुरीषाद्युत्सर्गे प्रवृत्तस्यतदभावे सायणीयेप्रयोग पारिजातेचवृद्धपराशरः - उपविष्टस्तुविण्मूत्रंकर्तुयश्चनविंदति । सकुर्यादर्धशौचंतुख ल्पशौचस्यसर्वदा । दातव्यमुदकंतावन्मृदभावोयदाभवेत् । बृहस्पतिः -- भुंजानस्यतुविप्रस्यकदाचित्त्रस्रवेदम् । उच्छिष्टमशुचित्वंचत स्यशैौचंविधीयते । पूर्वकृत्वैवशौचंतुततः पश्चादुपस्पृशेत् । ततः कृत्वोपवासं चपंचगव्येनशुद्ध्यति । पैठीनसिः – मूत्रोच्चारेकृतेशौचंनस्यादं तर्जलाशये । इदंनद्यादिविषयमितिप्रयोगपारिजाते । असंभवइतिस्मृतिरत्नावल्याम् । पात्रवतोवा । अपात्रस्यतुविवखान्| रत्निमात्रंजलंत्यक्त्वाकुर्याच्छौ चमनुद्धृतैः । पश्चात्तच्छोधयेत्तीर्थमन्यथाह्यशुचिर्भवेत् । तीर्थशौचस्थानम् । यस्मिन्स्थानेकृतंशौचंवारिणातद्वि शोधयेदितिऋष्यशृंगोक्तेः । पराशरः - धर्मविद्दक्षिणहस्तमधः शौचेन योजयेत् । तथाच वामहस्तेननाभेरूर्ध्वं नशोधयेत् । देवलः - प्रकृतिस्थितिरेषा हिकारणादुभयक्रिया । कारणाद्धस्तरोगादेः । उभयक्रियावामेनाप्यूर्ध्वदक्षिणेनाप्यधइत्यर्थः । स्मृतिसंग्रहे - करस्थमुद For Private And Personal शौचम् ॥ १४ ॥ Page #27 -------------------------------------------------------------------------- ________________ Shri Mahar Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पात्रंचेत्कुर्यान्मूत्रपुरीषयोः । तजलमूत्रसदृशंसुरापानेनतत्समम् । एतदपवादमाहवृद्धपराशरः-अरण्येनिर्जलेरात्रीचौरव्यालाकुलेपथि ।। कुर्वन्मूत्रपुरीपेतुद्रव्यहस्तोनदुष्यति । मृदादिहस्तेधृत्वानदुष्यतीत्यर्थः । स्मृतिदीपिकायामाचारादर्शेचदेवल:-प्रथमप्रामुखः स्थित्वापादौप्रक्षालयेच्छनैः । उदअखोवादैवत्येपैतृकेदक्षिणामुखः । इत्येवंमृद्भिराजानुप्रक्षाल्यचरणौपृथक् । हस्तौवामणिबंधाच्चकुर्यादाच मनंततः । यत्त्वापस्तंबआह प्रत्यक्पादावसेचनमिति तत्केवलपादक्षालनपरमित्याचारादर्शः। कृष्णभट्टीये—वयंप्रक्षालयेत्पादौशू द्रादिकथंचन । शौचाहतेवामपादपश्चादक्षिणमेवच । शौचेप्रथमंदक्षिणं अन्यत्रवामम् । अत्रदक्षिणंपादमवनेनिजे सव्यंपादमित्या दिलिंगात्सादप्रक्षालनकमोज्ञेयः । क्षत्रियवैश्ययोःक्षालयितृसत्वेसव्यवापूर्वदक्षिणवेत्यनियमइतिनारायणवृत्तिः । दक्षिणोपक्रमंपादौ क्षालयेदितिकात्यायनभाष्याचशौचाहतेवामपादमितिनिर्मूलम् ॥ ॥ निवीतंपृष्ठलंबितंकर्णस्थंवाआहस्तशौचात् । तावत्तयोरपवित्रत्वेनो पवीतसंबंधायोग्यत्वात् । अपवित्रत्वंचशौचाम्नानात् । उपवीतस्यकर्मागत्वेनविधानान्निवीतादिनाचमनासंभवाच्च । अतएववृद्धपरा शरः-कृत्वातुशौचंप्रक्षाल्यपादौहस्तौचमृजलैः । निबद्धशिखकच्छस्तुद्विजआचमनंचरेत् । कृत्वोपवीतंसव्यसेवाग्यतःकार्यसंयतम् । शिख | कच्छइत्यत्रव्युत्क्रमोबोध्यः । कच्छबंधोक्तेःपूर्वशौचान्मुक्तकच्छत्वम् । शिखाबंधश्चदैवान्मुक्तशिखस्यशिखाबंधार्थनतुमूत्रपुरीपोत्सर्गकालेशिखा मोचनार्थम् । आश्वलायनः-कुर्याद्वादशगंडूषान्पुरीपोत्सर्जनेबुधः । मूत्रोत्सर्गेतुचतुरोभोजनांतेतुषोडश । भक्ष्यभोज्यावसानेचगंडूषाष्ट कमाचरेत् । स्मृतिरत्नावल्याम्-पुरतःसर्वदेवाश्चदक्षिणेपितरस्तथा । ऋषयःपृष्ठतःसर्वेवामगंडूषमुत्सजेत् । स्मृतिरत्नावल्यांक ष्णभट्टीयेच-चतुरष्टद्विषद्व्यष्टगंडूषैःशुब्बतेक्रमात् । मूत्रपुरीषेभुज्यतेरेतःसंस्रवणेपिच । स्मृतिसंग्रहे-सकर्दमेतुवर्षासुप्रविश्यग्राम १ कायसंयुतःइतिपाठः। For Private And Personal Page #28 -------------------------------------------------------------------------- ________________ Shri Maharshain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsa Syanmandir आचाररत्नं आचमनं. ॥१५॥ DOASO2O90 संकटम् । जंघयोर्मृत्तिकास्तिस्रःपादयोर्द्विगुणंभवेत् । विष्णुः-नाभेरधस्तात्कायिकैर्मलैःसुराभिर्वोपहतौमृत्तोयैस्तदंगप्रक्षाल्याचांतःशुद्ध्येत् । अन्यत्रोपहतौमृत्तोयैस्तदंगप्रक्षाल्यस्नात्वेन्द्रियोपहतस्तूपोष्यपंचगव्येनदशनच्छदोपहतश्चेति । मनुः–वसाशुक्रमसमजामूत्रविटूर्णविण्णखाः। श्लेष्माश्रुदूषिकाखेदोद्वादशैतेनृणांमलाः । दूषिकानेत्रमलः ॥ ॥ अत्रशौचमाहबौधायन:-आददीतमृदोयश्चषट्सुपूर्वेषुशुद्धये । उत्तरेषुतुषट्खद्भिःकेवलाभिर्विशुद्ध्यति । मनुस्तुद्वादशस्वपिमृजलाभ्यांशुद्धिमाह-विण्मूत्रोत्सर्गशुद्ध्यर्थमृद्वार्यादेयमर्थवत् । दैहिकानांम लानांचशुद्धिषुद्वादशस्वपीति । कृत्यरत्नेयमः-मूत्रादौपादयोस्तिस्रोहस्तयोस्तिस्रएवच । मृदःपंचदशामध्येहस्तादीनांविशेषतः । एतदात्मीय मूत्रादिस्पर्शे । परस्यशोणितस्पर्शरेतोविण्मूत्रजेतथा । चतुर्णामपिवर्णानांद्वात्रिंशन्मृत्तिकाःस्मृताः । शूलपाणौदेवलस्तु–मानुषास्थिवसां विष्ठामार्तवमूत्ररेतसी । मजानंशोणितंवापिपरस्ययदिसंस्पृशेत् । स्नात्वासंमृज्यलेपादीनाचम्यसशुचिर्भवेत् । तान्येवखानिसंस्पृश्यपूतःस्या त्परिमार्जनात् । मार्जनोत्तरमाचमनंच । शंख:-तिस्रस्तुमृत्तिकादेयाःकृत्वाचनखशोधनम् । नखशोधनंनखांतर्गतमलशोधनम् । एवंपादयोः। |मनु:-अज्ञानात्प्राश्यविण्मूत्रंसुरासंस्पृष्टमेवच । पुनःसंस्कारमर्हतित्रयोवर्णाद्विजातयः । रेतःप्राशनेप्येवम् । विज्ञानेश्वरीयेप्रचेताःनखकेशमृल्लोष्ठभक्षणेअहोरात्रमभोजनाच्छुद्धिरिति । संवर्तः–कृत्वामूत्रपुरीषवायदानवोदकंभवेत् । स्वात्वालब्धोदकापश्चात्सचैलस्तुविशु यति ॥ ॥ शौचोक्तेनियमातिक्रमप्रायश्चित्तंस्मृतिरत्नावल्याम्-गायत्र्यष्टशतंचैवप्राणायामत्रयंतथा । प्रायश्चित्तमिदंप्रोक्तं नियमातिक्रमेसति ॥ इतिश्रीमन्नारायणभट्टात्मजं लक्ष्मणभट्टकृताचाररत्नेशौचविधिः ॥ अथाचमनम्। शौचोत्तरमाचामत्-एवंशौचंतुनिवर्त्यपश्चादाचमनंचरेदितिबृहन्नारदीयात् । पूर्वोक्तवृद्धपराशरोक्तेश्च । याज्ञव ल्क्यः अंतर्जानुशुचौदेशेउपविष्टउदङ्मुखः। प्राग्वाब्राह्मणतीर्थेन द्विजोनित्यमुपस्पृशेत् । उपस्पृशेदाचामेत् । अत्रविज्ञानेश्वरेणद्विजोनशूद्रा 30000 0 % For Private And Personal Page #29 -------------------------------------------------------------------------- ________________ Shri Mahalin Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsa Syanmandir दिरित्युक्तेःशूद्राचमनेउपवेशनादिनियमोनेतिकेचित् । युक्तंतुब्राह्मतीर्थस्यैवद्विजेनियमः। उपवेशनादिसर्वसाधारणम् । स्थितस्याचमननिषेधात् । हारीतः-ऐशान्यमिमुखोमूत्वोपस्पृशेत्तुयथाविधि । हेमाद्रौदेवला-उदञ्जखोवादैवत्येपैतृकेदक्षिणामुखः । स्मृतिरत्नावल्याम्याम्यप्रत्यञ्चुखत्वेनकृतमाचमनंयदि । प्रायश्चित्तंतदाकुर्यात्स्वानमाचमनंक्रमात्॥॥तीर्थान्याहयाज्ञवल्क्यः कनिष्ठादेशिन्यंगुष्ठमूलान्य ग्रंकरस्यच । प्रजापतिपितृब्रह्मदेवतीर्थान्यनुक्रमात् । वसिष्ठः-अंगुल्यग्रेषुमानुपाणिमध्येआग्नेयंतीर्थमार्षकनिष्ठिकामूलइतितीर्थानि ।ब्राह्मणस्य | दक्षिणहस्तेपंचतीर्थानीतिप्रचेतःस्मृतेः । दक्षिणेत्युपलक्षणम् । अंजलितपणेदक्षिणहस्ताभावेचवामहस्तेपितदपेक्षणात् । ब्राह्मणपदक्षत्रिया युपलक्षणम् । ब्राह्मणतीर्थेन द्विजोनित्यमुपस्पृशेदितियाज्ञवल्क्येनद्विजपदोक्तेः।हेमाद्रौचंद्रिकायामप्येवम् – कार्यकनिष्ठिकारलेतीर्थमुक्तं ।। द्विजस्यत्वितिवर्धमानपरिभाषायांशंखोक्तेश्च । शूद्रस्यतर्पणादौपित्रादितीक्षेपाच । अतएव ब्राह्मेणविप्रस्तीर्थेनेतिमनूक्तौविप्रपद माचमनकर्तृमात्रोपलक्षणमित्याचारादर्शः। अत्रविकल्पिततीर्थस्वीकरणमाचमनाद्यप्रयोगेवेद्यंनप्रतिप्रयोगमितिचंद्रिका । वस्तुतस्तुएकाचम नांतर्गतत्रिःप्राशनेप्येकमेवतीर्थम् । ब्राह्मणनित्यमुपस्पृशेदितियाज्ञवल्क्योक्ता_मुख्यम् । यत्तुहेमाद्रौशंख:-प्राजापत्येनतीर्थेनत्रिः |प्राश्नीयाजलंशुचिरिति । यच्चमनु:-कायत्रैदशिकाभ्यांवानपित्र्येणकदाचनेति । तद्ब्राह्मतीर्थस्यक्षताद्यवरोधेज्ञेयमितिपृथ्वीचंद्रः।हारीत:वामहस्तेकुशान्कृत्वासमाचामतियोद्विजः । उपस्पृष्टंभवेत्तेनरुधिरेणमलेनच। वामहस्तेकेवले । उभयत्रस्थितैर्दर्भःसमाचामतियोद्विजः। सोमपा नफलंतस्यभोक्तायज्ञफलंलभेदितिगोभिलोक्तेः।श्राद्धहेमाद्रौगौतमः–वामहस्तेस्थितेदर्भेदक्षिणेनपिबेन्नतु । वस्त्राजिनोपग्रहणेनदोषः पिबतोभवेत्। चंद्रोदयेयमः तावन्नोपस्पृशेद्विद्वान्यावदामेननस्पृशेत् । दक्षिणंकरमितिशेषइतिपृथ्वीचंद्रः। जलमितिचंद्रिकापराको। हस्तस्थंजलमित्याचारादर्शः । आचारप्रदीपे-दक्षिणेसंस्थितंतोयंतर्जन्यासव्यपाणिना । तत्तोयंस्पृशतेयस्तुसोमपानफलंलभेत् । For Private And Personal Page #30 -------------------------------------------------------------------------- ________________ Shri Mala Jain Aradhana Kendra आचाररत्वं ॥ १६ ॥ www.kobatirth.org Acharya Shri Kailashsagaru Gyanmandir 1 आचारचंद्रोदयेप्येवम् । आश्वलायनः — ग्रंथीकृतपवित्रेणनभुंजीयान्नचाचमेत् । ग्रंथिर्ब्रह्मग्रंथिः । नब्रह्मग्रंथिनाचामेन्नदूर्वाभिः कदा चनेतिचंद्रोदयेस्मृतिसारात् । कौशिकः - अपवित्रकरः कश्चिद्राह्मणोयद्युपस्पृशेत् । अकृतंतस्यतत्सर्वं भवत्याचमनंतथा । याज्ञव ल्क्यः - अद्भिस्तुप्रकृतिस्थाभिर्हीनाभिः फेनबुद्बुदैः । हृत्कंठतालुगाभिस्तुयथासंख्यंद्विजातयः । शुद्धयेरन्स्त्री चशूद्रश्चसकृत्स्पृष्टाभिरंततः । प्र कृतिस्थाभिरफेनाभिः । अंततस्तालुनेतिविज्ञानेश्वरः । तत्समीपवर्तिनादं तेनेतिहेमाद्रिः । ओष्ठप्रांतेनेत्याचारादर्शः । माषमजनमात्रा हृदयंगमाभवतीत्युशनःस्मरणादे कैकपादहान्याकंठतालुतदंतर्गतत्वमितिहेमाद्रिः । द्विजपदादनुपनीतानामपितेषामुपनीतवदाचमनमित्या | चारचंद्रोदयः । तन्न । नह्यस्मिन्युज्यते कर्मकिंचिदामौंजिबंधनात् । शूद्रेणहिसमस्तावद्यावद्वेदेनयुज्यतइतिमनूक्तेः । उपनयनात्पूर्वशूद्र समत्वोक्तेः शूद्रवदाचमनमितियुक्तम् । बौधायनस्तुशूद्राणामार्क छिष्ठि (?) तानामार्यवदाचमनं वैश्यवच्छौचमिति । हारीतः - विवर्णंगंधव तोयंफेनिलंच विवर्जयेत् । प्रकृतिस्थाभिरित्युक्तेयत्स्वभावतएवगंधादिमत्तन्ननिषिद्धम् । माधव्यांप्रचेताः - अनुष्णाभिरफेनाभिः पूताभिर्वस्त्रच | क्षुषा । हेमाद्री बौधायनः – शब्दमकुर्वं स्त्रिरपोहृदयंगमाः पिबेदितिटोडरानंदेगोभिलः । हृदयस्पृशएवापउपस्पृशेदुच्छिष्टोद्दैवातोन्य थाभवतीति । दक्षः - प्रक्षाल्यपादौहस्तौचत्रिः पिबेदंबुवीक्षितम् । यमः - रात्राववीक्षितेनापिशुद्धिरुक्तामनीषिभिः । उदकेनातुराणांतुयथो ष्णेनोष्णपायिनाम् । मार्कडेयगारुडयोः - अंतर्जानुतथाचामेत्रिश्चतुर्वापिबेदपः । अत्रचतुष्ट्वस्यत्रित्वेनैच्छिको विकल्पइतिमाधत्र्यांहे | माद्रौच । दैवपितृकर्मविषयत्वेनव्यवस्थेत्यन्ये । त्रित्वेनचतुष्टयाभावेइतिमदनपारिजातः । मैथिलाश्च - त्रिरित्यर्वानिषेधपरमितिम दनपारिजातः । यत्रमंत्रवदाचमनं अग्निश्वमेत्यादि तेनसहचतुष्ट्वमन्यत्र त्रिरितिहरदत्तः । हेमाद्रौदेवलः - अथापः प्रथमात्तीर्थाद्दक्षिणा त्रिः पिबेत्समम् । प्रथमाद्राह्मात् । सममव्यवधानेनेत्यर्थइत्युक्तं । तत्रैव भरद्वाजः -- आयतं पूर्वतः कृत्वागोकर्णाकृतिवत्करम् । संहतांगुलि For Private And Personal आचमनं ॥ १६ ॥ Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagari Gyanmandir नातोयंगृहीत्वापाणिनाद्विजः । मुक्तांगुष्ठकनिष्ठाभ्यांशेषेणाचमनंचरेत् । माषमजनमात्रास्तुसंगृह्यत्रिःपिबेदपः । माषमजनमात्रपानंब्राह्मणमात्र | परम् । क्षत्रियादेस्तुन्यूनम् । स्मृत्यर्थसारे-पीतावशिष्टांबुपानेवामहस्तेनपानेपराकामिति । भविष्ये-दक्षिणंतुकरंकृत्वागोकर्णाकृति वत्पुनः । त्रिःपिबेद्दक्षिणेनांबुद्धिरास्यपरिमार्जयेत् । पुनर्ग्रहणात्पूर्वगोकर्णाकृतिनाहस्तेनोदकंगृहीत्वांगुष्ठकनिष्ठिकेबहिःकृत्यपुनर्गोकर्णाकृतिकुर्या दितिहेमाद्रिः। बढ्चपरिशिष्टे-पाणिपादमुखंप्रक्षाल्यशुचौदेशेभूमिष्ठपादःकनिष्ठांगुष्ठौविश्लिष्टौवितत्यतिस्रोतरांगुलीःसंहतोर्ध्वाःकृत्वात्रिः पिबेत् संहतमध्यमांगुलिभिःपाणिप्रक्षाल्यसव्यपाणिपादौशिरश्चाभ्युक्ष्येति । आचारादर्शभविष्ये-समौचचरणौकृत्वातथाबद्धशिखो नृप । घनांगुलिकरंकृत्वाएकाग्रःसुमनाद्विजः । आचामेदितिशेषः । याज्ञवल्क्यः –त्रिःप्राश्यापोद्विरुन्मृज्यखान्यद्भिःसमुपस्पृशेत् । प्रतिखमुदकंग्राह्यम् । अंतरापाणिमाप्लाव्यवारिणेतिशिवधर्मोत्तरात् । शौनकः ताम्रपात्रस्थितैर्वापितथातोयाशयस्थितैः । कुर्वन्नाच मविप्रोनित्यंखानिसमालभेत् । तदभावेतुकुर्वीतपात्रधारोदकेनच । खानि शीर्षण्यानि । खानिचोपस्पृशेच्छीर्षण्यानीतिगौतमोक्तेः । शी पण्यानिततःखानिमूर्धानंचनृपालभेदितिविष्णुपुराणाचेतिहेमाद्रिः । नाभेरूद्मनीतिमिताक्षरायाम् । चंद्रोदयेहारीत:-वाम हस्तेत्वपःकृत्वायःखानिसमुपस्पृशेत् । वृथैवाचमनंतस्यप्रायश्चित्तीयतेहिसः । दक्षः-संमृज्यांगुष्ठमूलेनद्विरुन्मृज्यात्ततोमुखम् । संहतांगुलि भिःपूर्वमास्यमेतदुपस्पृशेत् । अंगुष्ठेनप्रदेशिन्याघ्राणंचसमुपस्पृशेत् । अंगुष्ठानामिकाभ्यांतुचक्षुःश्रोत्रेततःपरम् । अंगुष्ठमध्यमाभ्यांचक्षुषी । अंगु ष्ठानामिकाभ्यांश्रोत्रे । कनिष्ठांगुष्ठाभ्यांनाभिहृदयंतुतलेनवै । सर्वाभिश्चशिरःपश्चाद्वाहूचाग्रेणसंस्पृशेत् । अंगुलिभिस्तिमृभिर्मध्यमाभिः । मध्य | माभिर्मुखंपूर्वतिसृभिःसमुपस्पृशेदितिचंद्रिकायांयोगयाज्ञवल्क्योक्तः। पाठादेवक्रमसिद्धेपश्चादितिवचनंबाबनंतरंशिरःस्पर्शार्थम् । शं खस्तु-तर्जन्यंगुष्ठयोगेनस्पृशेन्नासापुटद्वयम् । अंगुष्ठस्यानामिकयायोगेनश्रवणेस्पृशेत् । मध्यमांगुष्ठयोगेनस्पृशेन्नेत्रदयंततः । कनिष्ठांगुष्ठ | SO9/ 2009 For Private And Personal Page #32 -------------------------------------------------------------------------- ________________ Shri Mala Jain Aradhana Kendra आचाररत्नं ॥ १७ ॥ www.kobatirth.org Acharya Shri Kailashsagarri Syanmandir योगेनस्पृशेत्स्कंधद्वयंततः । नार्भिचहृदयंतद्वत्स्पृशेत्पाणितलेनतु । संस्पृशेञ्चतथाशीर्षमयमाचमनेविधिः । चंद्रोदयेपैठीनसिः – अग्निरंगु ष्ठस्तस्मात्तेनैव सर्वाणिस्पृशेदिति । आश्वलायनः – पाणिनापोऽग्निमंत्रेणअवसृज्याथसंस्पृशेत् । विप्रस्यनेतराणांतुतन्मुखालंभनंस्मृतम् । सूर्यायदक्षिणेनेत्रेवामेसोमायवायवे । नसोर्दिग्भ्यः श्रवणयोर्वा होरिंद्रायसंस्पृशेत् । पृथिव्यैपादयोर्जान्वोरंतरिक्षायगुह्यके । दिवेनाभौब्रह्मणेचवि | ष्णवेहृदयेतथा । शिवायेतिशिरस्यंतेहस्तंप्रक्षालयेत्ततः । अंगुष्ठतर्जन्यग्राभ्यांनेत्रयोराचमंस्पृशेत् । अंगुष्ठमध्यमाभ्यांचनासाश्रवणयोस्ततः । अंगुष्ठा नामिकाभ्यांचकनिष्ठाभ्यां चबाहुके । सांगुष्ठैरखिलैरेवस्थानेष्वन्येषुसंस्पृशेत् । व्याघ्रपादः - केशवादित्रिभिः पीत्वाचतुर्थेनमृजेत्करम् । पंचमे | नचषष्ठेनद्विरोष्ठावुन्मृजेत्क्रमात् । तौसप्तमेनावमृजेदेकवारंतुमंत्रवित् । अष्टमेनतुमंत्रेणत्वभिमंत्र्यजलंशुचि । वामंसंप्रोक्षयेत्पाणिमन्यंचनवमेनच । दक्षिणंदशमेनांत्रिंवाममेकादशेनवै । मूर्धानंद्वादशेनाथस्पृशेदूर्ध्वोष्ठपृष्ठकम् । संकर्षणाय नमइत्यनेनांगुलिमूर्धनि । अंगुष्ठतर्जन्यग्राभ्यांसंस्पृष्टाभ्यांज लैःसह। नासारंध्रेवासुदेवंप्रद्युम्नाभ्यामुभेस्पृशेत्। अंगुष्ठानामिकाभ्यांचसंश्लिष्टाभ्यांजलैः सह। अनिरुद्धायनमइतिसंस्पृशेद्दक्षिणेक्षणम् । पुरुषोत्तममं त्रेणताभ्यांवामांस्पृशेदृशम् । तथांगुष्ठकनिष्ठाभ्यांसंश्लिष्टाभ्यांजलैः सह । अधोक्षजनृसिंहाभ्यां श्रोत्रेद्वेसंस्पृशेत्क्रमात् । नाभिमच्युतमंत्रेणताभ्यामेवस्पृ | शेदुधः । श्रीजनार्दनमंत्रेणतलेनहृदयंस्पृशेत् । उपेंद्रायेतिमूर्धानंस्पृशेत्सजलपाणिना । सर्वांगुल्यग्रभागैस्तुसमाश्लिष्टैर्जलैः सह । भुजौतुहरिकृ ष्णाभ्यांसंस्पृशेद्दक्षिणोत्तरौ । प्रयोग पारिजाते भरद्वाजः — देव्याः पादैस्त्रिभिः पीत्वा अब्लिंगैर्नवधास्पृशेत् । पुनर्व्याहृतिगायत्र्याशिरोमंत्रैर्द्वि धास्पृशेत् । स्मृत्यर्थसारे—तदोंकारेणाचमनंयद्वाव्याहृतिभिर्भवेत् । सावित्र्याचापिकर्तव्यंयद्वाकार्यममंत्रकम् । तैत्तिरीयश्रुतौ — त्रि राचामेद्विःपरिमृज्यसकृदुपस्पृश्यशिरश्चक्षुषीनासिके श्रोत्रेहृदय मालभतइति तदेतद्ब्रह्मयज्ञप्रकरणपाठात्तदंगमेवेति नपुरुषार्थाचमने कर्मागाचम नेवाप्रवर्तते । हेमाद्रीबौधायनः – त्रिः परिमृजेद्विरित्येकइति । तत्रैवकण्वः - अथर्ववेदेतिहासपुराणानिध्यायन्ब्राह्मणतीर्थेनोष्ठयोः For Private And Personal आचमनं . ॥ १७ ॥ Page #33 -------------------------------------------------------------------------- ________________ Shri Mabes in Aradhana Kendra www.kobatirth.org Acharya Shri Kailashery Gyanmandir सलोमदेशमुन्मृज्यादिति । हेमाद्रौदक्षः-नाग्रांगुल्यानपृष्ठैर्वापरिमृज्यात्कथंचन । आपस्तंबः-दक्षिणेनपाणिनासव्यंप्रोक्ष्यपादौ शिरश्चेद्रियाण्युपस्पृशेत् । चक्षुषीनासिकांश्रोत्रेचेत्यथापउपस्पृशेदितिव्यासः । अक्षिणीनासिकेकर्णावोष्ठौचतदनंतरम् । ततःस्पृशेन्नाभि देशंपुनरापश्वसंस्पृशेत् । बौधायन:-खान्यद्भिःसंस्पृश्यपादौनाभिंशिरःसव्यंपाणिमंततःप्रोक्षेदिति । पैठीनसिः–पादौप्रोक्ष्यसव्यपाणौशे पाअपोनिनयेदिति । अत्रदेशाचारतोव्यवस्थेतिपृथ्वीचंद्रः । चंद्रिकायांतुयथाशाखव्यवस्थेत्युक्तम् । शूद्राधिकारेगौतमः-आचमनार्थे पादप्रक्षालनमेवैकइति । ब्राह्म-स्त्रीशूद्रयोरनित्यांभक्षालनाच्चकरौष्ठयोः । आचमनक्रियेतिशेषइतिपृथ्वीचंद्रः॥ ॥ अथाचमननि मित्तानि । यमः-उत्तीर्योदकमाचामेदवतीर्यतथैवच । ब्रह्मांडे-निष्ठीवितेतथाभ्यंगेभुक्त्वाचपरिधायच । उच्छिष्टानांचसंस्पर्शत थापादावसेचने । उच्छिष्टस्यचसंभाषादशुच्यप्रयतस्यच । संदेहेषुचसर्वेषुशिखांमुक्त्वातथैवच । विनायज्ञोपवीतेननित्यंचसमुपस्पृशेत् । जि याचैवसंस्पृश्यदंतासक्तंतथैवच । देवल:-भोजनेदंतलग्नानिनिहत्याचमनंचरेत् । हारीत:-स्त्रीशद्रोच्छिष्टाभिभाषणेमूत्रपुरीपोत्सर्गद र्शनेदेवतामभिगंतुमाचामेदिति । जपादौत्रीशूद्रभाषणेइत्युक्तंमाधवीयेस्मृत्यर्थसारेचप्रजापतिः-उपक्रमविशिष्टस्यकर्मणःप्रयतोपि सन् । कृत्वाचपितृकर्माणिसकृदाचम्यशुद्ध्यति । चंद्रिकायांहारीतः सुषुप्सुराचामेदिति । आपस्तंबःखप्नेक्षवथौसिंघाणिकालं || भेलोहितस्यकेशस्यवसानामग्नेर्गवांब्राह्मणस्यस्त्रियाश्चालंभेनीवींपरिधायउपस्पृशेदिति । सिंघाणिकानासामलः । केशस्यभूमिगतशिरोगतस्यचेति । लाप्रयोगपारिजातः । च्युतकेशनखस्पर्शइतिस्मृत्यर्थसारे । अग्यादिस्पर्शआचमनंनिमित्तंविनास्पर्शेइतिपृथ्वीचंद्रः। ब्राह्मणस्पर्शआच | मनमग्निगोस्पर्शवत्रायश्चित्तत्वेन विहितेइतिमदनरत्ने । ब्राह्मणस्योच्छिष्टस्येतिप्रयोगपारिजातः । नीवीअधोवासोग्रंथिरितिचंद्रिका। __१ चक्षुषीनासिकाश्रोत्रेचोष्ठीचेतिपाठः। For Private And Personal Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavila Aradhana Kendra आचारर ॥ १८ ॥ www.kobatirth.org Acharya Shri KailashsagarGyanmandir | मार्कडेयपुराणे — देवार्चनादिकार्याणितथागुर्वभिवादनम् । कुर्वीतसम्यगाचम्य तद्वदेवभुजिक्रियाम् । बृहस्पतिस्मृतौकर्मप्रदीपेच| पितृमंत्रानुचरणेआत्मालंभेक्षणे तथा । अधोवायुसमुत्सर्गेआकंदे क्रोधसंभवे । मार्जारमूषिकास्पर्शेप्रहासेनृतभाषणे । निमित्तेष्वेषुसर्वेषुकर्मकुर्वन्नपः स्पृशेत् । आलंभेविहितेहृदयस्पर्शइतिकल्पतरुः । आत्मस्तुतावितिवर्धमानः । स्पृशेदितिस्पर्शमात्रमितिस्मृतिरत्नावलिः । आचामेदि तिवर्धमानः । मार्जारकर्तृके स्पर्शे आचमनंस्वयंकृतेनानमित्या चारचंद्रोदयः । वनमार्जारस्पर्शेस्नानम् । अभोज्यसूतिकाषंढमार्जाराखूंश्च कुक्कटान् । संस्पृश्यशुद्ध्यतिस्नानादुदक्याग्रामसूकरावितिवचनादितिशूलपाणिः । केचित्तुमार्जारस्पर्शः पुच्छान्यदेशपरः । कर्मकालेअबुद्धि | पूर्वस्पर्शविषयोवा । पुच्छेविडालकंस्पृष्ट्वास्नात्वाविप्रोविशुद्ध्यति । भोजनेकर्मकालेचविधिरेष उदाहृतइतितत्रैवबुद्धिपूर्वेस्खानविधानादन्यदाशु | चिरेव । मार्जारश्चैवदवचमारुतश्चसदाशुचिरितिमनूक्तेरित्याहुः । याज्ञवल्क्यः — रौद्रपित्र्यासुरान्मंत्रांस्तथाचैवाभिवारकान् । व्याहृत्या लभ्यचात्मानमपःस्पृष्ट्वान्यदाचरेत् । अपःस्पृष्ट्वान्यदाचरेदित्युक्तेर्यत्ररौद्रा दिपाठोत्तरं कर्मनोक्तं तत्रनोदकस्पर्शः । संग्रहे - श्राद्धारंभेऽवसानेच चपादशौचार्चनांतयोः । विकिरेपिंडदानेचकुर्यादाचमनंकृती । तत्रप्रथममेवद्विःशेषाणितु सकृत्सकृत् । चंद्रिकायांकौमें— उच्छिष्टंपुरुषं दृष्ट्वाऽभोज्यंचापितथाविधम् । आचामेदश्रुपाते चलोहितस्य तथैवच । शातातपः - आचामेच्चर्वणेनित्यंमुक्त्वातांबूलचर्वणम् । ओष्ठौ | विलोमकौस्पृष्ट्वावासोविपरिधायच । चर्वणेआदावंतेच । अनाचम्यभक्षणेऽष्टशतजपो भोजनेतूपवासइतिस्मृत्यर्थसारात् । अपरार्केत्राणस्यायमनं कृत्वा आचामेत्प्रयतोपिसन् । मनुः – वेदमध्येष्यमाणश्चाप्यन्नप्रश्नंश्चसर्वदा । आचामेदितिसंबंधः । विष्णुः --- पंचनखा स्थिनिःसेहंस्पृष्ट्वाचामेच्चंडालम्लेच्छसंभाषेचेति । पाराशरे – श्वपाकंवापिचंडालंविप्रः संभाषतेयदि । द्विजसंभाषणं कुर्यात्सावित्रींतुसकृञ्जपेत् । | उच्छिष्ठैः सहसंभाषेत्रिरात्रेणविशुद्ध्यपि । द्विजोनूचानइति माधवः । चंद्रिकायांपा - चंडालादीन्जपहामेद्दृष्ट्वाचामेद्विजोत्तमः । | For Private And Personal आचमनं. ॥ १८ ॥ Page #35 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra www.kobairth.org Acharya Shri Kailassagyay यत्तस्मृत्यर्थसारे-अंत्यसंभाषणेकर्मकुवन्नाचामेदित्युक्तचित्यम् ।-तूष्णीमासीतचजपंश्चंडालपतितादिकान् । दृष्ट्रातान्वायुपस्पृश्याभाष्यस्ना त्वाविशुद्ध्यतीतिचंद्रोदयेवर्धमानपरिभाषायां योगयाज्ञवल्क्योक्तेः।-चंडालपतितौदृष्ट्वानरःपश्येतभास्करम् । वातस्त्वेतौसमा लोक्यसचैलेंस्नानमाचरेदितिचंद्रिकायांव्यासोक्तेश्च । माधवीये-चंडालेकपथंगत्वागायत्रीस्मरणाच्छुचिः । यत्तव्याघ्रपादः| चंडालंपतितंचैवदरतःपरिवर्जयेत् । गोवालव्यजनादक्सिवासाजलमाविशेदिति । तत्संकटपरम् । अतएवबृहस्पतिः-युगंचद्वियुगंचैव त्रियुगंचचतुर्युगम् । चंडालसूतिकोदक्यापतितानामधःक्रमात् । अंगिराः-श्वादीन्स्पृष्ट्वापिवाचामेत्कर्णवादक्षिणस्पृशेत् । नाभेरधःस्पर्शए तत् । नाभेरूकरौमुक्त्वाशुनायधुपहन्यते । तत्रस्नानमवस्ताच्चेत्प्रक्षाल्याचम्यशुद्ध्यतीतितेनैवोक्तेः । चंद्रिकायांशातातपः-चर्म कारजकाश्चैवव्याधव्यालोपजीविनौ । निर्णेजकःसौनिकश्चनटःशैलूषकस्तथा । मुखेभगस्तथाश्वाचवनिताःसर्ववर्णगाः। चक्रीध्वजीवध्यजीवीया म्यकुक्कटसूकरौ । एतैर्यदंगस्पृष्टस्याच्छिरोवर्जद्विजातिषु । तोयेनक्षालनंकृत्वाआचांतःप्रयतोमतः । रजकोवस्त्रादिरागकर्ता । आचारादर्शसं वर्तः–चाररंजकंवैणंधीवरंनटमेवच । एतान्स्पृष्ट्वानरोमोहादाचामेत्प्रयतोपिसन् । इदंशिरोहीनांगस्पर्शे । शिरःस्पर्शस्त्रानंवक्ष्यते । शांखा Rयनः-श्रुतेनिष्ठीवितेचैवदंतोच्छिष्टेतथानृते । पतितानांचसंभाषेदक्षिणंश्रवणंस्पृशेत् । आदित्यावसवोरुद्रावायुरग्निश्चधर्मराट् । विप्रस्यदक्षि कर्णेसर्वेतिष्ठतिसर्वदा । विप्रोक्तेःक्षत्रियादीनांदक्षिणकर्णस्पशोंन । विप्रपदमाचमनकर्तुमात्रोपलक्षणमित्याचारचंद्रोदयः । तन्न । उप लक्षणत्वेमानाभावात । इदंचाचमनासंभवे । तथाचहरनाथीयेमाकंडेये-कुर्यादाचमनस्पर्शगोपृष्ठस्यार्कदर्शनम् । कुर्वीतालंभवापि १ रजकश्चर्मकश्चैवेतिपाठः । 0900203020129202 ॐॐॐ आ०र०४ For Private And Personal Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir in Aradhana Kendra www.kobatirth.org Acharya Shri Kailashegarsi Gyanmandir आचाररत्न ॥१९॥ दक्षिणश्रवणस्यच । यथाविभवतोद्येतत्पूर्वाभावेपरंपरम् । विज्ञानेश्वरादावप्येवम् । टोडरानंदेपराशरः-गंगाचदक्षिणेश्रोत्रेऽना आचमनं, मिकायांहुताशनः । उभयोःस्पर्शनेचैवतत्क्षणादेवशुद्ध्यतीति । बौधानयः-नीवींविस्रस्यपरिधायापउपस्पृशेदातृणंगोमयंभूमिंगामोषधी वेति ॥ ॥ अथद्विराचमननिमित्तानि । याज्ञवल्क्यः -स्नात्वापीत्वाक्षुतेसुप्तेभुक्त्वारथ्योपसर्पणे । आचांतःपुनराचामेद्वासो | विपरिधायच । वस्त्रपरिधानेसकृतिराचमनयोर्विकल्पइतिकेचित् । पूर्ववासःपरित्यज्यान्यवासःपरिधानेद्विराचमनम् । तस्यैवान्यथापरिधानेस कृदाचमनमितिटोडरानंदः । कर्माधिकारार्थद्विरन्यत्रसकृदित्यन्ये । कौमें रेतोमूत्रपुरीषाणामुत्सर्गेऽशुचिभाषणे । संध्ययोरुभयोस्तद्वदा | चांतोप्याचमेत्पुनः । मूत्रपुरीषयोदिराचमनंकर्माधिकारार्थ । हारीतेनतत्रसकृदाचमनविधेर्व्यवस्थासंभवेऽष्टदोषदुष्टविकल्पयोगात् । ब्रा | मे-होमेभोजनकालेचसंध्ययोरुभयोरपि । आचांतःपुनराचामेजपहोमार्चनेषुच । उभयोरित्युपलक्षणम् । संध्यात्रयांबुपानेषुपूर्वपश्चाद्विरा चमेदितिस्मृत्यर्थसारात् । संध्यात्रयेऽबुपानेचेत्यर्थः । सायणीयेनंदसूरिः-भूम्युपवीतविन्यासेसस्नेहौषधभक्षणे । पैतृकेकर्मणिस्नेहमी लक्षणेताद्ययोःसकृत् । बौधायन: हविर्भक्षणकालेचतद्विराचमनंस्मृतम् । कौमें प्रक्षाल्यपाणिपादौच जानोद्विरुपस्पृशेत् । ष्ठीवित्वांदा वनारंभेकासश्वासागमेतथा । चत्वरंवाश्मशानवासमागम्यद्विजोत्तमः । स्मृत्यर्थसारे-रोदनेपीत्वावलीढेभुक्त्वाचाभ्यंगेद्विराचामेदिति । द्विराचमनेंगभूतंपाणिपादक्षालनंसकृत् । दृष्टोपकारस्यैकत्वात् । आस्यस्पर्शादित्वदृष्टभेदादावर्तते । तत्रत्रिराचम्यांगान्युपस्पृश्यपुनःसांगाच मनक्रियेत्येवं दाक्षायणयज्ञेदर्शपूर्णमासावृत्तिवदित्याचारादर्शः॥ ॥अथाचमनापवादःकालतः । हेमाद्रौपैठीनसिःअपेयंहिसदातोयंरात्रौमध्यमयामयोः । खानचैवनकर्तव्यंतथैवाचमनक्रिया । तत्रैवविश्वामित्रः-महानिशातुविज्ञेयामध्यस्थंप्रहरद्वयम् ॥१९॥ Eeeeeeeeeee RI १ विसृज्येतिपाठः । २ स्वाध्ययनारंभेइतिपाठः । For Private And Personal Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavale Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir | तस्यांस्त्रानंनकुर्वीत काम्यमाचमनंतथा । तत्रैवषट्त्रिंशन्मते - मूत्रोच्चारेमहारात्रौ कुर्यान्नाचमनंतुयः । प्रायश्चित्तीयतेविप्रः प्राजापत्यार्धम | र्हति ॥ ॥ महानिशाद्वेधा । तत्राद्यामाहमार्कडेयः – महानिशाद्वेघटिकेरात्रौमध्यमयामयोः । द्वितीयस्यांत्या तृतीयस्याद्येत्यर्थः । द्वि तीयातुविश्वामित्रोक्ता । द्रव्यतः स्मृत्यर्थसारे - अस्निग्धऔषधेजग्धे स्निग्धेबुद्धेसलेपने । नाचामेद्भोजनेवृत्तेशुद्ध्यर्थक्रमुकादिषु । अन्येषुचा मभक्ष्येषुसंसारेषुसुगंधिषु । तांबूलेकमुके होमे भुक्तस्नेहानुलेपने । इक्षुदंडेतिलेमूलपत्रपुष्पफलेषुच । तथात्वक्तृणकाष्ठेषुनाचामेदामभक्षणे । म धुपर्केच सोमेचप्राणाहुतिषुचाप्सुच । आस्यहोमेषुसर्वेषुनोच्छिष्टो भवतिद्विजः । क्रमुकादिष्वित्यत्रादिशब्दात्तांबूलादीनि । पुनरतांबूलमुक योर्ग्रहणादत्रपूर्वाचमननिषेधः । अतएवशुद्ध्यर्थमित्युक्तम् । प्राणाहुतिष्वितितासांमंत्रसाध्यत्वादुच्छिष्टस्य चमंत्रपाठासंभवादाचमनेप्राप्तेतन्नि षेधः । तेनविषयसप्तमीयम् । तेनभोजनेअमृतोपस्तरणमसीत्येतदुत्तरंनाचमनम् । अतएवाप्स्वितिप्राणाहुतिसाहचर्याद मृतापिधानमसीतिपीतां प्परं । अन्यथोच्छिष्टस्य मंत्रपाठासंभवात् । तेनतस्मिन्नप्पाने कर्तव्येनोच्छिष्टत्वमित्युक्तं श्राद्धहेमाद्रौ । नचैवंपुरीषाद्युत्सर्गोत्तरमाचमने कर्त व्येतत्राधिकारसिद्ध्यर्थमाचमनांतरापत्तिः । आरंभणीयान्यायेनोपपत्तेः । यथादर्शपूर्णमासांगारंभणीयातिदेशादारंभणीयायां प्राप्तानवस्थाप्रसं गात्स्वात्मनिस्वातिदेशासंभवाच्चनतथेहापि । नचैवमाचमनेसकृज्जलपानोत्तरमाचमनापत्तिः । पुनर्जलपानस्यगायत्र्यादिमंत्रसाध्यत्वादुच्छिष्टस्य तदसंभवादितियुक्तम् । अनवस्थापत्तेर्दत्तोत्तरत्वात् । हेमाद्रावेवसममव्यवधानेनेत्युक्तेश्च । कृष्ण भट्टीये – अनाचांतः पिबेद्यस्तुपीत्वाना चामयेद्यदि । गायत्र्यष्टशतंजध्वाप्राणायामेनशुद्ध्यति ॥ ॥ आचमनापवादआचारसारे – अपोजग्ध्वौषधं जग्ध्वाकृत्वातांबूल चर्वण म् । सौगंधिकानिसर्वाणिनाचमेतविचक्षणः । अपोजग्ध्वेत्यमृतापिधानमसीतिमंत्रैः । पीत्वायोध्येष्यमाणश्चआचामेत्प्रयतोपिसन्नितिमनूक्तेरिति | | १ समारंभेषुसंधिष्वितिपाठः । २ पीतात्परमितिपाठः । For Private And Personal Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra आचाररत्नं ॥ २० ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir कल्पतरुः । अप्सूच्छिष्टता निषेधात्पीत्वापइति नैमित्तिकमाचमनमित्याचारादर्शः । विश्वादर्श आपस्तंवः —–— संध्यार्थे भोजनार्थेवापितृदे वप्रयोजने । शूद्राहृतेननाचामेज पादिहवनेषुच । संवर्तः शूद्राशुच्येक हस्तैश्चदत्ताभिर्नकदाचन । शूद्राहृतजलनिषेधः सर्वकर्मसुज्ञेयः । स्मृत्य र्थसारे-नपादप्रक्षालनशेषेणनाचमनशेषेणनान्युदकशेषेणकर्माणिकुर्यात् । यदि कुर्याद्भूमौज लंस्रावयित्वातत्रांबुपात्रं स्थापयित्वोद्धृत्यकुर्यादिति । आपस्तंब :- नवर्षधारयाचामेन्नप्रदरोद के नाकारणादिति । प्रदरः खयंभिन्नोभूभागः । वसिष्ठः - प्रदरादपिगोतृप्तेराचामेतेति । नेदंकलौ । | गोतृप्तिशिष्टेपयसिशिष्टैराचमनक्रियेतिमाधवी ये कलिवर्ज्येषुपाठात् । स्मृतिसारे - एलालवंग कर्पूरगंधाद्यैर्वासितैर्जलैः । नाचामेदद्भिरुष्णा भिस्तथाशौचावशेषितैः । चंद्रोदये संग्रहे – पात्रावशिष्टंयच्छौ चेपाणिपादावनेजने । भूमौतदंबुनिःस्राव्यशेषेणाचमनंचरेत् । चंद्रिकायां विष्णुस्मृतावप्येवम् । देवजानीये – शौचशेषंपादशेषंपीतशेषंतथैवच । अपेयं तद्विजानीयात्पर्युक्षणकृतिंविना । स्मृत्यर्थसारे - पाद | शौचशिखाकच्छबंध धौतोपवीतकम् । विनाचांतोऽशुचिर्नित्यंबकंठेशिरस्यपि । प्रयोगपारिजाते भृगुः - आच्छन्नदक्षिणांसस्तुनाचामे द्धिकदाचन । अकृत्वापादशैौचंचतिष्ठन्मुक्तशिखोपिवा । विनायज्ञोपवीतेन आचांतोप्यशुचिर्भवेत् । तिष्ठन्नितिजलस्थेतरपरम् । जानोरूर्ध्वजले तिष्ठन्नाचांतः शुचितामियात् । अधस्ताच्छतकृत्वोपिसमाचांतोनशुद्ध्यतीतिविष्णूक्तेः । अधस्ताजान्वोः । चंद्रिकायांविष्णुः —नस्पृ शन्नहसन्जल्पन्नश्वचांडालदर्शने । आचामेदितिशेषः । तत्रैवप्रचेताः - नासमपाद आचामेदिति । स्मृत्यर्थसारे – उपविष्टः समाचामेजानु मात्रादधोजले । तथा — सोपानत्को धृतोष्णीषः पर्यंकासनयानगः । दुर्दशेप्रपदश्चैवनाचामन्शुद्धिमाप्नुयात् । आचांतःकर्मशुद्धः स्यात् तांबूलौषधि जग्धिकृत् । नागदेवाह्निकेयमः – मधुपर्केभोजनांतेसंध्यादौनित्यकर्मणि । आसनस्थोपिचाचामेदन्यत्र कुक्कुटासनः । स्मृत्यर्थसारे| नयज्ञोपवीतमुत्तरीयं चान्यथाकृत्वाचामेत् सम्यग्धृत्वापुनराचामेत् ॥ ॥ यज्ञोपवीतेनष्टेअन्यत्सूत्रवस्त्रंचोपवीयाचामेत् । हारीतः - नजले For Private And Personal CREDEREA आचमन. ॥ २० ॥ Page #39 -------------------------------------------------------------------------- ________________ Shri Mabadin Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir शुष्कवस्त्रेणस्थलेचैवावाससा । तर्पणाचमनंजप्यंमार्जनादिकमाचरेत् । पैठीनसिः-अंतरेकंबहिरेकंकृत्वापादमाचमेदिति । व्यासः-15 शिरःप्रावृत्यकंठंचमुक्तकच्छशिखोपिवा । अकृत्वापादयोःशौचमाचांतोप्यशुचिर्भवेत् । गौतमः-नमुख्याविग्रुषउच्छिष्ट्रकुवैतिनचेदंगेनिपतं तीति । अंगस्पर्शेआपस्तंबः-यआस्यादिदवःपतंतउपलभ्यतेतेष्वाचामेत् । गौतमः-मंत्रब्राह्मणमुच्चारयतोबिंदवःशरीरउपलभ्यतेनते ध्वाचमनमिति । मनुः-स्पृशंतिबिंदवः पादौयस्याचामयतःपरान् । तेपार्थिवैःसमाज्ञेयानतैरप्रयतोभवेत् । अत्रपादग्रहणाजंघादिस्पर्शेदोष इतिमेधातिथिः । तन्न । प्रयांत्याचमतोयाश्चशरीरे विग्रुषोनृणाम् । उच्छिष्टदोषोनास्त्यत्रभूमितुल्यास्तुतेस्मृताइतिमाधवीयेयमोक्तौ | शरीरग्रहणात् । अतःपादावितिप्रायिकम् । तेनांगांतरस्पर्शेपिनदोषइतिसर्वज्ञनारायणः । माधवीयेप्येवं । आपस्तंबःनश्मश्रुभिरुच्छिष्टोभवतियावन्नहस्तेनोपस्पृशतीति । मुखगतैरित्यर्थः । याज्ञवल्क्यः -मुखजाविग्रुपोमेध्यास्तथाचमनविंदवः इति । शंखः-दंतवदंतलग्नेषुरसवर्जमन्यत्रजिह्वाभिमर्शनादिति । गौतमस्तुप्राच्युतेरेकेइत्याह । च्युतेतुशंखः च्युतेष्वास्राववद्विद्यान्निगिरनेव 1 तच्छुचिः । मुखोदकमानावः । शातातपः-दंतलग्नेमूलफलेभुक्तस्नेहेतथैवच । तांबूलेचेक्षुदंडेचनोच्छिष्टोभवतिद्विजः । स्मृत्यंतरे अलाबुताम्रपात्रस्थंकरकस्थंचयत्पयः । आचम्यस्वयमादायशुद्धोभवतिनान्यथा । स्वयंगृहीत्वाचाचामेन्नपरःप्रयच्छेदित्यर्थः । अलब्वादिपात्रं यतिपरम् । यतिपात्राणिमृद्वेणुदावलाबुमयानिचेतियाज्ञवल्क्योक्तेः । अतैजसानिपात्राणितस्यस्युनिणानिचेतिमनूक्तेश्च । अलाबुदारु जवापिवैणवंमृन्मयंतथा । एतानियतिपात्राणिगृहस्थोनसमाचरेदितिपंचायतनसारेव्यासोक्तेश्च । तत्रैवसंवतः-सौवर्णराजतंतानं मुख्यपानप्रकीर्तितम् । तदभावस्मृतंपात्रंस्रवतेयन्नधारितम् । कृष्णभट्टीयेमरीचिः--कांस्येनायसपात्रेणत्रपुसीसकपित्तलैः । आचांतःश तकृत्वोपिनकदाचनशुद्ध्यति । यत्तुस्मृत्यर्थसारे—सौवर्णरौप्यपात्रैश्चवेणुबिल्वाश्मचर्मभिः । अलाबुदारुपात्रश्चनारिकेलैःकपित्थकैः । तृ For Private And Personal Page #40 -------------------------------------------------------------------------- ________________ Shri Maharan Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagareyri Gyanmander आचाररत्नं ॥२१॥ णैःकाष्ठैर्जलाधारैरन्यांतरितमृन्मयैः । वामेनोद्धृत्यवाचामेदन्यदातुरसंभवेइति । तन्मृन्मयमात्रपरम् । तस्यैवसंनिहितत्वात् । तत्राप्यन्यदातुर Hदंतधाव. संभवेवामेनसंदंशादिनोद्धृतैर्मृन्मयैरित्यर्थः । अतएवाग्रेस्मृत्यर्थसारे-तत्रमृन्मयपात्रस्थंजलंनैवोपहन्यतइत्युक्तमितिकेचित् । अन्येतुवामे नपात्रमुद्धृत्यनपिबेदक्षिणेनत्वित्युपक्रम्य सौवर्णरौप्यपात्रैश्चेत्याधुक्तेर्यदिस्वहस्तेनाचामेत्तदैतैरेवेतिपरिगणनबलान्नियमेननान्यरित्यात्पित्तलकां स्यादिभिवामोद्धृतैर्नाचामेदित्याहुः । प्रयोगपारिजातसंग्रहे-करकालाबुपात्रेणताम्रचर्मपुटेनच । गृहीत्वास्वयमाचामेद्धूमिलग्नेनना l न्यथा । अत्रभूमिलग्नत्वेमूलंचिंत्यम् । वामेनोद्धृत्येतिस्मृत्यर्थसारविरोधात् । माधवीयेस्मृत्यंतरे-करपत्रेषुयत्तोयंयत्तोयंताम्रभाजने । सौवर्णराजतेचैवनैवाशुद्धतुतत्स्मृतम् । अपरार्केस्मृत्यंतरे-ताम्राश्मनालिकेराब्जवेणुकालाबुचर्मभिः । खहस्तेनापिचाचामेत्सर्वदाशुचि | रेवसः । नकेवलमन्यदत्तेनेतितत्रैव ॥ इतिश्रीमन्नारायण लक्ष्मणभट्टकृतावाचाररत्नेआचमनम् ॥ ___ अथदंतधावनम् ॥ अत्रिः-मुखेपर्युषितेनित्यंभवत्यप्रयतोनरः। अथाकाष्ठंशुष्कंवाभक्षयेदंतधावनम् । तस्यायंतयोराचामेत् ।। आग्नेये-शौचंकृत्वामृदाचम्यभक्षयेदंतधावनमित्युक्तेः । प्रक्षाल्यभक्त्वातुशुचौदेशेत्यक्त्वातदाचमेदितिगारुडाच । आचारादर्श विष्णुः-प्रातर्भुक्त्वाचयतवाग्भक्षयेदंतधावनम् । भुक्त्वेतियतिपरमितिहलायुधः। विष्णुः-कंटकिक्षीरिवृक्षोत्थंद्वादशांगुलमव्रणम् । कनिष्ठांगुलिवत्स्थूलंपर्वार्धकृतकूर्चकम् । दंतधावनमुद्दिष्टंजिबोल्लेखनिकातथा । द्वादशांगुलकंविप्रेकाष्ठमाहुर्मनीषिणः । क्षत्रविट्शूद्रजातीनां नवषट्चतुरंगुलम् । स्मृत्यर्थसारेतु-तिक्तकषायकटुसुगंधिकंटकिक्षीर्यव्रणमृजुकीटाघदूषितंद्वादशांगुलंवित्रे क्षत्रादिष्वंगुलिहासइत्युक्तम् । शंख:-कुमाराणांचनारीणांकर्तव्यंचतुरंगुलम् । अथतत्काष्ठानि मदीयाःश्लोकाः-आम्रानातकसर्जवेणुबृहतीश्रीपर्णिपुन्नागकान् चंपावैकदरंशिरीषखदिरापामार्गनिंबार्जुनान् । नारिंगबदरीप्रियंगुकुटजान्धात्रीतमालंतथाकंकोलंत्वरिमर्दलोध्रमधुकानराजादनंपर्णकम् । जात्याट For Private And Personal Page #41 -------------------------------------------------------------------------- ________________ Shri Mahalin Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsapesti Gyanmandir रूपावतिमुक्तजंबूप्लक्षान्कषायंकटुकंटकंच । गृहीतशुद्ध्यैदंतानामन्यांस्तत्रविवर्जयेत् । आम्रातकआंबाडाइतिप्रसिद्धः । सर्बोरालइतिप्र सिद्धः । राजादनंचारोली । कदरःश्वेतसारःखदिरः । खदिरोरक्तसारः । अतिमुक्तजंमोगरावेलीइतिमध्यदेशे । मधूकोज्येष्ठीमधुः ।। संग्रहे-अपामार्गेधृतिर्मेधाप्रज्ञाशक्तिर्वपुःशुचिः । अंगिराः-प्रक्षाल्यभक्त्वातज्जह्याच्छुचौदेशेसमाहितः । जातकर्य:-ईशान्य भिमुखःकुर्याद्वाग्यतोदंतधावनम् । कृत्यरत्नेगर्ग:-प्रामुखस्यधृतिःसौख्यंशरीरारोग्यमेवच । दक्षिणेनतथाकार्यपश्चिमेनपराजयः । उत्तरेणगवांनाशःस्त्रीणांप्रेष्यजनस्यच ॥ ॥ अथनिषिद्धानि । मदीयाःश्लोकाः-श्लेष्मातकःपिप्पलितिंदुकौपारिजातरिष्टाक्रमुकेंगु| दीच । कार्यासभव्यौशणपारिभद्रौकुशेष्टकेवैबकुलश्वशुष्कम् । शाल्मल्यक्षौशिग्रुमोचानखानिकाशोलोष्ठसैंधवंचांगुलिश्च । मुक्त्वांगुष्ठानामिके शिंशपायामृत्स्नापर्णागारपाषाणताणम् । कुंभोविभीतकधवौसिकताश्वमल्योनिर्गुडिगुग्गुलपटोकनकश्चकच्छूः । नंदास्वष्टमिरंध्रयोव्रतदिनेदर्शेर वौभूमिजेश्राद्धजन्मदिनेचतुर्दशियुगेकांतौव्यतीपातके । द्वादश्यांनिजजन्मभेपरतरेतत्पूर्वभेपौर्णमास्यांमांगल्यदिनोपवासदिनयोश्छायासुतेवा भृगौ । प्रतीचीमुखोदक्षिणाशामुखोवाद्विजानांविशुद्धिनकुर्यादमीभिः । अत्रमूलंपृथ्वीचंद्रादिषुस्पष्टम् । पारिभद्रोनिंबतरुरित्यमरः । रक्त मंदारइतिहिमाद्रिः। यत्तुश्राद्धकाशिकायांस्मृतिः-शणशाकंमृतमांसंकरेणमथितंदधि । अंगुल्यादतसंघर्षस्तुल्यंगोमांसभक्षणैरिति तदंगुष्ठानामिकान्यपरम् । इष्टकालोष्ठपाषाणैरितरांगुलिभिस्तस्था । मुक्त्वात्वनामिकांगुष्ठौनकुर्यादंतधावनमितिचंद्रिकायांवृद्धयाज्ञव लाल्क्योक्तेः। वाराहे-अज्ञातपूर्वाणिनदंतकाष्ठान्यद्यान्नपत्रैश्चसमन्वितानि । नयुग्मपत्राणिनपाटितानिनचाशुष्काणिविनात्वचाच । आ श्वलायन:-दीक्षितोब्रह्मचारीचयतिश्चविधवांगना । नित्यमद्याइतकाष्ठममायांतुविवर्जयेत् ॥ ॥ ब्रह्मचारिणंप्रकृत्यकौर्म-नाद शैचैववीक्षेतनाचरेदंतधावनम् । अतोब्रह्मचारिणोविकल्पइतिकेचित् । वस्तुतस्तुपूर्ववाक्येब्रह्मचारिपदंनैष्ठिकपरं यतिसाहचर्यादितियुक्तम् । For Private And Personal Page #42 -------------------------------------------------------------------------- ________________ in Aradhana Kendra www.kobatirth.org Acharya Shri Kailasha Gyanmandir आचाररत्नं ॥२२॥ स्मृतिमंजा-रजखलाचतुर्थेविसूतिकादशमेहनि । खानात्पूर्वबंधमोक्षेनिंद्येष्वपिचरेदिति । बंधोनिगडः ॥॥ अथविहितनिषिद्धा दंतधाव. नि-खर्जूरपीलुवटबिल्वकदंबबंधूकाश्वत्थकिंशुकमधूकशमीचजातिम् । अर्ककरंजकुटजावथतिंतिणींचनिर्गुड्युदुंबरविशोकककोविदारान् । विद्वानेतान्सदाविद्यात्प्रतिषिद्धविधित्सितान् । अत्रदंतधावनकरणत्वेनसामान्यप्राप्तौविशेषविधिनाशेषनिषेधेसतिपुननिषेधःप्रतिनिधित्वेनग्रहणं । नेत्यर्थकोमाषनिषेधवदित्याचारचंद्रोदयः । विहितनिषिद्धेषुविकल्पइतिकश्चित् । तन्न । व्यवस्थासंभवेविकल्पायोगात् । वयंतुविहितग्रहणेन | तदन्यनिषेधेसिद्धेपुनस्तद्ब्रहणंविहितालाभेनिषिद्धान्यग्रहार्थविहितनिषिद्धान्यालाभेविहितनिषिद्धग्रहार्थतगणनमितिब्रूमः । नारदः-आस नेशयनेयानेपादुकादंतधावने । पलाशाश्वत्थकौवज्यौसर्वकुत्सितकर्मसु । धर्मसारे-स्त्रीसंगखादनंपानंखाध्यायक्षरकर्मच । नकुर्यातसं घर्षतैलेशिरसिसंस्थिते । यमः-चतुर्दश्यष्टमीदर्शपूर्णिमासंक्रमेरवौ । एषुस्त्रीतैलमांसानिदंतकाष्ठंचवर्जयेत् । भविष्ये-दशम्यांदंतकाष्ठे नजिहांलेखयतेयदा । एकादशीविधानायनिराशःस्याद्यमस्तदा । वृद्धमनुः-गतेदेशांतरेपत्यौगंधमाल्यांजनादिच । दंतकाष्ठंचतांबूलंवर्जये द्वनितासती । प्रयोगपारिजातेदक्षः-अंजनाभ्यंजनेस्नानप्रवासंदंतधावनम् । नकुर्यात्सातवानारीग्रहाणामीक्षणंतथा । संवतः-वौ विवाहआशौचेवर्जयेदंतधावनम् । मरीचिः-नाद्यादजीर्णवमथुश्वासकासज्वरादितः । गोभिल:-श्राद्धेयज्ञेथनियमेनभक्ष्यप्रोदितेरवौ ।। यमः-मध्याह्नस्त्रानवेलायांयोभक्षेतधावनम् । निराशास्तस्यगच्छंतिदेवताःपितरस्तथा । अत्रपोदितेइतिमध्याह्नेपितन्निषेधेसिद्धेमध्याह्ननि षेधोदोषाधिक्यार्थइतिकेचित् । वस्तुतस्तुमध्याह्नेतन्निषेधस्तत्पूर्वप्रोदितेपितत्प्राप्त्यर्थः । अन्यथानिषेधवैयर्थ्यादितियुक्तम् । श्राद्धेदंतधावन ॥२२॥ निषेधस्तुकर्तुरेव । श्राद्धभुझातरुत्थायप्रकुर्यातधावनम् ।श्राद्धकर्तानकुतिदंतानांधावनंबुधइतिप्रचेतोवचनात् । अविभक्तानांज्येष्ठस्यक र्तृत्वेपिफलभाक्त्वात्फलिसंस्काराइंतधावनवर्जनादयःसर्वेषाम् । एवंप्रतिनिधेरपि। श्राद्धशिष्येणपुत्रेणतदन्येनापिकारयेत् । नियमानाचरेत्सो For Private And Personal Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailashsagarsuri Gyanmandir पिनियतांश्चवसुंधरेइतिहेमाद्रौवाराहाच । विष्णुरहस्ये-उपवासेतथाश्राद्धेखादित्वादंतधावनम् । गायच्याशतसंपूतमबुप्राश्यविशु यति । काशीखंडे-अलाभेदंतकाष्ठानांनिषिद्ध्वाथवासरे । गंडूषाद्वादशग्राह्यामुखस्यपरिशुद्धये । स्कांदेप्रभासखंडे-वर्जितेदिव सेदेविगंडूषांश्चैवषोडश । तत्तत्पत्रैःसुगंधैर्वाकारयेदंतधावनम् । यत्तु-उपवासेपिनोदुष्येदंतधावनमंजनम् । एकादश्यांतृणैःपर्णैर्न कुर्यात धावनमितिकृष्णभट्टीयेस्कांदं तत्सभर्तृकोपवासपरम् । अंजनसाहचर्यात् । हेमाद्रावप्येवम् । दंतधावननिषेधेऽपिजिबोलेखोभवतिप्रतिपत्पर्वषष्ठीषुनवम्यांदंतधावनम् । पर्णैरन्यत्रकाष्ठैस्तुजिह्वोल्लेखःसदैवहीतिव्यासोक्तेः । स्कांदे-दंतधावनकाष्ठेननजिह्वांपरिमार्जयेत् । आयुर्बलंयशोवर्चःप्रजापशुवसूनिच । ब्रह्मप्रज्ञांचमेधांचत्वंनोधेहिवनस्पते । मंत्रेणानेनमतिमान्भक्षयेइंतधावनमितिकाशीखंडान्मंत्रोभक्षणे इतिपृथ्वीचंद्रमदनपारिजातौ । छंदोगपरिशिष्टेप्येवम् । अभिमंत्र्याहृताशाखामंत्रेणानेनवैद्विजाः । ततऊर्ध्वक्रमेणैवधावयेच्छाखया तयेत्यंगिर स्मृतेः। शाखाभिमंत्रणइतिस्मृतिरत्नावली। वचनद्वयादुभयत्रेतितुयुक्तम् । सएव–पतितांत्यजपाखंडिदेवाजीवरजखलाः । भिषक्पातकिचंडालानप्रेक्ष्यादंतधावने । शुनकविडाहंचगर्दभंताम्रचूडकम् । अन्यान्नैवेदृशान्पश्येट्विजशुद्धौविचक्षणः । देवाजीवोदेवलकः। यत्तुकल्पतरौ-ऊर्ध्वनिपतितेसिद्धिस्तथाचाभिमुखेस्थिते । अतोन्यथानिपतितेआनीयपुनरुत्सृजेदिति तत्सिद्धार्थकादिसप्तमीव्रतप्रकरणान भिज्ञत्वाद्यात्किंचिदेव ॥ ॥ उषापानम् । बृहदात्रेयसंहितायाम्-पिबतिपर्युषितंजलमन्वहंतिमिरवांश्चरमप्रहरेनिशः । यदितदा लभतेसतुगारुडीदृशमपास्तसमस्तगदोनरः । आयुर्वेदेभोजोपि-अंभस प्रसूतीरष्टौरवावनुदितेपिवेत् । नवनागबलंप्राप्यजीवेद्वर्षशतंनरः । शौनकः–पश्चाद्वादशगंडूषैःशुद्धिंकृत्वाद्विराचमेत् । ललाटेहदिबाह्रोश्चऊर्ध्वपुंड्राणिधारयेत् । चतुर्भिःसंकर्षणादिनामभिश्चंदनादिभिः ।। विष्णुपुराणे-खाचांतस्तुपुनःकुर्यात्युमान्केशप्रसाधनम् । आदीजनमांगल्यदूर्वाद्यालभनानिच । मार्कडेयपुराणे-दक्षिणाभिमुखो 90000000000000 For Private And Personal Page #44 -------------------------------------------------------------------------- ________________ Shri Mahaviraj Aradhana Kendra आचाररत्नं ॥ २३ ॥ www.kobatirth.org Acharya Shri Kailashsageyanmandir यस्तुविदिक्संमुखएवच । केशान्संस्कुरुते मर्त्योधननाशंसर्विदति ॥ इति श्रीमन्नारायण० लक्ष्मण भट्टकृताचाररत्नेदंतधावनम् ।। अथाज्यावलोकनम् ॥ मदनपारिजाते ब्राह्मविष्णुपुराणयोः – खमात्मानं घृतेपश्येद्यदीच्छेच्चिरजीवितम् । स्कांदे-आ दौविप्रस्यवरणं कुर्याद्वस्त्रानुलेपनैः । ततः प्रतिष्ठयेत्पात्रं स्वैमैत्रैश्चप्रपूजयेत् । पश्चाद्विप्रायदातव्यंस्वर्णैकेनसमन्वितम् । प्रातराज्यपात्रदानमंत्री हेमाद्रीगोपथब्राह्मणे - आज्यंतेजः समुद्भूतमाज्यंपापहरंपरम् । आज्येनदेवास्तृप्यंतिआज्येलोकाः प्रतिष्ठिताः । भौमांतरिक्षदिव्यादियन्मेक ल्मषमागतम् । सर्वतदाज्यसंस्पर्शात्प्रणाशमुपगच्छतु । अन्यच्च - याऽलक्ष्मीर्यञ्चदौस्स्थ्यंमेसर्वगात्रेष्ववस्थितम् । तत्सर्वंशमयाज्यत्वंलक्ष्मींपु ष्टिंचवर्धय । इति ॥ ॥ अथकुशाः । चंद्रोदयेऽत्रिः - उभयानामिकाभ्यांतुधार्ये दर्भपवित्रके । पवित्र माहमार्कडेयः - चतुर्भिर्द पिंजूलैर्ब्राह्मणस्यपवित्रकम् । एकैकन्यूनमुद्दिष्टंवर्णेवर्णे यथाक्रमम् । यत्तुकात्यायनः - अनंतर्गर्भिणं सायंकौशंद्विदलमेवच । प्रादेशमात्रंवि ज्ञेयं पवित्र्यत्रकुत्रचिदितितद्वैश्यपरंपूर्ववचनादिति पृथ्वी चंद्रः । स्मृत्यर्थसारेतु सर्वेषांवाभवेद्वाभ्यांपवित्र्यत्रकुत्रचिदित्युक्तम् । चंद्रिका यांतु—-सप्तभिर्दर्भपिंजूलैः कुर्याद्ब्राह्मपवित्रकम् । पंचभिःक्षत्रियस्यैव चतुर्भिश्चतथाविशः । द्वाभ्यांशुद्रस्यविहितमितरेषांतथैवचेति । तथाऽनंत |र्गर्भिणमित्यादितुस्थालीपाकपरमित्युक्तम् ॥ ॥ रत्नावल्याम् — प्रथमंलंघयेत्पर्वद्वितीयं तुनलंघयेत् । अग्रपर्वस्थितोदर्भस्तपोवृद्धिकरोहि |सः । मध्येचैवप्रजाकामोमूलेसर्वार्थसाधकः । चंद्रिकायाम् — अंगुलीमूलदेशे तुपवित्रं धारयेद्विजः । राज्ञांद्विपर्वकेचैवविशामग्रेकरस्यतु । र नावल्याम् - यज्ञोपवीतेमौंज्यांचतथाकुशपवित्रके । ब्रह्मग्रंथिंविजानीयादन्यथातुयथारुचि । पवित्रप्रकारस्तत्रैव - अंगुष्ठंघर्षयेद्विद्वा न्तर्जन्यापिपुनः पुनः । ज्ञानमुद्रामधः कुर्यात्पूर्ववद्वंथिबंधनम् । आश्वलायनः – तारेणकुर्याद्रथिं पवित्रस्य द्विजोत्तमः । ग्रंथिरेकांगुलस्तद्वत्त दूर्ध्वयंगुलंमतम् । तारः प्रणवः । भरद्वाजः - अत्रोक्तसंख्यापिंजूलानेकीकृत्यसमंयथा । मूलानिदक्षिणेहस्ते धृत्वाग्राण्यन्यपाणिना । दक्ष For Private And Personal आज्याव. ॥ २३ ॥ Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarşuri Gyanmandir ला हस्तेनतद्वाममनुवर्त्यप्रदक्षिणम् । तथैवाग्रेणचावेष्ट्यकुर्याद्वंथियथादृढाम् । वृत्तग्रंथिलक्षणंहेमाद्रौगारुडे–अर्धप्रदक्षिणीकृत्यशिखांपा शंप्रवेशयेत् । वैष्णवेनैवमार्गेणवृत्तग्रंथोपवित्रके । वैष्णवोमार्गः पश्चाद्भागः । ब्रह्मग्रंथिरपितत्रैव-संत्यज्यवैष्णवंमार्गब्राह्ममार्गविमिश्रि तम् । सकृत्प्रदक्षिणीकृत्यब्रह्मग्रंथिःसउच्यते । कर्तुरभिमुखप्रदेशोब्रह्ममार्गः । क्षेमप्रकाशेशंखाप्रकारांतरमाह-त्रिगुणीकृतरज्जुस्तु | त्रिवृत्यासंनियोजयेत् । ब्रह्मग्रंथिःसविज्ञेयःसदामौंजादिषुद्विजैः । चंद्रोदयेव्यासः-करकंठेशिखायांचकर्णयोरुभयोरपि । पवित्रधारकोय | श्चनसपापेनलिप्यते । कात्यायनः-सपवित्रःसदर्भोवाकाँगेपितृकर्मणि । अशून्यंतुकरंकृत्वासर्वत्राचमनंचरेत् । नोत्सृज्यंतत्पवित्रंतुभु शक्त्वोच्छिष्टतुवर्जयेत् । ब्राह्म-मंत्रंविनाधृतंयत्तत्पवित्रमफलंभवेत् । तस्मात्पवित्रेमंत्राभ्यांधारयेदभिमंत्र्यच । पवित्रंतेतुइत्यादिमंत्रद्वितयम | |स्यतु । प्रणवस्त्वस्यमंत्रःस्यात्समस्ताव्याहृतिस्तुवा । पृथ्वीचंद्रोदये-धृतंपवित्रंकर्मातेग्रंथिमुक्त्वातुतत्त्यजेत् । विस्मृत्ययदिपात्रेषुपवित्रवि | सृजेत्तथा। प्राजापत्यंचरेत्कृच्छ्रेतत्किल्बिषविशुद्धये । आश्वलायन:-तस्मिन्क्षीणेक्षिपेत्तोयेवह्नौवायज्ञसूत्रवत् । भूमिज्ञात्वातथाशुद्धांमृ द्विस्तारेणपूरयेत् । भरद्वाजः-कर्मातेपुनरादायपवित्रद्वितयंद्विजः । शुचौदेशेविनिक्षिप्यदध्यादेतत्पुनःपुनः । यद्युच्छिष्टाधुपहतंपवित्रवि हतंभवेत् । तदैवग्रंथिमुत्सृज्यत्यजेदितरथानहि । मदनपारिजातेकौशिकः-पवित्रस्यतुनाशौचमाचांतेतुकदाचन । पितॄणांतर्पणेत्या ज्यमुच्चारेपूजनेतथा । दर्भेषुतुहेमाद्रौस्कांदे-अनामिकाधृतादर्भाह्येकानामिकयापिवा । द्वाभ्यामनामिकाभ्यांतुधार्येदर्भपवित्रके । आ श्वलायन:-अथवानामिकाभ्यांतुग्रंथिहीनंकुशादिकम् । हेमादीन्वाथबिभृयात्सर्वकर्मखपिद्विजः । गौडास्तु-मध्यमानामिकाभ्यांतुधा रयेद्विदलंकुशम् । संध्यादिकर्मजाप्येषुस्वाध्यायेपितृतर्पणे । केवलानामिकायांतुअज्ञानाद्धारयेत्कुशम् । श्वानमूत्रसमंतोयंपीत्वाचांद्रायणंचरे AL १ मनुनातु-मेखलामजिनंदंडमुपवीतंकमंडलुम् । अप्सुप्रास्यविनष्टानिगृहीतान्यानिमंत्रवत् । ( मनु. अ. २ श्लो. ६४) इत्युक्तेरत्रत्योवह्निनिक्षेपोविचारणीयः । For Private And Personal Page #46 -------------------------------------------------------------------------- ________________ Shri Maha Pengradhana Kendra www.kobairth.org Acharya Shri Kailashsan ganmandie AI कुशनि. आचाररत्नं |दितिहारीतोक्तेः कुशधारणंमध्यमानामिकयोरित्याहुः । तन्न । वचनस्यमहानिबंधेषुक्वाप्यनुपलंभात् । सर्ववचनेषुकुशहेमरूप्यपवित्राणामा विशेषोक्तेश्च । कुशानूर्वाग्रान्विभूयात् । वजंयथासुरेंद्रस्यशूलंहस्तेहरस्यच । चक्रायुधंयथाविष्णोरेवं विप्रकरेकुशइतिचंद्रिकायांगोभि ॥२४॥ लोक्तौसंदिग्धेषुवाक्यशेषादितिन्यायेनशूलसाम्योक्क्यानिर्णयाच्छूलदृष्टान्तएवमुख्यः। अतएवतत्रैवहस्तग्रहणंत्रिशाखत्वादिनात्रिशूलसाम्याच ।। दर्भसंख्यामाह-समूलाग्रौविगभॊतुकुशौद्वौदक्षिणेकरे । सव्येचैवतथात्रीन्वैविभृयात्सर्वकर्मसु । छंदोगपरिशिष्टे-द्वौदभौंदक्षिणेह |स्तेसव्येत्रीनासनेसकृत् । उपवीतेशिखायांचपादमूलेसकृत्सकृत् । अत्रचत्वारःपक्षाः । हस्तद्वयेदर्भधारणम् हस्तद्वयेपवित्रधारणम् दक्षिणेप वित्रंवामेकुशाः दक्षिणएवोभयमिति । तृतीयःकातीयपरः-सन्यःसोपग्रहःकार्योदक्षिणःसपवित्रकइतिकात्यायनोक्तेः । लघुहारीत:जपेहोमेतथादानेखाध्यायेपितृतर्पणे । अशून्यंतुकरंकुर्यात्सुवर्णरजतैःकुशैः । सुवर्णरजतैरितिबहुत्वमेकसुवर्णाद्यवयवविधारणेपियुक्तम् । सुवर्ण त्वादेवयवावयविवृत्तित्वात्सुवर्णादीनांसमुच्चयः । अनामिकायांतद्धेमधारयेद्दक्षिणेकरेइतिदेवीपुराणे-अनामिकायांहेमधारणोक्तेस्तत्समभि व्याहृतंरजतमपितत्रैवधार्यम् । तर्जन्यांरजतंधार्यमितिवचनंतुनिर्मूलम् । कल्पतर्वादिभिरनादरादितिवर्धमानः । तन्न । अनामिकाधृतं हेमतर्जन्यांरूप्यमेवच । कनिष्ठिकाधृतंखङ्गं तेनपूतोभवेन्नरइतिश्राद्धहेमाद्रौचंद्रिकायांचयोगयाज्ञवल्क्यविरोधात् तर्जन्यारूप्यंजीव पित्रन्यपरम्-उत्तरीयंयोगपट्टतर्जन्यांरजतंतथा । नजीवत्पितृकैर्धायज्येष्ठोवाविद्यतेयदीतिचंद्रोदयेसंग्रहात् । आश्वलायन:-अन्यै धृतनगृह्णीयात्पवित्रंतृणसंभवम् । हेमादयस्तुसंग्राह्याःसम्यनिष्टप्यवह्निना। सएव-पवित्रेपतितेज्ञातेतथाजपगणेभुवि । प्राणायामत्रयंकुर्या प्राणायाम ॥२४॥ खात्वाविप्रोऽघमर्षणम् । जपगणो माला-हेनैवसर्वदासर्वकुर्यादेवाविचारयन् । रौप्यंदक्षप्रदेशिन्यांबिभृयाद्दीक्षितोद्विजः । अग्रंथिकंचहेमंच तथालोहत्रयोद्भवम् । गायत्र्यक्षरवर्गेणगृह्णीयात्ताम्रमुत्तमम् । अनुष्टुभस्तथारूप्यंत्रिष्टुभःकनकोत्तमम् । गायत्रीचतुर्विंशत्यक्षरा तावदंशंताग्रम् । २४॥ For Private And Personal Page #47 -------------------------------------------------------------------------- ________________ Shi Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir एवमग्रेपि। द्वात्रिंशदक्षरानुष्टुप् । चतुश्चत्वारिंशदक्षरात्रिष्टुप्-शलाकाःकारयित्वातोऽभिसृजेदंगुलीयकम् । शुद्धौधायैदिवारात्रंत्रयंसममथापिवा।। आगमत्वन्यथोक्तम्-सोमसूर्याग्निरूपाःस्युर्वर्णालोहत्रयंतथा।रौप्यमिदुःस्मृतोहेमसूर्यस्तामंहुताशनः । लोहभागाःसमुद्दिष्टाःखराद्यक्षरसंख्य या। तैलॊहै कारयेन्मुद्रामसंकलितसंगताम् । अकारादयःषोडश१६खरास्तावतोभागारौप्यस्य । काद्यामांता-पंचविंशतिः२५हेन्नः । यादयःक्षांता दश१०ताम्रस्य । साग्रसहस्रंसंजप्यस्पृष्ट्वातांजुहुयात्ततः । तस्यांसंपातयेन्मंत्रीसर्पिषापूर्वसंख्यया । जपःपूर्वोक्तमातृकामंत्रस्य कं खं गं इत्यादिः । निक्षिप्यकुंभेतांमुद्रामभिषेकोक्तवर्त्मना । आवाह्यपूजयेद्देवीमुपचारैःसमाहितः । अभिषिच्यविनीतायदद्यात्तांमुद्रिकांगुरुः । इयंरक्षाक्षुद्ररोग | विषज्वरविनाशिनी । शारदातिलकेतु-तारताम्रसुवर्णानामर्कषोडशखेंदुभिरित्युक्तम् । खेदवोदश । बोपदेवः-हिंशुमुचप्रमंगोरानीश वेंकेपुगुंबुगो । प्राच्याद्रत्नानिखेटाश्चमध्येमाणिक्यमुष्णगोः । उष्णगुः सूर्यः । हिंशुमित्याद्यक्षरद्वंद्वानिहीरकशुक्रादिग्रहबोधकानि । मंत्र शास्त्रे-अदुरक्तज्ञगुरुभृगुमंदाहिकेतवः । माणिक्यंमौक्तिकंचारुविद्रुमंगारुडंपुनः । पुष्परागंलसद्वर्ज़नीलंगोमेदकंशुभम् । वैडूर्यनवरत्ना निमुद्रांतैःकल्पयेच्छुभाम् । जपहोमादिकंसर्वकुर्यात्पूर्वोक्तवर्मना । योमुद्रांधारयेदेनांतस्यस्युर्वशगाग्रहाः । विन्यासेविशेषोज्योतिषेमाणिक्यमंतस्तरणेनिधेयंवर्जसुमुक्ताविलसत्प्रवालम् । गोमेदकंनिर्मलमिंद्रनीलंवैडूर्यकंपुष्पमतस्तुपाचिः । पूर्वादितःशुक्रशशांकभीमरावर्किके त्विज्यशशांकजानाम् । रत्नानियत्नेनचमुद्रिकायांन्यस्यानिखेटेषुनिजोच्चगेषु ॥ इतिलक्ष्मणभट्टकृताचाररत्नेगुलीयकप्रकरणम् ॥ | अथकुशग्रहणम् । कुशाःकतिविधाःकदाकथंकैाह्या केऽधिकारिणोगृहीतानामहर्मर्यादांचाह स्मृतिचिंतामणौ--अहन्यहनि कर्मार्थकुशोद्धारःप्रशस्यते । तत्रैव-मासिमास्युद्धृताद मासिमास्येवचोदिताः । उत्तरोत्तरमासेषुधर्मविद्भिरसंमताः । षत्रिंशन्मतेमासेनस्यादमावास्याद ग्राह्योनवःस्मृतः । मदनरत्नेशंखमरीची मासेनभस्यमावास्यातस्यांदर्भोच्चयोमतः । अयातयामास्तेदर्भानियो ०र०५ For Private And Personal Page #48 -------------------------------------------------------------------------- ________________ Shri Maharan Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsa Gyanmandie कुशनि. आचाररत्न ॥२५॥ ज्याश्चपुनःपुनः । आालनीयाद्रात्रौनलुनीयाद्वापिसंध्ययोः । मास शुक्लादिरितिवधमानः । हेमाद्रौहारीत:-मासेनभस्यमावास्यातस्यां दर्भोच्चयोमतः । यत्तुशंखः-अमायांचैवनच्छियात्कुशांश्चसमिधस्तथेति तत्तत्कालकर्मपर्याप्तव्यतिरिक्तविषयम् । कुशाःकाशाश्वदूर्वाद्याग वार्थचतणादिकम् । निषिद्धेवापिगृह्णीयादमावास्याहनिद्विजइतिजाबाल्युक्तेरितिपृथ्वीचंद्रः । वनस्पतिगतसोममुहर्तपरोनिषेधः । त्रिमु| हर्तवसेदर्केत्रिमुहूर्तजलेवसेत् । त्रिमुहर्तवसेद्गोषुत्रिमुहूर्तवनस्पतौ । वनस्पतिगतेसोमेयस्तुहिंस्यादनस्पतीन् । घोरायांभ्रणहत्यायांपच्यतेनात्र संशयइतिसौपर्णोक्तेरितिमदनपारिजातः । रागप्राप्तस्यायंनिषेधः वैधतन्निषेधेविकल्पापत्तेरितिचंद्रिका । तत्रैवयमः-समूलस्तुभ वेद्दर्भःपितॄणांश्राद्धकर्मणि । श्राद्धमेकोद्दिष्टम् । एकोद्दिष्टेकुशाःकार्याःसमूलायज्ञकर्मणि । बहिनाःसकृलूनाःसर्वत्रपितृकर्मस्वितितेनैवोक्तेः । बहिनाःउपमूलंलूनाः । तेचैकोद्दिष्टेतरश्राद्धपराइतिचंद्रिका । तत्रैवपुराणे-पित्र्यंमूलेनमध्येननारंदानंचयत्नतः । दैवकर्मकुशाग्रेणकर्तव्यंभूतिमिच्छता । तत्रैवसंग्रहे-होमेतर्पणकालेचविवाहेयज्ञकर्मणि । अगर्भिणस्तुयेदर्भाःपुत्रदारधनप्रदाः । तत्रैवहारीत:-पितृदे| वद्विजार्थेषुसमूलानाहरेद्विजः । स्मृतिचिंतामणौ-सप्तरात्रंशुभादर्भास्तिलक्षेत्रसमुद्भवाः । भरद्वाजः-पलाशाश्वत्थखदिरवटप्लक्षस मीपगाः । बिल्ववैकंकतांतस्थास्तच्छायास्थाःकुशा शुभाः । गृह्यपरिशिष्टे-दर्भाःकृष्णाजिनंमंत्राब्राह्मणाहविरग्नयः । अयातयामान्येतानि । नियोज्यानिपुनःपुनः । इदंनभस्यदर्शच्छिन्नदर्भविषयमितिवर्धमानः । एतदपवादस्तत्रैव-येचपिंडाश्रितादर्भायैः कृतंपितृतर्पणम् । अमेध्या ऽशुचिलिप्तायेतेषांत्यागोविधीयते । हारीतः-पथिदर्भाश्चितौदर्भायेदर्भायज्ञभूमिषु । स्तरणासनपिंडेषुषट्कुशान्परिवर्जयेत् । अत्रषट्त्व मविवक्षितम् । ब्रह्मयज्ञेचयेदर्भायेदर्भाःपितृतर्पणे । हतामूत्रपुरीषाभ्यांतेषांत्यागोविधीयते । मूत्रोच्छिष्टधृतायेचेतिवर्धमानधृतःपाठः। येत्वन्तर्गर्भितादर्भायेचच्छिन्नानखैस्तथा । काथिताश्चाग्निनादर्भास्तान्दर्भान्परिवर्जयेदितिवृद्धहारीतोक्तेः। शंखः-नीवीमध्येस्थिताद 13020203020209020302 ॥२५॥ 2090960 For Private And Personal Page #49 -------------------------------------------------------------------------- ________________ Shri Maharrain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsapp Gyanmandir ब्रिह्मसूत्रेचयेधृताः । पवित्रांस्तान्विजानीयाद्येतुकर्णेचदक्षिणे । नीवीपरिधानवस्त्रग्रंथिरितिकल्पतरुः । चंद्रोदयेसंग्रहे-अग्निकार्ये चयागेचसमूलान्परिवर्जयेत् । संग्रहे-आचांतःप्राक्कुशांस्त्यक्त्वापाणावन्यांश्चधारयेत् । श्राद्धारंभेतुयेदर्भाःपादशौचेविसर्जयेत् । अर्च-| नादौतुयेदर्भाउच्छिष्टांतेविसर्जयेत् । पार्वणादौतुयेदर्भाआघ्राणांतेविसर्जयेत् । मार्जनादौतुयेदर्भाःपिंडोत्थानेविसर्जयेत् । उत्तानादौतुयेदर्भा | दक्षिणांतेविसर्जयेत् । प्रार्थनादौतुयेदर्भानमस्कारेविसर्जयेत् । विकिरेपिंडदानेचतर्पणेनानकर्मणि । आचांतश्चप्रकुर्वीतदर्भसंत्यजनबुधः ।। कात्यायनः-समूलाःपितृदेवत्याःकल्माषावैश्नदेविकाः । हस्खाःप्रवरणीयाःस्युःकुशादीर्घास्तुबर्हिषः । प्रवरणीयाः स्नानाद्यर्हाः । दर्भ ग्रहणमंत्रमाहशंखः-विरिंचिनासहोत्पन्नपरमेष्ठिनिसर्गज । नुदसर्वाणिपापानिदर्भस्वस्तिकरोभव । स्मृत्यर्थसारे हुंफटकारेणमं त्रेणसकृच्छित्त्वासमुद्धरेत् । हेमाद्रौकार्णाजिनिः-पूर्वतुशिथिलीकृत्यखनित्रेणविचक्षणः । आदद्यापितृतीर्थेनहुंफट्टुंफट्सकृत्सकृत् । भरद्वाजः-शुनाशुद्धवराहेणमार्जारेणैकचक्षुषा । खरेणकुक्कुटेनैवस्पृष्टःकर्मरिपुःकुशः । कपिनाकृकलासेनपतितेनांत्यजातिना । भिषजा रोगिणास्पृष्टःकुशःकर्मखशोभनः । देवलेनचषंढेनव्रात्येनाज्ञातजन्मना । वयःसूतकिनास्पृष्टःकुशोऽनुष्ठेयकर्मसु । रक्तश्लेष्माश्रुभिःस्पृष्टःकि यायुक्तःपुराधृतः । उच्छिष्टजनसंस्पृष्टःकुशःकर्मविनाशकः । सूतिकात्रेयिकावेश्याज्ञातपूर्वाभिसारिकाः । अन्याःसदोषायास्ताभिःकुशःस्पृष्टः | क्रियारिपुः । आत्रेयिका गर्भिणी । अपरार्के-कुशाःकाशायवादूर्वागोधूमाश्चाथकुंदुराः । उशीरावीहयोमुंजादशदर्भाःसबल्वजाः । बल्व जादक्षिणदेशेमोळइतिप्रसिद्धाइतिहेमाद्रिः । दर्भत्वोक्तिःकाशादिस्तुत्यर्था । दर्भाभावेद्विजःकर्मकाशैःकुर्वीतसंयतइतिशंखोक्तेः । नागदे वाहिकेसुमंतुः-कुशःकाशःशरोगुंद्रोयवादूर्वाश्चबल्वजाः । गोकेशकंदौमुंजश्चपूर्वाभावेपर-परः । वृद्धपराशरः-दभैलोहितदभैश्चका १ ममखस्तिकरोभवइतिपाठः। २ कुशाभावेइतिपाठः । For Private And Personal Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir आचाररत्नं प्रातःस्त्रानं ॥२६॥ शवीरणबल्वजैः । शूकधान्यतृणैर्वापिदर्भकार्यचरेविजः । सएव-काशहस्तस्तुनाचामेन्नदूर्वाभिःकदाचन । बौधायन:-हस्तयोरुभयो द्वद्वावासनेपितथैवच । लेखनेचतथाद्वौद्वौस्तरणेषोडशस्मृताः । कौशिकः-गवांवालपवित्रेणसंध्योपास्तिकरोतियः । सवैद्वादशवर्षाणिकृत संध्योभवेन्नरः । भरद्वाजः-रोम्णांपवित्रकरणेनियमोनकुशेष्विव । पाद्मे-नदर्भानुद्धरेच्छूद्रोनपिबेत्कापिलंपयः । नोचरेत्प्रणवमंत्रपुरो |डाशंनभक्षयेत् ॥ इतिश्रीमन्नारायणभट्टात्मज लक्ष्मणभट्टकृतावाचाररत्नेकुशप्रकरणम् ॥ अथप्रातःस्नानम् । शंखलिखितौ-अनश्नन्नायादिति । अनश्नन्तांबूलाधभक्षयन्नितिकल्पतरुः । हेमाद्रौकोर्मे-नित्यमभ्यु दयात्पूर्वस्नातव्यंशुद्धिमिच्छता । एषसाधारणोधर्मश्चतुर्वर्णस्यनित्यशः । स्त्रीभिःशूदैश्चकर्तव्यंमंत्रवज्यविगाहनम् ॥ ॥भारते-ब्रह्मक्ष त्रविशांचैवमंत्रवत्स्वानमिष्यते । तूष्णीमेवतुशूद्रस्यसनमस्कारकंस्मृतम् । तूष्णीमितिश्रौतस्मार्तमंत्रनिषेधेप्राप्तेनमइतिनमस्कारमंत्रोविधीयते । |सएवमृगोमयस्त्रानपिविज्ञेयः । तेनाश्वक्रांतेइत्यादिमंत्रोनेतिमदनपालः। श्रीदत्ताहिकेतु तूष्णीमितिवैदिकमंत्रनिषेधोनपौराणानामित्यु क्तम् । टोडरानंदेप्येवम् । कल्पतरुस्तु-कांगमंत्रपाठःशूद्रस्येत्याह । वस्तुतस्तुपौराणोऽपिब्राह्मणैरेवपठनीयः । शूद्रोनमइत्येवोच्चार |येदिति । शूद्रशिरोमणावप्येवम् ॥ ॥ सभर्तृकाणांस्त्रीणांनित्यस्नानमशिरस्कम् । सचैलस्नाननिमित्तेप्यशिरस्कत्वविधानात् । व्रतांगे सशिरस्कताविधानाच । जाबालि:-सततंप्रातरुत्थायदंतधावनपूर्वकम् । आचरेदुपसिनानंतपयदेवमानुषान् । श्राद्धचंद्रिकायां पराणे-चतस्रोघटिकाःप्रातररुणोदयउच्यते । यतीनांस्नानकालस्तुगंगांभःसदृशःस्मृतः । यतयो नियताः । अरुणोदयःसंध्यापूर्वकालः । संध्यायांनिषेधादितिहरिहरः । तन्न । संध्यापूर्वकालेऽपिरात्रित्वेननिषेधादित्याचारादर्शः। तदपिन । वक्ष्यमाणपराशरवाक्येनापर रात्रेसानोक्तेः । वृद्धपराशरः-उषस्युषसियत्वानंक्रियतेऽनुदितेरवौ । प्राजापत्येनतत्तुल्यंमहापातकनाशनम् । उषःकालस्तुलोहितदिगु For Private And Personal Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jaie Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagar Gyanmandir पलक्षितकालात्प्राक्कालइतिकल्पतरुः । नागदेवाहिकेक्षेमप्रकाशेचविष्णुः - नाडिकाष पंचाशत्प्रातस्त्वेकाधिकोरुणः । उषःका लोऽष्टपंचाशच्छेषः सूर्योदयःस्मृतः। यत्तुमार्कडेयः - सूर्योदयंविनानैव खानदानादिकः क्रमः । अमेर्विहरणंचैवकत्वभावश्चलक्ष्यते । इतितदुषः कालासंभवेइतिकेचित् । उदयपदेनोषःकालोलक्ष्यतइतिवर्धमानः पृथ्वीचंद्रश्च । तेनरात्रौनकुर्यादित्यर्थः । अविहितविशेषविषयमिति | टोडरानंद: । इदं नित्यंकाम्यंच । सप्ताहंप्रातरस्त्रायीद्विजः शूद्रत्वमाप्नुयादितिवसिष्टोक्तेः । उषस्युषसीतिवीप्साश्रुतेश्च । प्रातः स्नानंह रेत्पापमलक्ष्मींग्लानिमेवच । अशुचित्वंचदुःस्वप्नंतुष्टिंपुष्टिंचयच्छतीति काशीखंडाच्च । प्रातः स्नायी भवेन्नित्यंमध्यस्त्रायी सदाभवेदितिव्या घ्रपादोक्तेर्मध्याह्नस्नानमपिनित्यमिति हेमाद्यादयः । नित्यमेवतुमध्याह्नेप्रातश्चक्कचकस्यचिदितिस्मृत्यर्थ सारान्मध्याह्ने एव नित्यमित्या चारादर्शः । कामधेनावप्येवम् । दक्षस्मृतिगारुडयोः - प्रातर्मध्याह्नयोः स्नानंवानप्रस्थगृहस्थयोः । यतेस्त्रिषवर्णस्त्रानंसकृतु ब्रह्मचारिणः । सकृदित्यशक्तपरम् । स्वायात्यातश्च मध्याह्नेब्रह्मचारीगृहीतथेति चंद्रोदयेसंग्रहोक्तेः । बहुच परिशिष्टे – स्नानंप्रक म्य तत्प्रातर्मध्याह्ने चगृहस्थः कुर्यादेकतरत्रवेति । कात्यायनः -- यथाहनितथाप्रातर्नित्यंस्त्रायादनातुरः । दंतान्प्रक्षाल्यनद्यादौगेहे चतद मंत्रवत् । अह्नि मध्याह्ने । आतुरस्यमंत्रस्नानादिवेतिपृथ्वीचंद्रः । अमंत्रवदल्पमंत्रम् । गृहेपिहिद्विजातीनांमंत्रवत्स्नानमिष्यतेइतिहे माद्रौजैमिनिस्मृतेः । साग्नेर्नद्यादावप्येवम् । अल्पत्वाद्धोमकालस्य बहुत्वात्स्नानकर्मणः । प्रातः संक्षेपतः स्नानं होमलोपोविगर्हितइति कात्यायनोक्तेः । चतुर्विंशतिमते- प्रातर्मध्याह्नयोः स्नानंगृहस्थस्यविधीयते । शक्तश्चेदुभयं कुर्यादशक्तस्त्वापराह्निकम् । तत्सशि | रस्कम् । जाबालि ः– अशिरस्कंभवेत्स्वानंस्नानाशक्तौतुकर्मिणाम् । स्मृत्यर्थसारे-चक्षूरोगीकर्णरोगीशिरोरोगीकफाधिकः । कंठस्ना नंप्रकुर्वीतशिरः स्नानसमंहितत् । मुखवऋत्वापाद कोरोगः । आयुर्वेदेपि – स्वानमर्दितनेत्रास्यकर्णरोगातिसारिषु । आध्मानपीनसाजीर्ण For Private And Personal Page #52 -------------------------------------------------------------------------- ________________ Shri Mahdi Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsamur yanmandir प्रातःस्रानं थाचाररत्नं. भुक्तवत्सुचगर्हितम् । हेमाद्रौवाराहे-त्रिभिःसारस्वतंतोयंपंचाहेनतुयामुनम् । सद्यःपुनातिगांगेयदर्शनादेवनार्मदम् । समुद्रगानां सरितामन्यासामपियत्पयः । पावनखानदानेषुप्राजापत्यसमंस्मृतम् । रूपनारायणीयेब्राह्म-नद्यांप्रत्येकशःखानेभवेद्गोदानजंफलम् । ॥२७॥ गोप्रदानैश्चदशभिःखानेपुण्यंतुसंगमे । अग्निपुराणे-भूमिष्ठमुद्धृतात्पुण्यंततःप्रस्रवणोदकम् । ततोपिसारसंपुण्यंतस्मान्नादेयमुच्यते । तीर्थतोयंततःपुण्यंगांगपुण्यंतुसर्वतः । चंद्रिकायांयोगयाज्ञवल्क्यः त्रिरात्रफलदानद्योयाःकाश्चिदसमुद्रगाः । समुद्रगास्तुपक्ष स्यमासस्यसरितांपतिः । त्रिरात्रफलदाः नदीभिन्नजलाधिकरणकत्रिरात्रस्नानफलदाः । पक्षादावप्येवमितिरूपनारायणः। त्रिरात्रोपवासफल दाइतिहेमाद्रिः। वृद्धयाज्ञवल्क्यः -नदीनानानिपुण्यानितडागेमध्यमानिच । वापीकूपेजघन्यानिगृहेष्वत्यवराणिच । गारुडेनित्यनैमित्तिकंकाम्यंकियांगंमलकर्षणम् । तीर्थाभावेतुकर्तव्यमुष्णोदकपरोदकैः । माधवीयेगार्य:-कुर्यान्नैमित्तिकंसानशीताद्भिःकाम्य मेवच । नित्यंयादृच्छिकंचैवयथारुचिसमाचरेत् । हेमाद्रावप्येवम् । असमुद्रगताश्चापियाःकाश्चिद्विपुलोदकाः । अशोष्याग्रीष्मकालेऽपि तासुलानंसमाचरेत् । शुष्यंतियाःकुसरितोग्रीष्मेसूर्याशुतापिताः । तासुनाननकर्तव्यदृष्टतोयाखपिक्वचित् । इदंकाम्यपरम् । रूपनाराय णीयेभविष्ये-शिवलिंगसमीपस्थंयत्तोयंपुरतःस्थितम् । शिवगंगेतितज्ज्ञेयंतत्रस्नानादिवंव्रजेत् । तत्रैव-देवा दृष्टिपूतेतुस्वानंकृत्वाज लाशये । सर्वपापविनिर्मुक्ताक्षणाद्भवतिनिर्मलः । चंद्रोदयेवृद्धपराशरः-कूपेषूद्धततोयेनस्नानं कुर्वीतवाभुवि । योगयाज्ञवल्क्यःअलाभेदेवखातानांसरितांसरसांतथा । उद्धृत्यचतुरःपिंडान्पारक्येस्नानमाचरेत् । सरउत्सृष्टम् । पराशर:-कदाचिद्विदुषामत्यानस्वात व्यपरांभसा । पंचवासप्तवापिंडान्सायादुद्धृत्यतत्रतु । शौनकः-उद्धृत्यमृत्तिकापिंडान्दशपंचतथाक्षिपेत् । पैठीनसिः-त्रीन्पिडा Kलनुवृत्यस्नायादिति । बौधायनः । निरुद्धासुतुमृत्तिंडान्कूपाच्चत्रीन्घटांस्तथा । अत्राप्रतिष्ठितमात्रेपिंडोद्धारइतिप्रांचः। तन्न । अप्रतिष्ठित | ॥२७॥ For Private And Personal Page #53 -------------------------------------------------------------------------- ________________ Shri Mahayein Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagari yanmandir जलत्वेनतत्रस्नानाभावात्परखोपयोगे चौर्यापत्तेश्चेतिहरिहरादयः । अतः पिंडत्रयोद्धारः सेतुपरः । पंचपिंडोद्धारस्तदन्यपरः । सप्तादिपिंडोद्धार स्तर्पणाद्यर्थमिति पृथ्वी चंद्रः । यथासामर्थ्यव्यवस्थेतिचंद्रिका । सर्वमेतदनुत्सृष्टविषयम् । अनुत्सृष्टेषुनस्त्रायात्तथैवासंस्कृतेषुचेतिमरी च्युक्तेः । पराशरः- नतीर्थेख्याकुलेस्नायान्ना सज्जनसमावृते । दर्भहीनोऽन्यचित्तश्चनननोनशिरोविना । बौधायनः - शाल्म लीर्तितिणीचैवकरंजश्वहरीतकी । कोविदारकबिल्वार्काबदरीच बिभीतकः । शेलुश्चखादक श्चैषांछायास्त्रानंविवर्जयेत् । माधवीयेआप स्तंब : -- अंत्यजैः खानिताः कूपास्तडागोवाप्यएवच । एषुम्नात्वाचपीत्वाचप्राजापत्येनशुद्ध्यति । खानितग्रहणादखानि तेनदोषः । तत्रै वविष्णुः - जलाशयेष्वथाल्पेषुस्थावरेषुर्महीतले । कूपवत्कथिताशुद्धिर्महत्सुनतुदूषणम् । चंद्रिकायांबौधायनः - अधोवर्णोदकेना नंवर्ज्जुनद्यांद्विजातिभिः । तस्यांरजकतीर्थतुदशहस्तेनवर्जयेत् । तत्रैवपुराणे - स्रवन्नदीषुनस्त्रायात्प्रविश्यांतः स्थितोद्विजः । मरीचिः - नद्यायच्च परिभ्रष्टंनद्यायच्चविवर्जितम् । गतप्रत्यागतंयच्चतत्तोयं परिवर्जयेत् । स्नानादावितिशेषः । परिभ्रष्टं विच्छिन्नम् । विवर्जितं नदीतोनिःसृ तम् । गतप्रत्यागतमविच्छिन्नमावर्ततइतिचंद्रिका । व्याघ्रपादः – सिंहकर्कटयोर्मध्येसर्वानधोरजस्वलाः । तासुस्नानं न कुर्वीतवर्जयित्वास मुद्रगाः । स्वानंतर्पणादेरुपलक्षणम् । नस्नानादीनि कर्माणितासुकुर्वीत मानवइत्यत्रिस्मृतेः तीरवासिनांननिषेधः । नतुतत्तीरवासिनामिति त्रिस्थली सेतौनिगमात् । समुद्रगानांतु हेमाद्रीदेवीपुराणे – समुद्रगामिनीनांतुषारजइष्यते ॥ ॥ नदीराहकात्यायनःधनुःसहस्राण्यष्टौ तुगतिर्यासांनविद्यते । नतानदीशब्दवहागर्तास्ते परिकीर्तिताः । धनुश्चतुर्हस्तमिति वाचस्पतिः । भविष्योत्तरे - आदौ कर्कटकेदेविमद्दानद्योरजस्वलाः । त्रिदिनंतुचतुर्थेह्निशुद्धाः स्युर्जाह्नवीयथा ॥ ॥ महानद्यश्वोक्ताब्राह्मे - गोदावरी भीमरथी तुंगभद्रा १ महीपतेइतिपाठः । For Private And Personal Page #54 -------------------------------------------------------------------------- ________________ Shri Mahirati Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagar fyanmandir अ याचाररत प्रातःखानं ॥२८॥ चवेणिका । तापीपयोष्णीविंध्यस्यदक्षिणेतुप्रकीर्तिताः । भागीरथीनर्मदाचयमुनाचसरस्वती । विशोकाचवितस्ताचविंध्यस्योत्तरतःस्थिताः। चंद्रिकायांवामनपुराणे-गोदावरीभीमरथीकृष्णावेणीसरखती । तुंगभद्रासुप्रयोगासत्याकावेरिरेवच । दुग्धोदानलिनीरेवावारिसीता कलखना । एताअपिमहानद्यःसह्यमूलाद्विनिर्गताः । अपरामरीचिः-तपनस्यसुतागंगागौतमीचसरस्वती । रजसानाभिभूयंतेवेणाचन दसंज्ञिताः । देवलः-शोणसिंधुहिरण्याख्याःकोकलोहितघर्घराः । शतद्र्श्वनदाःसप्तपावनाःपरिकीर्तिताः । हेमाद्रौवामनपुराणे-सर खतीनदीपुण्यातथावैतरणीनदी । आपगानर्मदाचैवगंगामंदाकिनीनदी । मधुस्रवाअंशुमतीकौशिकीयमुनातथा । दृषद्वतीमहापुण्यातथाहैरण्व | | तीनदी । रजस्खलात्वमेतासांविद्यतेनकदाचन । इदंत्रिदिनाधिकरजोनिषेधपरम् । पूर्वोक्तभविष्यविरोधादितिहेमाद्रिः। प्रथमकर्कटेदेवित्र्य | हंगंगारजस्खलेत्यंतर्गतरजोविषयम् । गंगाधर्मद्रवःपुण्योयमुनाचसरस्वती। अंतर्गतरजोदोषाःसर्वावस्थासुचामलाइतिनिगमादितिभट्टाः॥॥ रजोयुक्तनदीखानेप्रायश्चित्तमुक्तंत्रिस्थलीसेतीसंग्रहे-कालेनभस्यशुद्धंस्यात्रिरात्रंतुनवोदकम् । अकालेतुदशाहंस्याल्लात्वानाद्यादहर्नि शम् । कात्यायन:-उपाकर्मणिचोत्सर्गप्रेतस्त्रानेतथैवच । चंद्रसूर्यग्रहेचैवरजोदोषोनविद्यते । प्रेतपदेप्रातःपदमित्याचारादर्शेटोडरा शानंदेचपाठः । वृद्धयाज्ञवल्क्यः -प्रभूतेविद्यमानेपिउदकेसुमनोहरे । नाल्पोदकेद्विजःसायान्नदींचोत्सृज्यकृत्रिमे । वृद्धपराशरः नस्नायाच्द्रहस्तेननैकहस्तेनवातथा । उद्धृताभिरपिस्त्रायादाहृताभिर्द्विजातिभिः । आपस्तंबः-सशिरोमजनमप्सुवर्जयेदस्तमितेचलान मिति । अशिरोमजनमितिपाठेमजनयोग्यजलेगात्रक्षालनकार्यमित्यर्थइतिहरिहरः। व्यासः-नद्यांचास्तमितेसूर्येवर्जनीयंसदाबुधैः । न सानमाचरेद्भुक्त्वानातुरोनमहानिशि । नवासोभिःसहाजस्रनाविज्ञातेजलाशये । अत्रास्तमितशब्देनाद्ययामोनिषिद्धोमहानिशाशब्देनमध्य यामः । आचारादर्शेतुअस्तमितपदेनसर्वरात्रिनिषेधः । महानिशानिषेधोदोषाधिक्यार्थइत्युक्तम् । नैमित्तिकंतुस्नानंराव्यादावपिकार्यम् । 080062009 IM२८॥ For Private And Personal Page #55 -------------------------------------------------------------------------- ________________ Shri Maherin Aradhana Kendra www.kobatirth.org Acharya Shri Kailash 99% Gyanmandir नैमित्तिकंतुकर्तव्यंस्त्रानंदानंचरात्रिष्वितिवचनात् । हेमाद्रौभविष्ये-नवायादुत्सवेऽतीतेमंगलंविनिवर्त्यच । अनुव्रज्यसुहृवंधूनर्चयित्वे टदेवताः । अत्रशीतलजलस्नानमेवनिषिद्धमितिशिष्टाः । स्नानमात्रमितितुयुक्तम् । तत्रैव-मंगलेष्विष्यतेस्नानवृद्धौपर्वोत्सवेषुच । स्नेह मंत्रसमायुक्तंमध्याह्नात्याग्विशेषतः । अयंपूर्वोक्तप्रतिप्रसवइतिहेमाद्रिः । अपूर्वस्नानविधिरेवेतियुक्तंप्रतीमः । योगयाज्ञवल्क्यः -दर्श स्नाननकुर्वीतमातापित्रोस्तुजीवतोः । स्वानंकुर्वन्निराचष्टेपित्रोरुन्नतिजीविते । मातापित्रोरितिसाहित्यविवक्षितमितिपृथ्वीचंद्रः । दर्शेरागप्राप्त खानपरमितिपारिजातः । दर्शप्रयुक्तस्त्रानपरमितिटोडरानंदः । यत्तुगर्गः-त्रयोदश्यांतृतीयायांदशम्यांचैवसर्वदा। शूद्रविटक्षत्रियाः स्वानंनाचरेयुःकथंचनेति तन्नित्यनैमित्तिकान्यपरम् । यादृच्छिकंतुयत्नानंभोगार्थक्रियतेद्विजैः । तन्निषिद्धंदशम्यादौनित्यनैमित्तिकेनत्वित्या पस्तंबोक्तेरितिमदनपारिजातः-अंभोवगाहनस्नानविहितंसार्ववर्णिकमितिवचनोक्तस्त्राननिषेधइतिकल्पतरुः । रागप्राप्तस्माननिषेधो वैधनिषेधेविकल्पाद्यापत्तेरितिटोडरानंदः । गर्गपैठीनसिवसिष्ठाः-पुत्रजन्मनिसंक्रांतोश्राद्धजन्मदिनेतथा। नित्यस्नानेचकर्तव्येतिथि दोषोनविद्यते । अपरार्केब्राह्म-स्नानसंक्रमणंखप्नंदिग्वासानसमाचरेत् । व्यासः-नादशाकेनवस्त्रेणस्लायात्कौपीनकाहते । नान्यदी येननाट्टैणनसूच्याग्रथितेनच । अत्रेतरकर्मवद्वस्त्रद्वयधारणंनियमितमितिकल्पतरुः । मेधातिथिस्तु-एकेनवाससानायावाभ्यामनियमः स्मृतः । बहुभिःप्रतिषेधस्तुस्त्रानेफलमभीप्सितमित्याह । अपरार्कस्तु-अस्पृश्यस्पर्शनेचैववार्तायांपुत्रजन्मनि । तीर्थेद्विवाससास्नानमन्यत्रै केनवाससेत्याह । वार्ता मरणवार्ता । सदोपवीतिनाभाव्यंसदाबद्धशिखेनचेतिवाक्येनबद्धशिखित्वयज्ञोपवीतित्वयोःसर्वदाप्राप्तौपुनःस्नानप्रकर णेबद्धशिखियज्ञोपवीतीतिकात्यायनोक्तिःशिखाभिन्नकेशबंधोत्तरीयनिवृत्त्यर्थेतिहरिहरः । तन्न । अनेनैवसिद्धावेकवस्त्राःप्राचीनावीतिन IST १ एतद्भिवाससाइतिपाठः । seeoOadee @secene For Private And Personal Page #56 -------------------------------------------------------------------------- ________________ Shri Mahuti Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir याचाररत्नं इतिकात्यायनोक्तिवैयर्थ्यापत्तेः । यत्त्वेतन्नैमित्तिकस्नानांतरेद्विवस्त्रताज्ञापकमितिनैतज्ज्ञापकायत्तंकिंतुवाचनिकं वांतरादनादावपितथापत्तेः ।। प्रातःखानं मुक्तकेशैर्नकर्तव्यंप्रेतस्नानविनाक्कचिदितिवृद्धवसिष्ठोक्तेश्च । अतएवाचारादर्शेऽस्सानुवादत्वान्नोत्तरीयादिनिवृत्तिरित्युक्तम् । ब्रह्मद ॥२९॥ त्तिाचार्योऽपिसवस्त्रोऽहरहराप्लुत्येतिशांखायनसूत्रेसवस्त्रग्रहणंद्वितीयवस्त्रप्राप्त्यर्थमित्याह । हेमाद्रौशौनकः-तथाभ्युक्षणमाहर्तुपा त्रमौदुंबरंदृढम् । जपार्थमक्षमालांचरुद्राक्षादिविनिर्मिताम् । एवंसंभृतसंभारःखानकर्मसमाचरेत् । अभ्युक्षणं जलम् । औदुंबरं ताम्रमयम् । याज्ञवल्क्यः -मृद्गोमयतिलान्दर्भान्पुष्पाणिसुरभीणिच । आहरेत्स्वानकालेतुस्नानार्थेप्रयतःशुचिः । इदंकातीयानांप्रातमध्याह्नयोः । आ| श्वलायनानांतुवढचपरिशिष्टे-प्रातर्गोमयेनकुर्यान्मृदामध्यंदिनेशुद्धाभिरद्भिःसायमिति । स्मृतिसारे-जलांतेतिलदीस्तुयोऽनुष्ठाना 8 | ययाचते । नानुष्ठानफलंतस्सदातुरेवहितत्फलम् । वामने-निषिच्यतीरेकुशपिंजुलानिपूर्वोत्तराग्राणिमृदंन्यसेच्च । प्रक्षाल्यपादौचमुखंचकं | ठेयज्ञोपवीतंचजलंपिबेत्रिः । यज्ञोपवीतंकंठेकृत्वात्रिःप्रक्षाल्येत्यन्वयः। पादप्रक्षालनमलस्नानबहिःकार्ये । जलंदेवगृहंचैवशयनंचद्विजालयम् । निर्णिक्तपादःप्रविशेन्नानिर्णिक्तःकथंचनेतिव्यासोक्तेः।-मलनानंबहिःकृत्वाआचम्यप्राचुखःस्थितः । प्राणायामांस्ततःकुर्यात्ततोध्यात्वा दिवाकरमितिचंद्रिकायांयमोक्तेश्च । वामने कराभ्यांधारयेदर्भान्शिखाबंधंविधायच । प्राणायामंतथाकुर्यादितिव्यासः । स्मृत्वों कारंतुगायत्र्यानिबध्नीयाच्छिखांततः । षट्त्रिंशन्मते-शिखाबंधस्तुगायत्र्यानैर्ऋत्याब्रह्मरंध्रतः । विष्णुः-संकल्पपूर्वकंत्रानंकुर्याद्विप्रः समाहितः । मनुः-तिथिवारादिकंज्ञात्वासुसंकल्प्ययथाविधि । खायादितिशेषः । व्यासः-स्रोतसोऽभिमुखःस्रायान्मार्जनंचाघमर्षणम् । S अन्यत्रार्कमुखोरात्रौप्रामुखोऽग्निमुखोऽपिवा । संध्यामुखस्तुसंध्यायांतथाचाद्यतयामयोः । स्रोतोभिमुखत्वंबढ्चपरम् । स्रोतसोभिमुखःसरि त्सुनायादन्यत्रादित्याभिमुखइतिबह्वचपरिशिष्टात् । कातीयतैत्तिरीयादीनांसर्वत्रार्काभिमुखनानम् । आचारदर्पणेप्येवम् । तेषामपि For Private And Personal Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarri Gyanmandir रात्रौप्रवाहाभिमुखंस्नानंनवादावित्युपक्रम्य सूर्याभिमुखोमन्जेदितिसामान्यनकात्यायनोक्तेरितिहरिहरः । अघमर्षणादिसर्वेषांस्रोतोभिमुख || लम् । ततोंगुष्ठांगुलीभिस्तुश्रोत्रदृङ्नासिकामुखम् । पिधायांतःप्रतिस्रोतस्बिर्जपेदघमर्षणमितिव्यासस्मृतेः। आश्वलायनः-गृहेगृहमुखं ल विद्यादन्यत्रापिमुखंरवेः । एतद्बह्वचपरम् । अन्येषांतुवृद्धयाज्ञवल्क्यः -स्थावरेषुगृहेचैवसूर्यसंमुखमाप्लवेत् । जीवत्पितृकनिर्णये-ना भिमात्रजलेगत्वाकृत्वाकेशान्द्विधाद्विजः । जीवत्पितानकुर्वीतदक्षिणेकेशसंचयम् । वृद्धपराशरः-निरुध्यकर्णौनासांचत्रिःकृत्वोन्मजनंत तः। कृष्णभट्टीयविश्वामित्रः-नाभिमात्रेजलेतिष्ठन्सप्तद्वादशपंचवा । त्रिवारंवापिचाप्लुत्यस्नानमेवंविधीयते । हेमाद्रौसंग्रहे-गं गांगयांकुरुक्षेत्रप्रयागोदधिसंगमम् । तीर्थान्येतानिसंस्मृत्यततोमज्जेजलाशये। तत्रैवव्यासः-कुरुक्षेत्रंगयांगंगांप्रभासंनैमिषतथा । तीर्थान्ये । तानिसर्वाणिस्तानकालेभवंतुमे । तत्रैवगंगावाक्यम्-नंदिनीनलिनीसीतामालतीचमलापहा । विष्णुपादाब्जसंभूतागंगात्रिपथगामिनी ।। भागीरथीभोगवतीजाह्नवीत्रिदशेश्वरी । द्वादशैतानिनामानियत्रयत्रजलाशये । खानोद्यतःस्मरेन्नित्यंतस्यतत्रभवाम्यहम् । तीर्थस्मृतिःकृत्रिमे । ननदीषुनदींब्रूयात्पर्वतेषुनपर्वतम् । नान्यांप्रशंसेत्तत्रस्थस्तीर्थेष्वायतनेषुचेतिचंद्रोदयेदेवलोक्तः । गंगादिपुण्यतीर्थानिकृत्रिमादिषुसंस्मरेदि |तिपराशरोक्तेश्च गयादिस्मृतिःसंनिहिततीर्थाभावे । गंगायास्तुसर्वत्र । यत्रस्थानेतुयत्तीर्थनदीपुण्यतमाचया । तांध्यायन्मनसावायादन्यत्रे | ष्टविचिंतनमितिहेमाद्रीभृगूक्तेः । अन्यत्रउद्धृतजलेइतिटोडरानंदः । स्नानकालेन्यतीर्थेषुजप्यतेजाह्नवीजनैः । विनाविष्णुपदींकान्यत्स। माझघशोधनइतिनिर्णयामृतेस्कांदाच्च । प्रतापमार्तडेप्येवम् ॥ ॥ अथपरिशिष्टोक्तालानविधिः। गोमयंत्वंतरिक्षस्थंसंगृह्य भूमिष्ठंचोपर्यधश्चसंत्यज्य धौतपादपाणिमुखआचम्य संध्योक्तवदात्माभ्यु। | १ स्थावरेषुतडागादिषु । २ स्नानयुक्तःस्मरेन्नित्यंतत्रतत्रवसेद्धिसाइतिपाठः । Rekseeeeeeeeeeeeee For Private And Personal Page #58 -------------------------------------------------------------------------- ________________ Shri Mahestart Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsa Gyanmandir आचाररत्न ॥३०॥ क्षणादिकृत्वा द्विराचम्यसंयतप्राणःकर्मसंकल्प्य गोमयंवीक्षितमादाय सव्येपाणौकृत्वा व्याहृतिभिस्त्रिधाविभज्य दक्षिणभागंप्रणवेनदिक्षुविक्षिप. खानं. प्योत्तरंतीर्थेक्षिप्त्वा मध्यममानस्तोकइत्यूचाभिमंत्र्य गंधद्वारामित्युचामूर्धादिसौगमालिप्यप्रांजलिर्वरुणमवतेहेळइतिद्वाभ्यां प्रसंम्राजेबृहदचेति सूक्तेन हिरण्यश्रृंगंवरुणप्रपद्येतीथैमेदेहियाचतः । यन्मयाभुक्तमसाधूनांपापेभ्यश्चप्रतिग्रहः । यन्मेमनसावाचाकर्मणावादुष्कृतंकृतम् । तन्नइंद्रो वरुणोबृहस्पतिःसविताचपुनंतुपुनःपुनरितिद्वाभ्यांचप्रार्छ । याःप्रवतइतितीर्थमभिमृश्यावगाह्यस्नातोद्विराचम्य मार्जयेदंबयोयंत्यध्वभिरित्यष्टाभि रापोहिष्ठेतिनवभिरथतीर्थमंगुष्ठेनेसमेगंगइतित्रिःप्रदक्षिणमालोड्यप्रकाशपृष्ठमनोऽघमर्षणंत्रिरावय॑निमज्योन्मज्यादित्यमालोक्य द्वादशकृत्वआ प्लुत्यशंखमुद्रयायोनिमुद्रयोदकमादाय मूर्ध्निमुखेबाहोरुरसिचात्मानंगायत्र्याभिषिच्य त्वंनोअग्नेवरुणस्येतिद्वाभ्यां तरत्समंदीधावतीतिसूक्तेन पु निःसायान्मूर्ध्निचाभिषिंचेत्तद्विष्णोरक्षाणोअग्नेयत्किचेदमित्येताजपेत्।साक्षताभिरद्भिःप्राअखउपवीतीदेवतीर्थेनव्याहृतिभिर्व्यस्तसमस्ताभिब्रह्मादि | देवान्सकृत्सकृतर्पयित्वोद खोनिवीतीसयवाभिरद्भिःप्राजापत्येनतीर्थेनऋषीन्व्याहृतिभिर्द्विस्तिर्पयित्वा दक्षिणामुखःप्राचीनावीतीपितृतीर्थे नसतिलाभिरद्भिर्व्याहृतिभिर्भूरित्यादित्रित्रिस्तर्पयेदथतीरमेत्यदक्षिणामुखःप्राचीनावीतीयेकेचास्मदितिवस्त्रंनिष्पीड्योपवीत्यपउपस्पृश्य परिधा नीयमभ्युक्ष्यपरिधाय द्वितीयंप्रोक्षितंप्रावृत्याचामेदथसंध्यामुपासीतेति ॥ ॥ शंखमुद्रालक्षणमागमे-वामांगुष्ठंतुसंगृह्यदक्षिणेनतुमु [ष्टिना । कृत्वोत्तानंततोमुष्टिमंगुष्ठंतुप्रसारयेत् । वामांगुल्यस्तथाश्लिष्टाःसंयुक्ताःसुप्रसारिताः । दक्षिणांगुष्ठसंस्पृष्टाःशंखमुद्रेयमीरिता । यो |निमुद्रापितत्रैव-मिथःकनिष्ठिकेबध्वातर्जनीभ्यामनामिके । अनामिकोर्ध्वसंश्लिष्टेदीर्घमध्यमयोरधः । अंगुष्ठानद्वयंन्यस्येद्योनिमुद्रेयमी |रिता । अयंप्रातःस्नानविधिहचानाम् । कातीयानांतुमध्याह्नस्नानविधिरेव ॥ ॥ प्रातःस्नानेयोगयाज्ञवल्क्यः -यएषविस्तरेणोक्तः खानस्यविधिरुत्तमः । असामर्थ्यान्नकुर्याचेत्तत्रायविधिरुच्यते । स्नानमंतर्जलेचैवमार्जनाचमनेतथा । जलाभिमंत्रणंचैवतीर्थस्यपरिकल्पनम् ।। Secresereeroineeroera For Private And Personal Page #59 -------------------------------------------------------------------------- ________________ Shi M a in Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir अघमर्षणसूक्तेनत्रिरावृत्तेननित्यशः । स्नानाचरणमित्येतदुपदिष्टंमहात्मभिः । अन्यांश्चवारुणान्मंत्रान्कामतःसंप्रयोजयेत् । अयंचांगसंको चोमध्याह्नस्त्रानेपि । मार्कडेये-मातरंपितरंजायांभ्रातरंसुदृदंगुरुम् । यमुद्दिश्यनिमजेतअष्टमांशलभेतसः । चंद्रिकायांबृहद्वसिष्ठो शक्तौतु-निमज्येत्तुयमुद्दिश्यद्वादशांशलभेतसइत्युक्तम् । पैठीनसिः-प्रतिकृतिकुशमयींतीर्थवारिणिमजयेत् । कुशोसिकुशपुत्रोसिब्रह्मणा S निर्मितःपुरा । त्वयित्रातेपिसखातोयस्येदंग्रंथिबंधनम् । अत्रपूर्ववाक्येनिमज्जेतेतिश्रुतेर्मजनरूपस्नानंजीवप्रतिनिधित्वेनखाने । प्रतिकृतिमज नंतुमृतप्रतिनिधित्वेनस्त्रानेइतिप्रयोगपारिजातः । स्वानोत्तरंतदंगतर्पणंकुर्यात् । खानादनंतरंतावत्तर्पयेपितृदेवताः । उत्तीर्यपीडयेद्वांसं ध्याकर्मततःपरमितिचतुर्विशतिमतात् । खानेषुचैवसर्वेषुतर्पयेपितृदेवताः। काम्येनित्येविशेषेणतत्प्रकुर्यात्प्रयत्नतइतिचंद्रिकायांव्या घोक्तेश्च । चंद्रोदयेब्रह्मांडे-नित्यनैमित्तिकंकाम्यंत्रिविधंस्तानमुच्यते । तर्पणंतुभवेत्तस्यतदंगत्वेनकीर्तितम् । अस्पृश्यस्पर्शादिनि मित्तलानेतु-अस्पृश्यस्पर्शनेवांतेअश्रुपातेक्षुरेभगे । स्नाननैमित्तिकंज्ञेयंदैवपित्र्यविवर्जितमितिपराशरोक्तेर्नतर्पणमित्युक्तं गयादा सनिबंधेआचारचिंतामणीचवाचस्पतिमित्रैः। स्नानांगतर्पणंविद्वान्कदाचिन्नैवहापयेदितिहेमाद्रौब्रह्मवैवर्ताच आशौचेपितद्भव ति । स्मृत्यर्थसारेप्येवम् । माधवीयेयमः द्वौहस्तौयुग्मतःकृत्वापूरयेदुदकांजलिम् । गोशृंगमात्रमुद्धृत्यजलमध्येजलंक्षिपेत् । चंद्रो दयेदक्षः-प्रादेशमात्रमुद्धृत्यसलिलंपासुखासुरान् । उदङ्मनुष्यांस्तपैतपितॄन्दक्षिणतस्तथा । बौधायन:-अनुत्तीर्यमपउपसिंचतीत्यतु त्तीयैवेदम् । तत्प्रकारःपृथ्वीचंद्रोदये-भूर्दैवांस्तर्पयामि । भुवर्देवांस्तर्पयामि । खर्देवांस्तर्पयामि । भूर्भुवःसर्देवांस्तर्पयामि । एवं ४. १ आश्वलायनानांसूत्रेस्यस्तुत्यभावादंजलिनैवदानं । सूत्रोक्रब्रह्मयज्ञांगखपितृतर्पणतइक्षिणेनैवकार्य । सूत्रेअंजलिचोदनाभावात् । अनादेशेदक्षिणंप्रतीयादितिसूत्रका शसक्तरितिकमलाकरीये। आ. र. For Private And Personal Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra आचारसं ॥ ३१ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir | ष्यादीन् । अथवामूर्देवगणंतर्पयामि । भुवर्ऋषिगणंतर्पयामि । स्वर्मनुष्यगणंतर्पयामि । भूर्भुवःखः पितृगणंतर्पयामि । कृष्ण भट्टीये—– उपवीती ब्रह्मादयोयेदेवास्तान्देवांस्तर्पयापि । मूर्देवानित्यादि । निवीतीकृष्णद्वैपायनादयोय ऋषयस्तानृषींस्तर्पयामि मूर्ऋषीनित्यादि । प्राचीनावीतीसोमः पितृमान्यमोंगिरस्वानग्निष्वात्ताः कव्यवाहनादयोयेपितरस्तान्पितॄंस्तर्पयामि भूः पितॄनित्यादि । सनकादयोयेमनुष्यास्तान्मनुष्यांस्तर्पयामि भूर्मनु ष्यानित्युक्तंजयंतवृत्तौ । स्मृत्यर्थसारेचैवम् । अत्रदेवपितॄणामेवेज्यत्वात्सांयस्यचानुष्ठेयत्वाज्जीवत्पितृकस्याप्यधिकारः । प्राचीनावीति त्वत्वाप्रकोष्ठादित्युक्तं जीवत्पितृकनिर्णयेगुरुभिः ॥ ॥ संक्षेपातिशयमाहशंखः - आब्रह्मस्तंबपर्यंतंजगत्तृप्यत्वितिक्रमात् । जलांजलि त्रयंदद्यादेतत्संक्षेपतर्पणम् । आचारदर्पणेस्मृतिः - प्रातः स्नानेन कर्तव्यं कदाचित्तिलतर्पणम् । इदंचनैमित्तिकविषयमितितत्रैवोक्तम् । अन्ये तुप्रातःस्त्रानांगभूतेतर्पणेसर्वदातिलनिषेधः । प्रातः स्नाने विशेषोयंतद्विनैवतिलैर्युतम् । नैमित्तिकं चनित्यंचतिलैरेव विधीयते इतिस्मृतिरत्नावल्यां कौशिको तेरित्याहुः ॥ ॥ अत्रविशेषो हेमाद्रौपाये - प्राचीनावीत संयुक्तः कुशपाणिस्तिलैः सह । असंस्कृतप्रमीतानांस्थलेदद्याजलांज लिम् । प्रेक्षमाणोदिशंयाम्यांमंत्रेणानेनयत्नतः । असंस्कृतप्रमीतायेगोत्रजादुर्गतिंगताः । तेषांहिदत्तमक्षय्यमिदमस्तुतिलोदकम् । तत्रैवव्या सः - अनग्निदग्धायेजीवायेप्यदग्धाः कुलेमम । भूमौदत्तेनतोयेनतृप्तायांतुपरांगतिमिति । इदंजलस्थेनैवकार्यम् । जलार्द्रवासाःस्थलगोयः प्रद द्याजलांजलिम् । वस्त्रनिश्योतन॑मे॒ता अपवार्यपिचंतितेइतिस्रुमंतूक्तेः । अपवार्यांजलिंत्यक्त्वेतिहेमाद्रिः । शौनकः – स्नानांगंतर्पणंकृत्वा यक्ष्मणेजलमाहरेत् । अन्यथाकुरुतेयस्तुस्नानंतस्याफलंभवेत् । तत्रमंत्रः - यन्मयादूषितंतोयं शारीरमलसंभवैः । तद्दोषपरिहारार्थैयक्ष्माणंत पयाम्यहम् । आश्वलायनः - येकेचास्मत्कुलइतिवस्त्रनिष्पीडनंस्थले । वृद्धमनुः - निष्पीड्यस्नानवस्त्रंतुपश्चात्संध्यांसमाचरेत् । अन्यथाकुरु १ मलैः शारीरसंभवैः इतिपाठः । For Private And Personal प. खानं. ॥ ३१ ॥ Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तेयस्तुस्नानंतस्याफलंभवेत्। सायणीये—मनुष्यतर्पणेचैवस्नानवस्त्रनिपीडने। निवीतीतुभवेद्विप्रस्तथामूत्रपुरीषयोः । आशार्केतु-वस्त्रनि पीडनंचैवकुशानांचं विसर्जनम् । अपसव्येनकर्तव्यंहस्तप्रक्षालनंतथेत्युक्तम् । अतोविकल्पः। बढ़चानांतुप्राचीनावीती । बहुचपरिशिष्टेप्राचीनावीतीवस्त्रंनिष्पीडयेदित्युक्तेः । इदंचजीवपितृकोनकुर्यात् । नजीवपितृकःकुर्याद्वस्त्रनिष्पीडनंबुधइतिजीवत्पितृकनिर्णयेपुरा णात् । यत्तुपराशरः-निराशाःपितरोयांतिवस्त्रनिष्पीडनेकृते । तस्मान्नपीडयेस्त्रमकृत्वापितृतर्पणमिति तद्रागप्राप्तवस्त्रनिष्पीडनपरम् । अतएवमध्याह्नस्त्रानेहेमाद्रीब्रह्मांडे ततःखात्वाविधानेनसंतपितृदेवताः । जलाशयाद्विनिर्गत्यद्विराचामेत्समाहितः । स्नानवस्त्रमनिष्पी ड्यस्थाप्यमास्थलतर्पणात् । स्थलेपितर्पणंकृत्वाततोवस्त्रंनिपीडयेत् । एवंवस्त्रंनिष्पीड्यैकंपादंजलेऽन्यस्थलेकृत्वाआचामेत् । उदकेचोदकस्थस्तु स्थलस्थस्तुस्थलेशुचिः। स्नात्वाचामेत्तदाविप्रःपादौकृत्वास्थलेजलेइतिदक्षोक्तेः॥॥तर्पणोत्तरंदर्भत्यागउक्तःस्मृतिरत्नावल्याम्विकिरेपिंडदानेचतर्पणेश्राद्धकर्मणि। आचांतस्तुप्रकुर्वीतदर्भसंत्यजनंबुधः। दर्भत्यागेप्राचीनावीतित्वमुक्तंप्राक् ॥ ॥ नदीलानेतत्मार्थनो क्ताकौम-ज्ञानतोज्ञानतोवापियन्मेदुश्चरितंकृतम् । तत्क्षमस्वाखिलंदेविजगन्मातर्नमोस्तुते । स्वानाकरणेप्रायश्चित्तमुक्तंऋग्विधानेत्रिष्व(श्च)प्रसुवसूक्तंचनानलोपोभवेद्यदि । स्मृतिरत्नावल्यांतु–वानलोपेगायत्र्यष्टसहस्रजपउक्तः । स्नानमकृत्वाभोजनेउपवासंत्रिरात्रं कुर्यादितिस्मृत्यर्थसारे ॥ इतिश्रीमन्नारायणभट्टा०लक्ष्मणभट्टकृतावाचाररत्नेप्रातःस्नानम् ॥ ॥ ___ अथस्नानोत्तरकृत्यम् । हारीतः-स्त्रात्वागात्रमवमृज्यानशिरोविधुनुयान्नोत्तरीयविपर्यासंकुर्यादिति । त्रिकांडमंडनः-दीपं शूर्पतथाशय्यांपादत्राणंचमार्जनीम् । स्नानांतसंस्पृशेद्यस्तुपुनःस्त्रानेनशुद्ध्यति । विष्णुः नतैलवसेस्पृशेन्नपूर्वधृतमक्षालितंबासोबिभृयत् | १ परिवर्जनंइतिपाठः। SOOROPOSARODeeeaseenaden For Private And Personal Page #62 -------------------------------------------------------------------------- ________________ Shri Mehewa fain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashea Gyanmandir आचारर शाखातएवसोष्णीषेधौतवाससीबिभृयात् म्लेच्छांत्यजपतितैर्नसंभाषेतइति । उष्णीषंकेशजलापकर्षणार्थवस्त्रमितिपृथ्वीचंद्रः । अतएव नानोत्तरं. हारीतोक्तौगात्रग्रहणम् । केचित्तुसोष्णीषवासोधारणानुवादेनधौतत्वविधानात्कर्मकालंविनास्नानोत्तरमपिधौतप्रसिद्धोष्णीषधारणम् । वृद्ध ॥३२॥ पराशरेण–यच्चश्मश्रुषुकेशेषुयजलंदेहलोमसु । हस्ताभ्यांतन्नवस्त्रेणजलंविद्वान्विमार्जयेदिति शिरोमानवस्त्रनिषेधादित्याहुः । वस्तुतस्तुमार्जयेद्वनशेषेणनोत्तरीयेणचाशिरइतिव्यासवचनैकवाक्यतयास्त्रानवस्त्रद्वयस्यैवनिषेधः । अतएवस्नातोनांगानिमृज्याचनानशाट्यानपाणिने तिविष्णुपुराणात् ।मार्जननिषेधएतत्परइतिपारिजातस्मृत्यर्थसाराचारादशाः । नांगेभ्यस्तोयमुद्धरेदितिवस्त्रनिषेधेसिद्धेलानशा टीनिषेधोदोषाधिक्यार्थइतिटोडरानंदः । समर्थस्यमार्जनाभावोऽसमर्थस्यपाणिशाटीमार्जनामावइतिहरिहरः । चंद्रोदयेसंग्रहेखात्वादूरंतटेतिष्ठेत्राचीनावितिनाद्विजः । यावत्स्रवतिदेहांबुतूष्णीभूतादितृप्तये । सुराबिंदुसमाज्ञेयाःपृष्ठतः केशबिंदवः । तएवपुरतोज्ञेयाः सर्वतीर्थोपमाबुधैः । तिस्रःकोट्योधकोटीचयानिरोमाणिमानवे । स्रवंतिसर्वतीर्थानितस्मान्नपरिमार्जयेत् । देवल:-देवाःपिबंतिशिरसोमुख स्याप्सरसस्तथा । वक्षसोपिचगंधर्वाअधस्तात्सर्वजंतवः । अंगानिशक्तोवस्त्रेणपाणिनाचनमार्जयेत् । धौतांबरेणवारोंच्छचविभृयाच्छुष्कवाससी। अमार्जनपक्षेगोदोहनकालपर्यंतंतथैवतिष्ठेदित्याचारदर्पणः । हेमाद्रौभरद्वाजः-वस्त्रोदकमपेक्षतेयेमृतादासवर्गिणः । कंचित्कालंस्थित |स्तस्माजलंभूमौनिपातयेत् । तदुत्तरमपिमार्जनकार्यशक्तेन । आईएवतुवासांसिखात्वासेवेतमानवइतिविष्णूक्तेः। कृष्णभट्टीयेस्कांदेततस्त्वाचमनंकृत्वाप्रोक्षितंवस्त्रमावहेत् । योगयाज्ञवल्क्यः सात्वैवंवाससीधौतेअक्लिन्नेपरिधायच । प्रक्षाल्योरूमृदाद्भिश्चहस्तौप्रक्षाल ॥३२॥ येत्तथा । जाबालि:-सात्वानिवस्यवसनंजंघेशोध्येमृदंभसा । अपवित्रीकृततेहिकौपीनस्त्रानवारिणा । कौपीनपदोपादानाद्यतिपरमिदमि IN तिकेचित् । प्रयोगपारिजातेभरद्वाजः-शुचीवोहव्यामरुतइत्युक्त्वाशुद्धमंबरम् । संप्रोक्ष्यदेवस्यत्वेतिव्याहृत्यादायभास्करम् । उदु | For Private And Personal Page #63 -------------------------------------------------------------------------- ________________ Shri Ma n Aradhana Kendra www.kobairth.org Acharya Shri Kailashsagarsuri Gyanmandir संजातवेदसमित्युक्त्वालोकयेत्ततः। आवहंतीत्युदाहृत्यपरिधायद्विराचमेत् । भृगुः ब्राह्मणस्यसितंवस्त्रंनृपस्यरक्तमुल्बणम् । पीतंवैश्यस्य शूद्रस्सनीलंमलवदिष्यते । उल्बणरक्तम् । मलवत्कृष्णमितिपृथ्वीचंद्रः। यत्तुनारसिंहे-नरक्तमुल्बर्णवासोननीलंचप्रशस्यते । मलाक्तं चदशाहीनंवर्जयेदंबरबुधइतिरक्तनीलवस्त्रयोनिषेधःसपूर्ववाक्यात्क्षत्रियशूद्रभिन्नविषयः । व्यासः-नाग्निदीप्तेननाट्टैणनसूच्याग्रथितेनच । कौपीनंशठितंभिन्नमलिनंकेशदूषितम् । छिन्नाग्रंचोपवस्त्रंचकुत्सितंधर्मतोविदुः । भारते-वस्त्रं नान्यावृतंग्राह्यंनचातिविकृतंतथा । योग याज्ञवल्क्यः -दग्धंजीणचमलिनमूषकोपहतंतथा । खादितंगोमहिष्यायैस्तत्त्याज्यसर्वथाद्विजैः । प्रयोगपारिजातसंग्रहे स्वानं कृत्वार्द्रवस्त्रंतुऊर्ध्वमुत्तारयेदुधः । आर्द्रवस्त्रमधस्ताचेत्पुनःस्रानेनशुयति । तत्रैवोशना-खात्वानुपहतंवस्त्रंपरिदध्याद्यथाविधि । अभावे पूर्ववस्त्रंवासंप्रोक्ष्यप्रणवेनतु । अनुपहतंअपरिहितम् । जाबालि:-नामेकंचवसनंपरिदध्यात्कथंचन । स्मृतिरत्नावल्यांअंगिराः|आर्द्रवासास्तुयत्कुर्याजपहोमत्रतादिकम् । सर्वतद्राक्षसंविद्यादहिर्जानुचयत्कृतम् । सप्तवाताहतंवत्रंशुष्कवत्प्रतिपादितम् । आर्द्रवापिद्विजा तीनामातंगौतमादिभिः । कृष्णभट्टीये-ईषद्धौतस्त्रियाधौतंशूद्रधौतंतथैवच । अधौतंतच्चविज्ञेयंशुष्कंदक्षिणपल्लवैः । देवलः-खयंधौ तेनकर्तव्याःक्रियाधाविपश्चिता । नतुनेजकधौतेननाहतेनाचकुत्रचित् । नाहतेनेत्येकंपदम् । स्वयंग्रहणादेवनेजकनिवृत्तेस्तन्निषेधोऽन्येनापि ब्राह्मणादिनाधौतेनक्रियाकार्येत्येतदर्थम् । अहतलक्षणमाहपुलस्त्यः -ईषद्धौतनवंश्वेतंसदर्शयन्नधारितम् । अहतंतद्विजानीयात्सर्वकर्म सुपावनम् । ब्राह्मे-अच्छिन्नाग्रंचयद्वस्त्रंमृदाप्रक्षालितंचयत् । अहतंधातुरक्तंवातत्पवित्रमितिस्थितिः । माधवीयेप्रजापतिः-क्षौमं । १ स्नानंकृत्वाचावलंत्यजेनद्यामधोद्विजः । गृहेस्नानमथोकृत्वाविसजेचतदूलतः । संस्कार्यपरिधायावखनद्यादावधःक्षिपेत् । गृहेतूर्ध्वमाकर्षेदितिकृष्णभट्टीयेकम लाकरीयेच। For Private And Personal Page #64 -------------------------------------------------------------------------- ________________ Shri Ma rtin Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsacaru Fyanmandir आचाररत्नं ॥३३॥ वासःप्रशंसंतितर्पणेसदर्शतथा । काषायंधातुरक्तवानोल्वणंतत्तुकहिंचित् । भृगुः-दिवाकीर्तिकृतवासःसर्वदापरिवर्जयेत् । काशीखंडे खानोत्तरं. नीलीरक्तंतुयद्वस्त्रंदरतस्तद्विवर्जयेत् । स्त्रीणांक्रीडार्थसंयोगेशयनीयेनदुष्यति । अंगिरा:-मृतेभर्तरियानारीनीलीवनप्रधारयेत् । मातुनर कंयातिसानारीतदनंतरम् । चंद्रोदयेस्कांदे-स्वानंदानंजपोहोमःस्वाध्यायःपितृतर्पणम् । वृथातस्यमहायज्ञानीलीवासोबिभर्तियः । टोडरा नंदेभविष्य-नीलीरक्तंयदावखंविप्रस्त्वंगेषुधारयेत् । अहोरात्रोषितोभूत्वापंचगव्येनशुद्धयति । मिताक्षरायांमार्कडेय:-रोमकूपै यंदागच्छेद्रजोनील्यास्तुकस्यचित् । त्रिवर्णेषुचसामान्यात्तप्तकृच्छ्रेविशोधनम् । नीलीदोषःकार्पासेएव । ऊर्णायांपट्टवस्त्रेवानीलीरागोनदुष्यती तितत्रैवोक्तेः । नारायणदासनिबंधेभृगुः-स्त्रीधृताशयनेनीलीब्राह्मणस्यनदुष्यति । नृपस्यवृद्धौवैश्यस्यपर्वण्येवविधारणमिति । शाता तपः-प्रागग्रमुदगग्रंवाधौतंवस्त्रप्रसारयेत् । पश्चिमाग्रंदक्षिणाग्रंपुनःप्रक्षालनाच्छुचि । योगयाज्ञवल्क्यः अभावेधौतवस्त्रस्यशाणक्षौ माजिनानिच । कुतपंयोगपट्टेवाद्विवासायेनवाभवेत् । क्षौममतसीसूत्रकृतम् । कुतपोनेपालकंबलः । धौतेतिविशेषणपदाच्छाणादीनिप्रक्षा |लितान्यपिगृह्णीयात् । द्विवासेतिपदोपादानाच्चोत्तरीयत्वेनैवशाणादीनांग्रहणं नतुपरिधानीयत्वेनेत्युक्तमपरार्के । अन्येतु-परिधेयंस दावासःकार्पासंसदशंसितम् । क्षौमवाकुतपंवापिनकौशेयंकदाचनेतिजातूकोक्तेःक्षौमाजिनयोःपरिधानीयत्वमप्याहुः । यसुश्राद्धहे माद्रौबौधायनः-क्षौमाणिवासांसितेषामलाभेकार्पासिकान्यौर्णकानिभवंतीति तच्छ्राद्धेदेयवस्त्रपरम् । स्मृत्यर्थसारे-केशनिर्मितवस्त्रधरणे उपवासइति । व्यासः-नोचरीयमधःकुर्यान्नोलनाधस्तनांबरम् । नांतर्वासोविधायान्यद्वसीतवसनंबुधः ॥ ॥ उत्तरीयमाहजातू RI॥३३॥ कर्ण्यः-सग्रंथिपरिमंडलमुत्तरीयंकुर्याद्वस्त्रोत्तरीयात्वेकांगुलंब्यंगुलंव्यंगुलंचतुरंगुलंवासूत्रैरेवकृतंपरिमंडलमुत्तरीयंकुर्यादिति । अंतर्वास प्रयोगपारिजातेसंग्रहे-षोडशद्वादशाष्टाभिरंगुलैर्विस्तृतंचयत् । आयतंव्याममात्रंचतदंतर्वासईरितम् । उत्तरीयांतर्वाससोरभेदइति | 302030289 820200 For Private And Personal Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir in Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagar Gyanmandir केचित् । भेदइत्यन्ये । उत्तरीयार्थेयज्ञोपवीतंवेत्युक्तम् । परिहितवस्त्रस्यचोर्ध्वभागमुत्तरीयंकुर्यात् । एकंचेत्तस्योत्तरवर्गेणप्रच्छादयीतेतिपार स्करोक्तेः । उत्तरीयंचपुरोदेशावस्थितदर्शनधारयेत् । प्रागग्रंचोत्तरीयंतुकर्मकालेनधारयेदितिपृथ्वीचंद्रोक्तेः। उत्तरीयस्थानीयंतृतीयो पवीतंजीवत्पितृकोनधारयेत् । उत्तरीयंयोगपट्टतर्जन्यांरजतंतथा । नजीवत्पितृकैर्धार्यज्येष्ठोवाविद्यतेयदीतिचंद्रोदयेसंग्रहात् । उत्तरीयं चनोपरिवासोमात्रं किंतुसग्रंथिपरिमंडलमित्यादिजातूकोक्तं । उक्तपरिवासस्तुतस्यापिभवत्येव । –एकवस्त्रोन जीयान्नकुर्याद्देवतार्च नम् । नचायेविजान्नान्यत्कुर्यादेवंविधोनरइतिगोभिलेननिषेधात् । नन्वेकवस्त्रइत्यस्यसामान्यरूपत्वाजीवपितृकस्यसर्वोत्तरीयबाधइति चेत् । न । उत्तरीयशब्दस्सयौगिकत्वेपिजातूकपर्योक्तोत्तरीयेरूढेरितिपितृचरणाः। वर्धमानपरिभाषायांशातातपः-सव्यादं सात्परिभ्रष्टंकटिदेशधृतांबरम् । एकवस्त्रंविजानीयादैवेपित्र्येचकर्मणि । बौधायनः-अकच्छःपुच्छकच्छोवाविकच्छ कटिवेष्टितः । यावदास्ते द्विजस्तावच्छूद्रएवनसंशयः । पुच्छकच्छापुच्छाकारकच्छः। सचारद्वयस्समेलनेनैकस्यैवाग्रस्यकच्छत्वेनभवतीतिद्वयमपिनिषिद्धम् । अत्रद्विज स्योद्देश्यत्वावच्छेदकत्वेसर्वस्यापितत्त्वापत्तेः । अकच्छत्वादिविशिष्टस्यतत्त्वेवैपरीत्येवागारवैम् । अतोऽकच्छत्वादेवोद्देश्यत्वात्स्त्रीशूद्रादेरपिक च्छआवश्यकः । नचद्विजपदश्रुतेःशूद्रस्यशूद्रतुल्यत्वानुपपत्तेःकच्छइतियुक्तम् । द्विजत्वस्याविवक्षितत्वात् । तद्ब्रहणंतुकैमुतिकन्यायार्थम् । अत | एवशूद्रपदं अकच्छस्यनग्नत्वोक्तिश्च । श्राद्धहेमाद्रौ-ननःस्यान्मलवद्वासानमःकौशेयकेवलः । नग्नोद्विगुणवस्त्रःस्यान्ननोदग्धपटस्तथा । नग्नश्चस्यूतवासाःस्यान्नग्नःकौपीनकेवलः । नग्नःकाषायवस्वःस्यान्नग्नश्वार्धपटावृतः । विकच्छोऽनुत्तरीयश्चद्विकच्छोऽवस्त्रएवच । अधौतवस्त्रो मलवद्वस्त्रःरजकादिधौतवस्त्रोवा । एकस्यपटस्थाप्रावृण्वानोऽर्धपटावृतः खंडपटवसानोवा । परिहितवस्त्रोपरितदुत्तरार्धेनवस्त्रांतरेणवाकटिबंधनं १ उपवीतंवायुक्तमितिपाठः २ वासस्यापिभवत्येवेतिपाठः । ३ विकच्छोविपरीतकच्छः । For Private And Personal Page #66 -------------------------------------------------------------------------- ________________ Shri Mabassain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir आ ॥३४॥ दितीयकन्छः । अत्रमलवन्निषेधःसमर्थपरः । नजीर्णमलवद्वासाभवेच्चविभवेसतीतियाज्ञवल्क्योक्तेः।वस्तुतस्तुननःस्यान्मलवद्वासाइत्यादौ IS तिलकवि. निषेधश्रुतेः ननग्नःकर्मकुर्वीतेत्यनेनैकवाक्यत्वाचाननेननत्वोक्तेःकर्मकालपरत्वादस्यपुरुषार्थत्वाद्भिन्नवाक्यमेवयुक्तमितिहेमाद्रिः । कौशेय केवलस्यनग्नत्वोक्तेः वासःसहितकौशेयत्वेननग्नत्वम् । भृगुः नग्नोमलिनवस्वःस्यान्नग्नश्चार्द्रपटावृतः । नमोरक्तपटस्तथेतिचंद्रिकायांद्विती यपादेपाठः । सर्वकर्मखासुरकच्छानिषेधमायाज्ञवल्क्यः -जपेहोमेतथादानेदेवेपित्र्येचकर्मणि । बध्नीयान्नासुरीकच्छांशेषेकर्मणिवेच्छया । तल्लक्षणमाहसएव–परिधानादहिःकच्छानिबद्धाह्यासुरीमता । बहिःकच्छातुसंवृतपरिधानवस्त्रांतइतिवर्धमानः। स्मृत्यंतरे-संयोजित दवापियर्वच्छिन्नदतथा । नित्येनैमित्तिकेवापिप्रयत्नेनविवर्जयेत् । अकृत्रिमदर्शवस्त्रप्रशस्तंसर्वकर्मसु । कृष्णभट्टीयेयोमयाज्ञ वल्क्यः -जानुमूलंतुवस्त्रस्यात्रिकच्छंधारयेद्बुधः । मनु:-नाभौचवामकुक्षौचपृष्ठेचैवयथाक्रमम् । वस्त्रप्रावरणंयत्स्यात्तत्रिकच्छमुदाहृतम् । भारते-अन्यदेवभवेद्वासःशयनीयेनराधिप । अन्यद्रथ्यासुदेवानाम यामन्यदेवहि । अन्यचलोकयात्रायामन्यदीश्वरदर्शने । सुमंतुः अन्यत्स्वानेतथापानेभोजनेचान्यदेवहि । इतिश्रीमन्नारायणभट्टा लक्ष्मणभट्टकृतावाचाररत्नेस्नानोत्तरकृत्यम् ॥ PRIL अथतिलकविचारः। विष्णुस्मृतौबृहन्नारदीयेच यागोदानंजपोहोमःखाध्यायःपितृतर्पणम् । भस्मीभवतितत्सर्वमूर्ध्वपुंडू विनाकृतम् । पाञकार्तिकमाहात्म्येप्येवम् । इदंयागादिसर्वकर्मोपलक्षणार्थनपरिसंख्यार्थम् । उत्तरार्धेसर्वपदश्रुतेः । अपवित्रेणयजप्तम स्नातनचयद्भुतम् । यच्चशून्यललाटेनतदत्यल्पफलंभवेदित्याश्वलायनोक्तेः । यद्यपिसत्यंशौचमित्यादित्रिपुंड्रेपिवाक्यंतथापितत्क्षत्रियादिप रम् । ऊर्ध्वपुंद्विजःकुर्यात्क्षत्रियस्तुत्रिपुंडूकमितिमाधवीयेविष्णुधर्मोत्तरात् । माधवचंद्रिकास्मृत्यर्थसारादिभित्रिपुंड्रालिख ॥३४॥ १ तथापात्रेइतिपाठः। For Private And Personal Page #67 -------------------------------------------------------------------------- ________________ Shri Mahayain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsag नाच्च । काशीखंडेसप्तर्षिवर्णने ऊर्ध्वपुंड्रांकितालिकाइत्युक्तेश्च । नचकालाग्निरुद्रोपनिषद्युक्तत्वाद्वलवत्रिपुंड्रत्वम् । श्रुतौहिभस्मधारणमात्र माग्नातंनतुपुंड्रत्वेनकर्मींगत्वेनवा । तच्चस्त्रानत्वनाप्युपपन्नम् । यद्यपिकर्मागंतथापिशैवकर्मपरम् । – विनाभस्मत्रिपुंड्रेणविनारुद्राक्षमालया । | पूजितो पिमहादेवोनस्यात्तस्यफलप्रदइतितिथितत्वेलैंगात् । सितेनभस्मनातिर्य त्रिपुंड्रस्यतुधारणम् । शैवागमेषु निष्ठानां तत्तन्मत्रेण शस्य | तेइतिस्मृतिरत्नावल्यांवचनाच्च । साग्निकपरंवातत् । —स्नात्वापुंडूंमृदाकुर्याद्धुत्वाचैवतुभस्मनेत्याश्वलायनोक्तेः । तयोरप्यूर्ध्वपुंड्रोपर्ये वकुर्यात् । तयोराहितानाहितानान्योः । ऊर्ध्वपुंटुंविनामोहाद्यदिकुर्यात्रिपुंडूकम् । नतस्यफलमाप्नोतिदानस्याश्रोत्रियेयथेतिस्मृतिरत्नावल्यांव चनात् । यत्तुपाद्मेकार्तिकमाहात्म्ये ऊर्ध्वपुंड्रेत्रिपुंड्रयः करोतिसनराधमः । मुक्त्वाविष्णुगृहंपुण्यंसया तिनरकंध्रुवमितितद्भस्मान्यपरम् । तद्धारणविधिवैयर्थ्यापत्तेः । यद्वाशुद्धतांत्रिकपरम् । नचश्राद्धेत्रिपुंडूनिषेधानुपपत्तेस्तत्प्राप्तिः । तदधिकारिणिक्षत्रियेतन्निषेध चारितार्थ्यात् । रागप्राप्तनिषेधोपपत्तेश्च । माधवीयेब्राह्मे – पर्वताग्रेनदीतीरेममक्षेत्रेविशेषतः । सिंधुतीरेचवल्मीकेतुलसीमूलसंस्थिताः । मृदएतास्तुसंग्रा ह्यावर्जयेदन्यमृत्तिकाः । चंद्रोदयेगोभिलः – गोरोचनंपंचगव्यंपंचांगं बिल्ववृक्षतः । कालीयकंचंदनंचपद्मकंरक्तचंदनम् । गोमयंहो |लिकाभस्म श्वेतापीतारुणाचमृत् । पुण्यक्षेत्रोद्भवाग्राह्यानदनद्योस्तुशर्कराः । पंचांगंमूलत्वक्पत्रपुष्पफलानि । कालीयकंपीतचंदनम् । व्यासः - जाह्नवीतीरसंभूतांमृदंमूर्ध्नाविभर्तियः । विभर्ति रूपंसोऽर्कस्यतमोनाशाय केवलम् । सत्यतपाः - गोमतीतीरसंभूतांगोपीवापी समुद्भवाम् । मृदं मूर्भावद्देद्यस्तुसर्वपापैः प्रमुच्यते । माधवीये - द्वारवत्युद्भवाद्गोपीचंदनादूर्ध्वपुंड्रकम् । धारयेन्नित्यमेवंहिपापंहंतिदिनेदिने । पाझे—मृत्तिका चंदनभस्मतोयंचैवचतुर्थकम् । एभिर्द्रव्यैर्यथाकालमूर्ध्वपुंड्रभवेत्सदा । चंद्रोदयेब्रह्मांडे - जलेनतिलकं कुर्याजलांतः कर्म सिद्धये । तोयेनतिलकंत्रानोत्तरमावस्त्रपरिधानादितिपंचायतनसारः । वस्त्रपरिधानोत्तरमपिद्रव्यांतराभावइतिचंद्रोदयः । आश्वला For Private And Personal EDEDEDED Gyanmandir Page #68 -------------------------------------------------------------------------- ________________ Shri Meheet jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir आचाररत्नं यनः-स्नात्वापुडूंमृदाकुर्याद्धुत्वाचैवतुभस्मना । देवानभ्यर्च्यगंधेनसर्वपापापनुत्तये । तत्रविशेषमाहव्यासः-ऊर्ध्वपुंडूंमृदाकुर्यात्रिपुंड्रा तिलकवि. भस्मनातथा । चंदनेनोभयंकुर्यान्नतिर्यग्गोपिचंदनम् । चतुर्विशतिमते-येषुदेशेषुयेविप्रादेवास्तीर्थानिमृत्तिकाः । तत्रतान्नावमन्येतध र्माचाराश्चतत्रये । तिलककरणेविशेषोब्रह्मांडे-अंगुष्ठःपुष्टिदःप्रोक्तोमध्यमायुष्करीभवेत् । अनामिकानदानित्यमुक्तिदाचप्रदेशिनी । एतैरंगुलिभेदैस्तुकारयन्ननखैःस्पृशेत् । तिलकप्रमाणब्रह्मांडेसत्यव्रतस्मृतौच-दशांगुलप्रमाणंतुउत्तमोत्तममुच्यते । नवांगुलंमध्य मंस्थादष्टांगुलमतःपरम् । सप्तषट्पंचभिःपुंडूंमध्यमंत्रिविधंस्मृतम् । चतुस्त्रियंगुलैःपुंडूकनिष्ठंत्रिविधंभवेत् । तिलकाकृतिविशेषोपित त्रैव-वर्तिदीपाकृतिवापिवेणुपत्राकृतितथा। पद्मस्यमुकुलाकारंतथैवकुमुदस्यच । मत्स्यकूर्माकृतिवापिशंखाकारमथापिवा । प्रयोगपारि जाते-निटिलेचैवबाह्वोश्चंदंडवकर्णपल्लवे । हृदयेकमलाकारमुदरेदीपवलिखेत् । वेणुपत्रसमाकारंबाह्वोर्मध्येलिखेत्सुधीः । अधःपृष्ठेस्कंधदे शेलिखेजंबूपलाशवत् । निटिलेललाटे । यत्तुपंचायतनसारेपा -नासामूलंसमारभ्यललाटांतंलिखेन्मृदा । मध्यछिद्रंप्रकर्तव्यंतच्छिद्रं हरिमंदिरमिति । तत्रमूलंमृग्यम् । अत्रकश्चित्-वीक्ष्यादर्शजलेवापियोविदध्यात्प्रयत्नतः । ऊर्ध्वपुंडूमहाभागसयातिपरमांगतिमिति ब्रह्मां डोक्तेर्जलेप्रतिबिंबंदृष्ट्वोर्ध्वपुंड्रंकुर्यादित्याह । तन्मंदम् । नपादुकास्थोनादर्शेनजलेत्ववलोकयन्नितिकृष्णभट्टीये-तिलकप्रकरणेस्मृत्यंत रात् । मयितेजइतिच्छायाखांदृष्ट्वांबुगतांजपेदितियाज्ञवल्क्येनजलेखप्रतिबिंबदर्शनेप्रायश्चित्तोक्तेश्च वाक्यस्यचंद्रिकाधलिखितत्वेननिर्मू || लत्वाच । स्मृतिरत्नावल्यांपृथ्वीचंद्रेचब्राह्म-सदर्भेणतुहस्तेनयःकुर्यात्तिलकंबुधः । आचम्यसविशुद्धयेतदर्भत्यागेनचैवहि । ब्र ह्मांडे-नामान्युच्चार्यविधिनाधारयेदूर्ध्वपुंडूकम् । ललाटेकेशवंविद्यान्नारायणमथोदरे । माधवंहृदयेन्यस्येद्गोविंदकंठकूपके। विष्णुंदक्षिण | ॥३५॥ १ मतःपरमितिपाठः। ee@RE For Private And Personal Page #69 -------------------------------------------------------------------------- ________________ Shri Martin Aradhana Kendra Acharya Shri Kailashsa Riyamandir www.kobatirth.org | कुक्षौतुतद्भुजेमधुसूदनम् । त्रिविक्रमंकर्णमूलेवामकुक्षौतुवामनम् । श्रीधरंचहृषीकेशवामयो हुकर्णयोः । पद्मनाभंपृष्ठदेशेककुद्दामोदरंस्मरेत्। वासुदेवंस्मरेन्मूर्जितिलकंधारयेत्क्रमात् । केशवादिमंत्राश्चतुर्थीनमोताद्रष्टव्याः । तिलकलापनक्रमोप्ययमितिप्रयोगपारिजातः । आश्व लायन:-मूर्ध्निललाटेनाभौचहृदयेकंठकूपके । पार्चेबाह्वोःपरगलेदक्षसव्येचपश्चिमे । स्तनयोर्मूर्तिमंत्रैश्चस्थानेष्वेष्विंद्रदिअखः । तत्रैवसंकर्षणादिभिःकृष्णेशुक्लेचेत्केशवादिभिः । कृष्णभट्टीयेप्येवम् । पंचायतनसारेपा –एवंद्वादशपुंड्राणिब्राह्मणःसततंचरेत् । चत्वा | रिभूभृतांप्रोक्तंपुंड्राणिद्वेविशांस्मृते । एकंपुडुचनारीणांशूद्राणांचविधीयते । ललाटेहृदिवाबाह्रोश्चतुःपुंड्राणिधारयेत् । ललाटेहृदयेद्वेतुभाले त्वेकंविधीयते । मदनपारिजातेब्रह्मांडे-श्यामंशांतिकरप्रोक्तंरक्तंवश्यकम्तथा । श्रीकरंपीतमित्याहुःश्वेतंमोक्षप्रदायकम् | श्याममृगम दादेः । रक्तसिंदूरादेः। पीतंगोरोचनादेः । हारीतः-अभ्यंगेसूतकेचैवविवाहेपुत्रजन्मनि । मांगल्येषुचसर्वेषुनधार्यगोपिचंदनम्। श्राद्धदी। पिकलिकायांविष्णुः-ऊर्ध्वपुंइंद्विजातीनामग्निहोत्रसमोविधिः । श्राद्धकालेतुसंप्राप्तकर्ताभोक्ताचवर्जयेत् । तत्रैवनारायणः-ऊर्ध्वपुंडू | त्रिपुंडूवाचंद्राकारमथापिवा । श्राद्धकर्तानकुतियावपिंडान्ननिर्वपेत् । विश्वादशेप्येवम् । श्राद्धदिनेतिलकनिषेधः प्रातःसंध्यावंदनादाव पीतिश्राद्धकाशिका। तन्न । वर्जयेत्तिलकंभालेश्राद्धकालेकदाचनेतिसत्यव्रतोक्तेः। यत्तुपराशरः-ऊवंचतिलकंकुर्याइवेपित्र्येचकर्म णीति तत्तर्पणादिपरम् । यत्तु-ऊर्ध्वंचतिलकुंकुर्यान्नकुर्याचत्रिपुंड्रकम् । निराशाःपितरोयांतिदृष्ट्वाचैवत्रिपुंड्रकमितिवृद्धपराशरेण श्राद्धेऊर्ध्वपुंडूभवतीत्युक्तम् तद्भोक्तपरं नकर्तृपरमितिपृथ्वीचंद्रः । निष्कर्षस्तुशिष्टाचाराद्यवस्था । ऊर्ध्वपुंडूंचतुलसीश्राद्धेनेच्छंतिकेचन । वृद्धाचारःपरिग्राह्यस्तस्माच्छ्योर्थिभिनरैरितिबृहन्नारदीयात् । आचारतिलके-नचोर्वधारयेद्भस्ममृदंतिर्यङ्नधारयेत् । चंदनागरु कस्तूरीकुंकुमानियथेच्छया । स्मृतिरत्नावल्यां-ब्राह्मणानांनृपाणांचभस्ममिश्रंचचंदनम् । नेत्रयुग्मप्रमाणंतुत्रिपुंड्रंधारयेद्विजः । मध्यमा For Private And Personal Page #70 -------------------------------------------------------------------------- ________________ Shri Mahalin Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सानामिकांगप्रैर्ललाटेयपिंडकम । तत्रिपुंडंभवेच्छस्तंमहापातकनाशनम् । केदारखंडे-ललाटेंगुष्ठरेखाचआदौभाव्याप्रयत्नतः । मध्यमांव लिलकवि. जयित्वातुअंगुलीद्वयकेनच । एवंत्रिरेखासंयुक्तंललाटेयस्यदृश्यते । सशैवःशिववज्ज्ञेयोदर्शनात्पापनाशनः । पुरुषार्थप्रवोधे-श्रौतभस्मति जामुख्यंस्मार्तगौणंप्रकीर्तितम् । श्रौतंभस्मतथास्मातद्विजानामेवकीर्तितम् । औपासनसमुत्पन्नंगृहस्थानांविशेषतः । समिदग्निसमुत्पन्नंधार्यवै। IS ब्रह्मचारिणा । शूद्राणांश्रोत्रियागारेपचनाग्निसमुद्भवम् । अन्येषामपिसर्वेषांधार्यदावानलोद्भवम् । अपक्कमतिपक्कंचसंत्यज्यभसितंसितम् ।। आदायवाससालोड्यभस्माधारेविनिक्षिपेत् । चंद्रोदयेशैवे-तर्जन्यनामिकामध्यस्त्रिपुंडूंतुसमाचरेत् । पंचांगुलैयसेन्मूर्भिप्रणवेनतुमं| प्रतः। अंगलैर्विन्यसेद्धालेशिरोमंत्रणदेशिकः । सव्येनदक्षिणेकर्णेवामदेवेनवामतः । अघोरेणतुकंठेचमध्यांगुल्यास्पृशेधः। हृदयंहृदयेनैव त्रिभिरंगुलिभिःस्पृशेत् । विन्यसेदक्षिणेबाहौशिखामंत्रेणदेशिकः । वामेबाहौन्यसेद्धीमान्कवचेनत्रियंगुलैः। मध्येनसंस्पृशेन्नाभ्यामीशानाभिध | | मंत्रतः । तत्रैवक्रियासारे-भस्मनावैत्रिपुंडूंचगृहिणांजलसंयुतम् । धार्यत्रिपुंडूंस्त्रीणांचयतीनांजलवर्जितम् । वनस्थवतिकन्यानांदीक्षा हीननृणांतथा । षडंगुलायतमानमपिवाधिकमानकम् । नेत्रयुग्मप्रमाणेनभालेदीप्तंत्रिपुंड्रकम् । अग्निरित्यादिभिर्मत्रैःषद्धिराथर्वणैस्तथा । त्र्या युषेणचमंत्रेणमेधावीत्यादिनाथवा । त्रयंबकेणमंत्रेणसतारेणशिवेनच । पंचाक्षरेणमंत्रणप्रणवेनयुतेनच । चंदनायुपरिप्राज्ञोधारयेद्भस्मवैदि। कम् । लौकिकंचंदनाद्यतुभस्मोपरिनधारयेत् । सूतसंहितायाम्-ऊर्ध्वपुंड्रत्रयंनित्यंधारयेद्भस्मनामृदा । ललाटेऽहोगमेनिष्ठश्चंदनेनाथवा नरः । अागमेनिष्ठस्तांत्रिकः । धारणप्रकारेचंद्रोदयेचवाराहे-दक्षिणेतुभुजेविप्रोविभृयाद्वैसुदर्शनम् । सव्येतुशंखंबिभृयादितिवेद विदोविदुः । क्षत्रादेस्तुब्रह्मांडे-चक्रंचदक्षिणेबाहौशखंवामेपिदक्षिणे । गदांवामेगदाधस्तात्पुनश्चक्रंचधारयेत् । शंखोपरितथाप-पुनः Toll॥३६॥ । १ माधवीत्यादिनेतिपाठः। तायाम् ऊर्ध्वपुंड्त्रयानवप्राविभूयाद्वैसुदर्शनम् । स शखोपरितथाप_पुनः । - For Private And Personal Page #71 -------------------------------------------------------------------------- ________________ Shri Maharan Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsacasu Fyanmandir BROPOSAROSAROADASADAOSS पद्मंचदक्षिणे । हलायुधे-वामेबाहौगदांपग्रंशंखचक्रंचदक्षिणे । उपर्यधःक्रमोक्तेनधृत्वापापक्षयोभवेत् । हृदयेवाललाटेवाविलिखेन्मत्स्य कच्छपौ । मंत्रमष्टाक्षरंवापिनीयतेतस्यकेशवः । रामार्चनचंद्रिकायां ललाटेतुगदाधार्यामूर्ध्निचापःशरस्तथा। नंदकश्चैवहृन्मध्येशंखच क्रेभुजदये । प्रयोगपारिजातेसायणीयेचशंखः-चक्रांकितःसदातिष्ठेन्मद्भक्तःसर्वदाशुचिः । अनयोर्व्यवस्थासूतसंहितायाम्वेदमार्गकनिष्ठानांवेदोक्तेनैववर्त्मना । ललाटेभस्मनातिर्यत्रिपुंडूंधार्यमेवहि । विष्ण्वागमादितंत्रेषुदीक्षितानाविधीयते । शंखचक्रगदापूर्वैरं कनंनान्यदेहिनाम् । वेदमार्गकनिष्ठस्तुमोहेनाप्यंकितोयदि । पतत्येवनसंदेहस्तथापुंड्रांतरादपि । अत्रैषाव्यवस्था-शुद्धवैदिकेनशिवम क्तेनविभूतिरेवधार्या । शुद्धवैदिकेनविष्णुभक्तेनगणपत्यादिभक्तेनचतिलकोधार्यः । तांत्रिकवैदिकवैष्णवेनत्वच्छिद्रतिलकश्चक्रादिचधार्यम् । तांत्रिकवैदिकेनशैवेनविभूतिस्तिलकश्चविभूतिमात्रंवाधार्यम् । शुद्धतांत्रिकेणविष्णुभक्तेनसच्छिद्रतिलकश्चक्रादिचधार्यमिति । यत्तुविष्णुःशंखचक्रायंकनंचगीतनृत्यादिकंतथा । एकजातेरयधर्मोनजातुस्याद्विजन्मनः । शंखंचक्रंमृदायस्तुकुर्यात्तप्तायसेनवा । सशूद्रवद्वहिष्कार्यःसर्वस्माद्विजकर्मणइति । यच्चाश्वलायन:-यथाश्मशानजंकाष्ठमन,सर्वकर्मसु । तथाचक्रांकितोविप्रःसर्वकर्मसुगर्हितइति । यच्च यस्तुसं तप्तशंखादिलिंगचिह्नतनुर्नरः । ससर्वयातनाभोगीचांडालोजन्मकोटिषु । द्विजंतुतप्तशंखादिलिंगांकिततद्नरः । संभाष्यरौरवंयातियावदिंद्राश्च तुर्दशेतिबृहन्नारदीयंतच्छुद्धवैदिकपरम् । सूतसंहितावाक्येनवैदिकस्यचक्रादिधारणनिषेधादनेनतांत्रिकस्यापितन्निषेधेशंखचक्रादिविध्या नर्थक्यापत्तेः । नचतस्यशूद्रविषयत्वेनसावकाशत्वम् । शंखवाशंखचक्रवातथापंचायुधानिवा । धारयित्वाथविप्रोवब्रह्मकर्मसमारभेदिति | नृसिंहप्रसादेपाझेन, ब्राह्मण क्षत्रियोवैश्यःशूद्रोवायदिचेन्नरः। शंखचक्रांकिततनुःशिरसामंजरीधरः । गोपीचंदनलिप्तांगोदृष्टश्चेत्तदर्घकुत इतिकाशीखंडेन,दक्षिणेचभुजेविप्रोबिभृयाद्वैसुदर्शनमितिचंद्रोदयेधारणप्रकाशेचवाराहेणब्राह्मणादेरपितद्विधानात् । यत्त्वत्रविप्रा आ०र०७ For Private And Personal Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarri Gyanmandir आचाररत्नं संध्यानि. दिपदं गावोवाएतत्सत्रमासतेत्यादिवत्स्तुत्यर्थनविप्रादीन्प्रतिविध्यर्थमितिस्मृतिरत्नावली। तन्न । विधिश्रुतेः । तत्रतदभावात्तथेति । एतेषां वाक्यानांपतितब्राह्मणविषयत्वोक्तिरज्ञधीदंध्रणायैव । अत्रयच्चशून्यललाटेनेतिमालेतिलकाभावेऽल्पफलश्रुतेरूज़पुंछंत्रिपुंड्रेतिलकमित्येकवचनात्तदविवक्षायांमानाभावाचललाटएकपुंडूनित्यं द्वादशपुंड्राणितुकाम्यानीतिकेचित् । तन्न। कामयोगाभावात् । नचावविश्वजिन्यायः । स्वर्ग कल्पनानुपपत्तेःफलान्तरेविनिगमकाभावात् । अतएकंपुंड्रमदीक्षितपरं, द्वादशपुंड्राणितुमंत्रसाध्यत्वाद्दीक्षितपराणीतियुक्तंप्रतीमः। द्वादशपुंड्रा |णिवैष्णवपराणीत्याचारचंद्रोदयः । इतिश्रीमन्नारायणभट्टलक्ष्मणभट्टकृतावाचाररत्नेतिलकप्रकरणम् ॥ ॥ | अथसंध्यानिर्णयः। स्कांदे-उदयात्प्राक्तनीसंध्याघटिकात्रयमुच्यते। सायंसंध्यात्रिघटिकाअस्तादुपरिभाखतः। दक्षः-रात्र्यंतया | मनायौद्वेसंध्यादिःकालइष्यते । दर्शनादविरेखायास्तदस्तोमुनिभिःस्मृतः । सुधानिधौ–उत्तमातारकोपेतामध्यमालुप्ततारका । अधमा सूर्यसहिताप्रातःसंध्यात्रिधामता । उत्तमासूर्यसहितामध्यमालुप्तभास्करा । कनिष्ठातारकोपेतासायसंध्यात्रिधामता । संवतः-प्रातःसंध्यां सनक्षत्रामुपासीतयथाविधि । सादित्यांपश्चिमांसंध्यामर्धास्तमितभास्कराम् । संध्यायामुपस्थानमेवप्रधानं मार्जनादित्वंगम् । तेतथैवमहाराज दंशितारणमूर्धनि । संध्यागतंसहस्रांशुमादित्यमुपतस्थिरे । इतिभारतादितिचंद्रिका । अर्घ्यदानस्यश्रीतत्वादाशौचेतदेवानुष्ठेयमितिचंद्रि कोक्तेर्गायत्रीजपोपस्थानयोराशौचेपाक्षिकत्वस्यवक्ष्यमाणत्वात् । उभयोःसंध्ययोःकालेरजसावार्घ्यमुत्क्षिपेदितिवाक्याचार्घ्यदानप्रधानमिति वयम् । भदिनकरस्तुसंध्यामुपासीतेतिमन्वादिस्मृतावुपपूर्वस्यासतेरुपस्थानमेववाच्यम् । नोपतिष्ठंतियेसंध्यांस्वस्थावस्थासुवैद्विजाइत्यत्रि स्मृतरुपस्थानमेवप्रधानमित्याह । उपपूर्वस्यासतेया॑नंवाच्यमितिमाधव कृष्णभट्टश्च। स्मृतिरत्नावल्यांशंख:-प्रातःसंध्यांसनक्षत्रां १ तदंतोमुनिभिरिति पाठः । ॥३७॥ For Private And Personal Page #73 -------------------------------------------------------------------------- ________________ Shri Maherian Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagassi Syanmandir मध्यमांस्त्रानकर्मणि । स्नानकर्मणीतिमध्याह्नस्त्रानोत्तरमितितत्रैवोक्तम् । संध्यायाअकरणेप्रत्यवायो मनुः-नानुतिष्ठतियःपूर्वांनोपास्तेयस्तुपश्चि| माम् । सशूद्रवद्वहिःकार्यःसर्वस्माद्विजकर्मणः । याज्ञवल्क्यः -सर्वावस्थोपियोविप्रःसंध्योपासनतत्परः । ब्राह्मण्याचनहीयेतान्यजन्मग | तोपिसः । याज्ञवल्क्यः -अनार्तश्चोत्सृजेद्यस्तुसविप्रःशूद्रसंमितः । भारते-येनपूर्वामुपासंतेद्विजाःसंध्यांनपश्चिमाम् । सर्वोस्तान्धार्मि कोराजाशूद्रकर्माणिकारयेत् । स्कांदकौर्मयोः-संध्याहीनोऽशुचिनित्यमनर्हःसर्वकर्मसु । यत्किंचित्कुरुतेकर्मनतस्यफलमाप्नुयात् । वि ष्णुपुराणे--सर्वकालमुपस्थानसंध्ययोःपार्थिवेष्यते । अन्यत्रसूतकाशौचविभ्रमातुरभीतितः । विभ्रमःअभ्रादिनासंध्याकालाज्ञानं पैशाच्यवा। संध्याविधिषुद्विजपदोक्तेर्नशूद्रस्यसंध्या आगमदीक्षायुक्तस्यतुतदुक्तास्त्येवेतिपंचायतनसारेस्मृतिकौमुद्यांच। ब्राह्मणाबाह्मण्यामुत्पन्नयोः कुंडगोलकयोरपिसंध्या-कुंडोवागोलकोविप्रःसंध्योपासनमात्रविदितिस्मृतिकौमुद्यांस्मृतेः । शातातपः-अनृतंमद्यगंधंचदिवामैथुन मेवच । पुनातिवृषलस्यान्नंबहिःसंध्याापासिता । गृहेषुप्राकृतीसंध्यागोष्ठेदशगुणास्मृता । नदीषुशतसाहस्राअनंताशिवसंनिधौ । अनंतावि विष्णुसंनिधावितिचंद्रिकायांवसिष्ठपाठः । प्राकृतीएकगुणा। व्यास:-बहिःसंध्यादशगुणागतप्रस्रवणादिषु । ख्याततीर्थेशतगुणासाह खीजाह्नवीजले । माधवीयेऽत्रिः-उभेसंध्येतुकर्तव्येब्राह्मणैश्चगृहेष्वपि ॥ ॥ अथप्रयोगः । बृहत्पराशरः-पूर्वासंध्यातुगायत्री ||5|| ब्राह्मणीहंसवाहना । रक्तपद्मारुणादेवीरक्तपद्मासनस्थिता । रक्ताभरणभारांगीरक्तमाल्यांबरातथा । अक्षमालाजलाधारवरहस्तामरार्चिता । विश्वमातःसुराभ्य]पुण्यगायत्रिवैधसि । आवाहयाम्युपास्त्यर्थमहोनिघ्नन्पुनीहिमाम् । संध्यामाध्याह्निकीश्वेतासावित्रीरुद्रदेवता । वृषेद्रवा हनादेवीज्वलत्रिशिखधारिणी । श्वेतांबरधराश्वेतनागाभरणभूषिता । श्वेतस्रगक्षमालापिकृतानुरक्तशंकरा । जलाधारजटाधात्रीधरेंद्रप्रभवा १ रुद्रवादिनीइतिपाठः। For Private And Personal Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavic Jain Aradhana Kendra आचाररत्नं ॥ ३८ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तथा । मातर्भवानिविश्वेशिविश्वेविश्वजनाचिंते । शुभेवरेवरेण्येत्वमाहूतैहिपुनीहिमाम् । संध्यासायंतनीकृष्णाविष्णुदेवीसरस्वती । खगगाकृष्णव स्त्रातुशंखचक्रगदाधरा | कृष्णस्रग्भूषणैर्युक्तासर्वज्ञानमयीवरा । वीणाक्षमालिका चापहस्तास्मितवरानना । मातर्वाग्देवतेदेविवरेण्येचधन प्रदे । सर्वामरगणस्तुत्येआहूतैहिपुनीहिमाम् । त्रिशिखंत्रिशूलम् । खगोगरुडः । मदनरत्ने-— वृद्धांसरस्वतीकृष्णांपीतवस्त्रांचतुर्भुजाम् । शंखचक्रगदापद्महस्तांगरुडवाहनाम् । बदर्याश्रमवासांतामायांतीसूर्यमंडलात् । सामवेदकृतोत्संगांवनमालाविभूषिताम् । वैष्णवीमक्षरांशां तांदेवीमावाहयाम्यहम् । आचारादर्श - रक्ताभवतिगायत्रीसावित्रीशुक्लवर्णिकेतिपाठः । संवर्तः– अथाचम्यकुशैर्युक्तआसनेसमुप स्थितः । करसंपुटकंकृत्वा संध्यां नित्यं समारभेत् ॥ ॥ आसनम् । स्मृतिसारे— कौशेयं केवलंवापि अजिनंपटमेवच । दारुजंतालपर्णवा आसनंपरिकल्पयेत् । श्रीपर्ण्यादिदारुविहितं । चंद्रिकायां कौशिकः – कुशासनंसदा पूतंयतीनांतुविशेषतः । योगयाज्ञवल्क्यः — कौशे यंवाथवाचर्मचैलंमूलमथापिवा । मार्कडेये — चित्रासनंयोगपट्टंतथैव मृगचर्मच । कृष्णाजिनंतथातातवर्जयेत्पुत्रवान्गृही । स्मृतिसमु | चये - वंशासनेतुदारिद्यपाषाणेव्याधिसंभवः । धरण्यां दुःखसंभूतिर्दोर्भाग्यंभिन्नदारुजे । तृणासनेयशोहानिःपल्लवेचित्तविभ्रमः । कृष्णाजि - नेज्ञानसिद्धिर्मोक्षश्रीर्व्याघ्रचर्मणि । वस्त्रासनेव्याधिनाशः केवले दुःखमोचनम् । अभिचारेनीलवर्णोरक्कोवश्यादिकर्मणि । शांतिकेधवलः प्रोक्तः | सर्वार्थश्चित्रकंचलः । मार्कडेये —तद्वन्नोपविशेत्प्राज्ञः पादेनाक्रम्यचासनम् । बृहस्पतिः – वध्वासनेनियम्या सून्स्मृत्वाचर्ष्यादिकंततः । सन्निमीलितदृङ्मौनीप्राणायामंसमभ्यसेत् । आसनंतुवायुपुराणे - पद्ममर्धासनंवापितथा स्वस्तिकमासनम् । शांति हेमाद्री कौ ऊर्वोरुपरिविप्रेंद्र कृत्वापादतले उभे । समासीनात्मनः पद्ममेतदासनमुत्तमम् । एकपादमथैकस्मिन्विन्यस्योरुणिसत्तम । आसीनोर्घासनमिदं १ विष्णुदेवाइतिपाठः । For Private And Personal संध्यानि. ॥ ३८ ॥ Page #75 -------------------------------------------------------------------------- ________________ Shri Ma n Aradhana Kendra www.kobatirth.org Acharya Shri Kallash inGyanmandir SSCR योगसाधनमुत्तमम् । उमेकृत्वापादतलेजानूर्वोरंतरेणहि । समासीनात्मनःप्रोक्तमासनंस्वस्तिकंपरम् । छंदोगपरिशिष्टे-रक्षयेद्वारिणा त्मानंपरिक्षिप्यसमंततः। रक्षा शिखाबंधइतिकेचित् । तन्न । शिखाबंधस्यतत्रानुक्तेः । साप्राणायामात्पूर्वमित्याचारादर्शः। प्राणायामोत्तर मितिकामधेनुः॥ ॥ प्राणायामनिर्वचनंतुकौमें प्राणाःखदेहजोवायुरायामस्तुनिरोधनम् । तद्वैविध्यंकौमें-सएवद्विविधःप्रोक्तःसगर्भोऽगर्भएवच । सगर्भमाहुःसजपमगर्भमजपंबुधाः । अग योगाभ्यासोपयोगी । व्यासशौनकौ-प्रणवव्याहृतियुतांगायत्रींशिरसासह । त्रिपठेदायत प्राणःप्राणायामःसउच्यते । प्रणवव्याहृतीतिद्वंद्वेव्याहृतीनांप्रणवयोगोनस्यात् । मध्यमपदलोपिसमासेगायत्र्यास्तद्योगोनस्यात् । मास्त्वितिचे त् सव्याहृतिसप्रणवामितियोगयाज्ञवल्क्यविरोधः। अतोगायत्रींशिरसासाधजपेयाहृतिपूर्विकाम् । प्रतिप्रणवसंयुक्तांत्रिरयंप्राणसंयमइ तियाज्ञवल्क्याव्यवस्था । गायत्र्याएवप्रणवयोगेप्रतीतिव्यर्थस्यात् । नचव्याहृतिगायत्रीशिरसांप्रत्येकंतद्योगात्रिःप्रणवत्वेनप्रतीतिसार्थकम् । सप्तव्याहृतिभिःसाधसप्तोंकारसमन्विताम् । शिरसासहितांदेवींप्राणायामेनियोजयेदितिचंद्रोदययोगयाज्ञवल्क्यविरोधात् । यत्त्वतएव व्याहृतीनामेवादीप्रणवइतिविज्ञानेश्वरस्तचिंत्यम् । गायत्रीविशेषणत्वादुभयोःपरस्परमन्वयायोगात् । गायत्रीविशेषणस्यतयाऽसंबद्धार्थस्यव्याहृ त्यन्वयायोगाच्च । नचवाजपेयन्यायः । तत्रप्रधानेन्वयायोगाद्युक्तोंगेष्वन्वयः । षष्ठ्याःसंबंधसामान्ये उपपत्तेश्च । नचात्रतथा । अतोयथाज पेतिसृणामेकेनप्रणवपूर्वत्वंतथात्रापिशंकानिरासार्थविज्ञानेश्वरोक्तिःसमाधेया। प्रतीत्युक्तेरेवशिरसापिप्रणवान्वयः । अतोनवप्रणवाइतिचं द्रिका । तदपिन । व्यासस्मृतौ प्रणवांतशिरोभिधानात् । प्रतिप्रतीकंप्रणवमुच्चारयेदंतेचशिरसइतिछंदोगपरिशिष्टाच्च । अतोदशप्रण वाइतिपृथ्वीचंद्रः । शिष्टाचारोप्येवम् । युक्तंचैतदेव-एतामेताःसहानेनतथैभिर्दशभिःसह । त्रिःपठेदायतप्राणःप्राणायामःसउच्यतेइ For Private And Personal Page #76 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagar yanmandir आचाररत्वं प्राणायाम. ॥३९॥ तिछंदोगपरिशिष्टाच। एताव्याहृतयःसप्त एतांगायत्रीं अनेनशिरसा एभिःप्रणवैः दशभिरितियथाप्राप्तानुवादः प्रतिप्रतीकमित्युक्तः नतुसंततमोंकारदशकं ।व्याहृतयःसप्त। भूर्भुवःखमहर्जनस्तपःसत्यंतथैवच । इतिसप्तव्याहृतयःप्राणायामेषुनित्यशइतिचंद्रिकायांयोगया ज्ञवल्क्योक्तेः । व्यासः-आदानंरोधमुत्सर्गवायोखिस्त्रिःसमन्यसेत् । शांतिहेमाद्रौयोगयाज्ञवल्क्यः -नासिकाकृष्टउच्छासो धृतःपूरकउच्यते । कुंभकोनिश्चलश्वासोरिच्यमानस्तुरेचकः । नीलोत्पलदलश्यामंनाभिदेशेव्यवस्थितम् । चतुर्भुजंमहात्मानपूरकेणविचिंतये त् । कुंभकेनहृदिस्थानेध्यायीतकमलासनम् । ब्रह्माणंगौरवणेचचतुर्वक्रपितामहम् । रेचकेनेश्वरंविद्याल्ललाटस्थंमहेश्वरम् । शुद्धस्फटिकसंकाशं निर्मलंपापनाशनम् । पूरकेणेत्यादितृतीयासप्तम्यर्थे । गौरंरक्तम् । रक्तंप्रजापतिध्यायेदितिव्यासोक्तेः । पूरकादीनांमिलितानांप्राणायाम त्वम् । पूरककुंभकरेचैःप्राणायामस्त्रिलक्षणोज्ञेयइतियोगयाज्ञवल्क्योक्तेः । प्रत्येकंत्रिमंत्रपाठप्रत्येकंप्राणायामत्वमित्याचारादर्शः । शौनकः-नासिकामंगुलीभिश्चतर्जनीमध्यमादृते । दक्षिणेनसमाकृष्यसव्येनतुविसर्जयेत् । देवजानीयेस्मृत्यंतरे-दक्षिणेश्वासमाह त्यवाभेचैवविसर्जयेत् । शांतिहमाद्रावीश्वरगीतासु-रेचकंदक्षिणेप्रोक्तंपूरकंवामतश्चरेत् । जपारंभेतुविज्ञेयोविपरीतश्चसंस्थितौ । सं स्थितिःसमाप्तिः। विपरीतोदक्षिणेनपूरकोवामनरेचकइत्यर्थः । बहुचपरिशिष्टे-दर्भपाणिःप्रथमममंत्रकंपंचदशमात्रिकंप्राणायामत्रयंक त्वासमंत्रकंसकृत्कुर्यादिति ॥ ॥ मात्रास्वरूपमुक्तंसंग्रहे-यावत्कालंत्रिरावेष्टयजानुहस्तेनदक्षिणम् । छोटिकाकरणंयत्सामात्रेतिपरि पठ्यते । मात्राभिःपंचदशभिःप्राणायामोऽधमःस्मृतः । मध्यमोद्विगुणःश्रेष्ठस्त्रिगुणोधारणास्मृता । विज्ञानेश्वरोप्येवम् । गायत्रीरह स्वस्मृतिसारे-पंचांगुलीमिर्नासाग्रपीडनंप्रणवाभिधा । मुद्रेयंसर्वपापघ्नीवानप्रस्थगृहस्थयोः । कनिष्ठानामिकांगुष्ठैनासाग्रस्यचपीडनम् । ॥३९॥ - १ वनस्थस्ययतेस्तथाइतिपाठः। For Private And Personal Page #77 -------------------------------------------------------------------------- ________________ Shri Mantin Aradhana Kendra www.kobatirth.org Acharya Shri Kailashpesyanmandir ओंकारमुद्रासाप्रोक्तायतेश्वब्रह्मचारिणः ।चंद्रोदयेसंग्रहे-अंगुष्ठतर्जनीभ्यांतुऋग्वेदीसामगायनः। अंगुष्ठानामिकाभ्यांचग्राह्यंसर्वैरथर्वभिः।। व्यासः-अंगुष्ठेनपुटंधार्यनासायादक्षिणंपुनः । कनिष्ठानामिकाभ्यांतुवामंप्राणस्यसंग्रहे । मनुः-प्राणायामत्रयंकार्यसंध्यासुचतिसृष्व पि॥ ॥प्रणवखरमाहचंद्रोदयेवृद्धपराशरः-ऋग्वेदेखरितोदात्तउदात्तश्चयजुःश्रुतौ । सामवेदेसविज्ञेयोदीर्घःसप्लुतएवच । योग याज्ञवल्क्यः -आथर्वणेसमुद्दिष्टउदात्तोनात्रसंशयः। शांतिहेमाद्रौ-अनुदात्तोदात्तऋग्वेदेषण्मात्रःखरउच्यते । सर्वोदात्तोयजुःसा नांप्लुतातीतःप्लुतस्तथा । पूर्वास्तिस्रोनुदात्तास्तिस्रउदात्ताः । तत्रैवशौनकः-बाष्कलेनैकमात्रोयमोंकारःसमुदाहृतः । शाकलायनआचार्यों द्विमात्रमभिवांछति । साद्विमात्रंतंप्राहमुद्गलोमुनिपुंगवः । सार्वत्रिमात्रमोंकारंवसिष्ठोमुनिरब्रवीत् । पराशरश्चतुर्मा–पाहत्वध्यात्मतत्त्ववित् । मात्राश्चार्धचतस्रोऽस्यविज्ञेयाःपरमार्थतः । अथर्वणश्रुतौ यद्येकमात्रमभिध्यायीतेत्येकमात्रउक्तः ॥ ॥ ऋष्यादिस्मरणकार्यमित्युक्तंतत्रचं द्रोदयेव्यासः-प्रणवस्यऋषिब्रह्मागायत्रीछंदएवच । देवोऽनिःसर्वकर्मादौविनियोगःप्रकीर्तितः । देवोग्निरितिजपपरम् । ध्यानकालेपरब्रह्मज पकालेग्निरिष्यतइतियोगयाज्ञवल्क्योक्तेः॥ ॥ व्याहृतीनामृषीनाहभरद्वाज:-भरद्वाजःकश्यपश्चगौतमोऽत्रिस्तथैवच । वि श्वामित्रोजमदग्निर्वसिष्ठश्चर्षयःक्रमात् । चंद्रिकायाम्-विश्वामित्रोजमदग्निर्भरद्वाजोथगौतमः । ऋषिरत्रिर्वसिष्ठश्चकश्यपश्चयथाक्रमम् । आग्नेये-गायत्र्युष्णिगनुष्टुप्चबृहतीपंक्तिरेवच । त्रिष्टुप्चजगतीचेतिछंदांस्येतान्यनुक्रमात् । अग्निर्वायुस्तथासूर्योबृहस्पत्यपएवच । इंद्रश्च विश्वेदेवाश्चदेवताःसमुदाहृताः । सूर्यस्थाने आदित्यः अपांस्थानेवरुणःचंद्रिकायांपठितः । तत्रैव-व्याहृतीनांचसर्वासामूषिरुक्तःप्रजाप तिः। गायत्र्याऋष्याद्याहयोगयाज्ञवल्क्यः सवितादेवतायस्यामुखमग्निस्त्रिपास्थिता । विश्वामित्रऋषिश्छंदोगायत्रीसाविशिष्यते । १ ग्राह्यंनासायाइतिपाठः । २ परिकीर्तिताः । cene For Private And Personal Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavira Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir आचाररलं न्यासाः ॥४०॥ SSO शूद्राचारशिरोमणौशातातपः-तत्सवितुर्वरेण्यमितिसावित्रीब्राह्मणस्य देवसवितरितिराजन्यस्य विश्वारूपाणीतिवैश्यस्येति । योग याज्ञवल्क्यः -आपोज्योतिरित्येषमंत्रोयस्तुप्रकीर्त्यते । तस्यप्रजापतिश्चर्षिर्यजुश्छंदोपिवर्णितम् । ब्रह्माग्निवायुसूर्याश्चदेवताःसमुदाहृताः॥॥ | न्यासाः चंद्रिकायाम् पादयोश्चतथाजान्वो घयोर्जठरेपिच । कंठेमुखेतथामूर्भिकमेणव्याहृतीयसेत् । भूरंगुष्ठद्वयेन्यस्यभुवस्तर्जनि काद्वये । ज्येष्ठांगुलिद्वयेधीमान्खःपदंविनियोजयेत् । करन्यासविधिकृत्वाअंगन्याससमारभेत् । भूःपदंहदिविन्यस्यभुवःशिरसिविन्यसेत् । शिखायांख पदंन्यस्यकवचेतत्पदंन्यसेत् । अक्ष्णोर्भर्गपदंन्यस्यदिग्विदिक्षुधियःपदम् । तदित्यादिपादपरम् । ततःशिरसासर्वागन्यासः ।शिरस्तस्यास्तुसर्वांगेप्राणायामपरंन्यसेदितिव्यासोक्तेः । न्यासांतरमाहचंद्रोदयेव्यासः-आपोगुह्येन्यसेज्योतिश्चक्षुष्यथरसोमुखे । अमृतंजानुनोब्रह्महृदयेभूःपदंन्यसेत् । भुवर्नाभौललाटेवरोंकारंमूर्भिविन्यसेत् । शौनकः-प्राणानायम्यविधिवद्वाग्यतःसंयतेंद्रियः । अथ संध्यामुपासिष्यइतिसंकल्प्यमार्जयेत् ॥ ॥चंद्रिकायांबृहन्मनुस्मृतौब्रह्मांडेच-नद्यांतीर्थेहदेवापिभाजनमृन्मयेथवा । औदुंबरेच सौवर्णेराजतेदारवेजलम् । कृत्वाथवामहस्तेवासंध्योपास्तिसमारभेत् । औदुंबरे ताम्रपाने । यत्तुव्यासः-वामहस्तेजलंकृत्वायतुसंध्यामुपा |सते । सासंध्यावृषलीज्ञेयाह्यसुरास्तैस्तुतर्पिताइति । तत्पात्रांतरसत्वेइतिचंद्रिकादयः । नद्यादिपरमितिवयम् । गंगायांवापिकायांवातडागे पितथैवच । वामहस्तेजलंगृह्णन्नकुर्यान्मार्जनक्वचिदितिगायत्रीरहस्येआपस्तंबोक्तेः । बहुचपरिशिष्ट-स्थिरेतूदकाशयेयावतिकर्म कुर्वीततावदुदकस्यविभागंकल्पयित्वातीर्थानितत्रावाह्येत्युक्तम् । बृहस्पतिः-धाराच्युतेनतोयेनसंध्योपास्तिबिंगर्हिता इति ॥ ॥ मार्जनं योगयाज्ञवल्क्यः -आपोहिष्ठेतितिसृभि+ग्भिस्तुप्रयतःशुचिः । नवप्रणवयुक्ताभिर्जलंशिरसिमार्जयेत् । नवप्रणवाःप्रतिपादम् । १ जानुनोश्चैवहृदये। -900 For Private And Personal Page #79 -------------------------------------------------------------------------- ________________ Shri Mahasain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarri Gyanmandir Hoeroeleeleelcerseeeeeeeeeeeee बहुचपरिशिष्टे-सदर्भपाणिनादायोत्तानंशिरसिमार्जयेत्। छंदोगपरिशिष्टे-शिरसोमार्जनंकुर्यात्कुशैःसोदकबिंदुभिः । ऋगतेमार्जनं कुर्यात्पादांतेवासमाहितः । प्रणवोभूर्भुवःस्वद्वौंगायत्रीचतृतीयकम् । अब्दैवतंतृचंचैवचतुर्थमितिमार्जनम् । योगीश्वरनारायणी-तृच स्यांतेथवाकुर्यादृषीणांमतमीदृशम् । एवंचत्रयःपक्षाः-ऋगतेमार्जनमित्येकः । नवभिःपादैःप्रणवोपेतैर्नवमार्जनानीतिद्वितीयः । तृचांतेमा जनमितितृतीयः । व्यासः-यस्थक्षयायेतिजलंसकुशंप्रक्षिपेदधः । हारीतः-मार्जनंचकुशाभावेदेवतीर्थेन यद्वाकुशसहितेनदेवतीर्थेन । यत्तुस्मृत्यर्थसारे-पच्छोर्धर्चशऋक्शश्चमार्जनेतन्मयेतृचे। ब्रह्महस्तच्युतंतोयंस्वयंशिरसिधारयेदिति तन्मंत्रस्नानपरम् । मंत्रस्नानोपक्रमात् । प्रकारांतरमुक्तं काशीखंडे—आपोहिष्ठेतितिमृभिर्मार्जनंतुततश्चरेत् । भूमौशिरसिचाकाशेआकाशेभुविमस्तके । मस्तकेचतथाकाशेभूमौ चनवधाक्षिपेत् । भूमिशब्देनचरणावाकाशंहृदयंस्मृतम् ॥ ॥ आपोहिष्ठेत्यस्यऋष्याद्याहयोगयाज्ञवल्क्यः -सिंधुद्वीपोभवेदार्षगायत्रंछं दएवच। आपश्चदैवतंप्रोक्तंविनियोगश्चमार्जने । भृगुः-आपोहिष्ठानवस्वृक्षुसिंधुद्वीपऋषिःस्मृतः । अब्दैवत्यास्तुसप्त!गायत्र्योद्वेत्वनुष्टुभौ । मैत्रायणीयपरिशिष्टे प्रातःसूर्यश्चमेत्युक्त्वासायमग्निश्चमेतिच। आपःपुनंतुमध्याहेकुर्यादाचमनंततः । प्राणायामोत्तरंसूर्यश्चमेत्या चम्यमार्जयेदितिक्रमःकात्यायनादीनाम् । अन्येषांप्राणायामोत्तरमाचम्यमार्जयित्वासूर्यश्चेतिसकृदाचमनद्वयमितिपृथ्वीचंद्रदेवयाज्ञि कौ। सात्वामंत्रवदाचम्यपुनराचमनंचरेदितिटोडरानंदेनारसिंहात्सकृदाचमनमेव । पितामहः-सूर्यश्चेत्यनुवाकस्यछंदोगायत्रमु च्यते । सवितादेवतातस्यऋषिरविरितिस्मृतः । चंद्रोदयेसंग्रहे-आपःपुनंतुमंत्रस्यऋषिःपूतइतिस्मृतः । छंदोनुष्टुब्भवेद्वापिपृथिवीतस्यदे O7O020200000000000000000 १ मार्जनेचत्वार पक्षाः-आदीप्रणवेनसमस्तव्याहृतिभिःगायत्र्यामार्जनंकृत्वासमस्ततृचेनैकमार्जनंकुर्यादित्येकः । प्रणवोपेतैर्नवभिःपादैनवमार्जनानीतिद्वितीयः । ऋगंतेमार्जनमितितृतीयः । तृचांतेमार्जनमितिचतुर्थइल्यप्यन्यत्र । For Private And Personal Page #80 -------------------------------------------------------------------------- ________________ Shri Mahayain Aradhana Kendra www.kobatirth.org Acharya Shri Kailasheggersuri Gyanmandir आचाररत्नं मार्जन. ॥४१॥ वता । तत्रैव-अमिश्चेतिपिबेत्तोयंत्वस्यसूर्यमृषिविदुः । देवताग्निर्भवेच्छंदोगायत्रंणोक्षणविधिः । सूर्यस्येत्यस्याग्निर्ऋषिःप्रकृतिश्छंदःसूर्यमन्यु मन्युपतिरात्रयोदेवताइतिचंद्रिकामदनपारिजातौ । नारायणऋषिःसूर्योदेवतागायत्र्युपरिष्टाद्ब्रहतीछंदइतिहरिहरः। ब्रह्माऋषिःप्रकृति श्छंदःआपोदेवतेति पृथ्वीचंद्रः । अग्निश्चेत्यस्यसूर्यऋषिः प्रकृतिश्छंदः अग्निमन्युमन्युपत्याहानिदेवताइतिचंद्रिका । आपःपुनंत्वित्यस्यमारी चाकश्यपोविष्णुर्वाऋषिः आपोदेवताअनुष्टुपछंदइतिसएव । नारायणऋषिरितिदेवजानीये ॥ ॥छंदोगानामाचमनेमंत्रमाहगौतमःअहश्चमादित्यश्चपुनात्वितिप्रातः । रात्रिश्चमावरुणश्चपुनावितिसायमिति । अनयोःप्रजापतिक्रपिलिँगोक्तादेवतेतिचंद्रिका । विष्णुःजानुभ्यामुपरिष्टात्तुशुष्कवासाःस्थितोजले । सांध्यमाचमनंकुर्वन्शुचिःस्यादशुचिस्त्वधः । पुनर्जिनमुक्तं बढचपरिशिष्टे-अथपुनराच म्यमार्जयेत्प्रणवव्याहृतिसावित्रीभिरापोहिष्ठेतिसूक्तेनेति । शौनकीयेऽप्येवम् । गायत्रीकल्पेतु-आपोहिष्ठेतित्रिभिःपादान्ते शंनोदे वीरितिचतुर्भिरर्धचाते इदमापइतित्रिभिधंगते । मार्जनोत्तरमघमर्षणंयोगयाज्ञवल्क्यः । जलपूर्णतुचुलुकंनासिकाग्रेविधृत्यच । प्राणा निरुधन्द्रुपदांपठित्वातजलंक्षिपेत् । कात्यायनः-जपेदनायतासुर्वात्रिःसकृत्वाघमर्षणम् । कौर्मे-आपःपाण्योःसमादायघाणमासज्यत च । बहुचपरिशिष्टे अथगोकर्णवत्कृतेनहस्तेनोदकमादायनासिकाग्रेधारयन्कृष्णघोरपुरुषाकृतिमात्मानमंताप्यस्थितंविचिंय संयतप्रा णोऽघमर्षणसूक्तंद्रुपदामृचंवावर्तयेत्तंपाणिस्थेउदकेपतितंध्यात्वावामतोभुवितीव्रपातेनक्षिपेदित्येवमेकेनकुवैतीति । संध्याकल्पे-खहस्तवा रिनासाग्रेपठित्वाद्रुपदांक्षिपेत् । अर्धभूमौशिरस्पर्धसर्वभुव्यघमर्षणम् । अत्रकरपाण्योरैच्छिकोविकल्पः । योगयाज्ञवल्क्यः -अघमर्षण सूक्तस्यऋषिश्चैवाघमर्षणः । आनुष्टुभंभवेच्छंदोभाववृत्तंचदैवतम् । अश्वमेधावभृथकेविनियोगोस्यकल्पितः । अघमर्षणोत्तरमाचमनमाहचंद्रि SO90000000 ॥४१॥ १ सद्बाइतिपाठः । २ पाप्मानमितिपाठः । ३ भाववृत्तिश्चेतिपाठः । For Private And Personal Page #81 -------------------------------------------------------------------------- ________________ Shri Mahayain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir कादौ शंखः उपस्पृशेत्ततः पश्चान्मंत्रेणानेनमंत्रवित् । अंतश्चरसि भूतेषुगुहायांविश्वतोमुखः । त्वंयज्ञस्त्वंवषद्र कारआपोज्योतीरसोमृतम् ॥ ॥ अथसूर्यार्घः । कौर्मे— कारव्याहृतियुतांगायत्रीं वेदमातरम् । जवाजलांजलिंदद्याद्भास्करंप्रतितन्मनाः । अंजलयस्त्रयः । कराभ्यां तोयमादायगायत्र्याचाभिमंत्रितम् । आदित्याभिमुखस्तिष्ठंस्त्रिरूर्ध्वसंध्ययोः क्षिपेदितित्र्यासोक्तेः । अतएवकेवलगायत्र्यार्घ्यत्रयंनव्याहृतियु तया । तदुहवाएतेब्रह्मवादिनःपूर्वाभिमुखाः संध्यायांगायत्र्याभिमंत्रिता अपऊर्ध्वं विक्षिपंत्युद्यतमस्तंयंतमादित्यमिति तैत्तिरीयारण्यकात् । | अतएवचतुर्थार्घंतुगायत्र्यादद्याद्व्याहृतिसंयुतमितिप्रायश्चित्तार्घ्यविशेषः। कौर्मेतुकात्यायनपरमिदमित्युक्तम् । उत्थायार्कप्रतिप्रोहेत्रिकेणांजलिमं भसाइतिकात्यायनस्मृतेः । त्रिकं प्रणवव्याहृतित्रयगायत्र्यः । संध्याकल्पे आश्वलायनः – सकृन्मंत्रेणद्विस्तूष्णीमर्घ्यदद्याद्विचक्षणः । | मनुः - परंनम्रः प्रभातेस्यान्मध्याह्नेतुऋजुः स्थितः । द्विजोऽधैप्रक्षिपेद्देव्यासायंचोपविशन्भुवि । प्रातर्माध्याह्निकींसंध्यां तिष्ठन्नेवसमर्पयेत् । उप | विश्यतुसायाह्नेजलेत्वयैननिक्षिपेत् । यत्तुवसिष्ठः - उपविश्यचयच्चार्घ्यं सर्वैतन्निष्फलंभवेदिति तत्सायंसंध्याभिन्नपरम् । कश्यपः - त्रिंशत्कोव्योमहावीर्यामंदेहानामराक्षसाः । कृष्णातिदारुणाघोराःसूर्यमिच्छंतिखादितुम् । ततो देवगणाः सर्वेऋषयश्चतपोधनाः । उपासतेत दासंध्यांप्रक्षिपंत्युदकांजलिम् । दांतेतेन तेदैत्यावज्रीभूतेनवारिणा । अर्घ्यकालः काशीखंडे --- अर्धोदयास्तसमयेतस्मादर्योदकंक्षिपेत् । कौर्ममार्कडेययोस्तु-जस्वाजलांजलिंदद्याद्भास्करंप्रतितन्मनाः । सावित्रींप्रजपेद्विद्वान्प्राङ्मुखः प्रयतः शुचिः । अथोपतिष्ठेदादित्यमुदयंतं समाहितइत्युक्तम् । देवजानीयेप्येवम् । चंद्रिकायामपि गायत्री पोत्तरमुपस्थानमुक्तम् । नच आदित्याभिमुखस्तिष्ठंस्त्रिरूर्ध्वसंध्ययोः क्षिपेदितिव्यासोक्तेःसूर्योदयोत्तरमर्घ्यदानमितिवाच्यम् । तस्याआदित्यदिगभिमुखत्वार्थत्वात् । यत्तूपस्थानोत्तरं जपउक्तः सशाखांतरपरः । | शौनकः – असावादित्यमंत्रेणप्रदक्षिणमतः परं । अपःस्पृष्ट्वादक्षिणेतुपश्चाद्देवान्विसर्जयेत् । प्रदक्षिणोत्तरंजलंस्पृशेत् । सायंमंत्रवदाचम्यप्रोक्ष्य For Private And Personal Page #82 -------------------------------------------------------------------------- ________________ Shri Martin Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandie आचाररत्नं शसूर्यस्यचांजलिम् । दत्त्वाप्रदक्षिणंकृत्वाजलंस्पृष्ट्वाविशुध्यतीतिचंद्रोदयेनारसिंहात् ॥ ॥ अर्घ्यदानोत्तरंसंध्यातर्पणमुक्तंप्रयोगपारिजा गायत्री. ते-अस्यकश्यपऋषिः ब्रह्मादेवता गायत्रीछंदः तर्पणेविनियोगः । भूःपुरुषतर्पयापि ऋग्वेदंतर्पयामि । मंडलं आत्मानं ब्रह्मरूपिणीं गायत्री || ॥४२॥ वेदमातरं सांकृति संध्यां बालां ब्रह्माणी उषसं निमुचं सर्वसिद्धिकरी सर्वमंत्राधिपां । सायंतु विष्णुर्देवता अनुष्टुपछंदः स्वःपुरुषतर्प यामि सामवेदंतर्पयामि विष्णुरूपिणी परमात्मानं सरस्वती वृद्धां वैष्णवीं । एवंपंचदशकृत्वस्तर्पयित्वाद्विराचामेदिति । संध्याकल्पेन योगपारिजातेचस्मृत्यंतरे-ततस्त्वाचम्यविधिवत्प्राणायामान्नवाचरेत् ॥ ॥ ISI गायत्रीखरूपध्यानन्यासादि । चंद्रोदयेवृद्धपराशरः-जपेतुत्रिपदाज्ञेयाअर्चनेतुचतुष्पदा । न्यासेजपेतथाध्यानेअग्निकार्ये तथार्चने । सर्वत्रत्रिपदाज्ञेयाब्राह्मणैस्तत्वचिंतकैः । पदशब्दःपादपरः । गायत्र्याश्चतुर्थपादउक्तोगारुडे-परोरजसेसावदोंचतुर्थपदमीरितम् । ट्त्रिंशन्मते-मानस्तोकेतिमंत्रणशिखाबंधंतुकारयेत् । जपंहिंसंतिरक्षांसिरक्षाकर्मविवर्जितम् । कात्यायन:-भूर्भुवसुवरित्यापोऽभिमं व्यचपरिक्षिपेत् । रक्षयेद्वारिणात्मानंपरिक्षिप्यसमंततः । प्रणवाद्याव्याहृतीस्तुसावित्रींचजपेत्ततः । शांतिहेमाद्रौब्राह्मे-छंदोगायत्रीगाय च्या सविताचैवदेवता । शुक्लोवर्णोमुखंचाग्निविश्वामित्रऋषिस्तथा । त्रयीशिरःशिखारुद्रोविष्णुहृदयमेवच । उपासनेविनियोगःसांख्यायनस गोत्रजा । त्रैलोक्यंचरणंज्ञेयंपृथिवीकुक्षिरेवच । एवंध्यात्वातुगायत्रींजपेद्द्वादशलक्षणाम् । न्यासाकरणेदोषउक्तः शांतिहेमाद्रौकर्मणोन्यासहीनस्यगृह्मत्यर्धहिराक्षसाः । अस्त्रेणकरशुद्धिकृत्वान्यासंकुर्यादित्युक्तंचंद्रिकायाम् । प्रणवन्यासमाहयोगयाज्ञवल्क्यःअकारंनाभिदेशेतुउकारंहृदिविन्यसेत् । मकारंमूर्ध्निविन्यस्येदेषन्यासोविमुक्तिदः । व्याहृतिन्यासमाहपराशरः-भूर्लोकंपादयोन्य॑स्य । ॥४२॥ | भुवर्लोकंतुजानुनोः । खर्लोकंगुह्यदेशेतुनाभिदेशेमहस्तथा । जनलोकंतुहृदयेकंठदेशेतपस्तथा । ध्रुवोर्ललाटसंधौतुसत्यलोक प्रतिष्ठितः । मध्य छee For Private And Personal Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir - Caeeeeeeee देशंभवरिति । पारिजातेगायत्रीरहस्ये-तत्सवितुर्ब्रह्मात्मनेसावित्रीशक्तिरंगुष्ठाभ्यांनमः । वरेण्यंविष्ण्वात्मनेलक्ष्मीशक्तिस्तर्जनीभ्यां नमः । भोंदेवस्यशिवात्मनेगौरीशक्तिमध्यमाभ्यांनमः । धीमहिपरमात्मनेज्ञानशक्तिरनामिकाभ्यांनमः । धियोयोनःनिरंजनात्मनेईषणाश तिःकनिष्ठिकाभ्यांनमः । प्रचोदयान्निरासात्मनेमायाशक्तिःकरतलकरपृष्ठाभ्यांनमः । तत्सवितुर्ब्रह्मात्मनेसावित्रीशक्तिहृदयायनमः । वरेण्यं विष्ण्वात्मनलक्ष्मीशक्तिःशिरसेस्वाहा । भर्गोदेवस्यरुद्रात्मनेगौरीशक्तिःशिखायैवषट् । धीमहिपरमात्मनेज्ञानशक्तिःकवचायहम् । धियोयोनः निरंजनात्मनेईषणाशक्तिर्नेत्रत्रयायवौषट् । प्रचोदयान्निरासात्मनेमायाशक्तिरस्वायफद इतिषडंगः । चंद्रिकायांब्रह्मकल्पेऽक्षरन्यास उक्तः–तकारंविन्यसेत्स्वांगेपादांगुष्ठद्वयेद्विजः । सकारंगुल्फदेशेतुविकारंजंघयोर्यसेत् । जान्वोस्तुकारंविन्यस्यवकारंचोरुदेशके । रेकारवि न्यसेद् णकारंवृषणेन्यसेत् । कटिदेशेयकारंतुभकारनाभिमंडले । गोकारंजठरेयोगीदेकारंस्तनयोयसेत् । वकारंहृदिविन्यस्यस्यकारकंठएवतु । धीकारमास्येविन्यस्यमकारंतालुकेन्यसेत् । हिकारनासिकाग्रेतुधिकारनयनद्वये । भ्रुवोर्मध्येतुयोकारंललाटेतुद्वितीयकम् । पूर्वाननेतुनः कारंप्रकारंदक्षिणानने । उत्तरास्सेतुचोकारंदकारंपश्चिमानने । विन्यसेन्मूर्नियाकारंसर्वव्यापिनमीश्वरम् । अथपदन्यासः-ततपादांगुष्ठाभ्यां नमः । सवितुर्जघाभ्यां । वरेण्यंकटिभ्यां । भर्गोनाभ्यै । देवस्यहृदयाय । धीमहिकंठाय । धियोमुखाय । योचक्षुा । नाललाटाय । प्रचोदयात्मू: । अथपादन्यासः-प्रथमपादस्यऋग्वेदऋषिःत्रिष्टुप्छंदःब्रह्मादेवताभूस्तत्सवितुर्वरेण्यंपादयोर्ब्रह्मणेनमः । द्वितीयपादस्य यजुर्वेदऋषिःअनुष्टुप्छंदःरुद्रोदेवताभुवोभर्गोदेवस्यधीमहिहृदयेरुद्रायनमः । तृतीयपादस्यसामवेदऋषिः जगतीछंदःविष्णुर्देवतास्वर्धियोयो नःप्रचोदयात्ललाटेविष्णवेनमः । तुरीयपादस्यविमलऋषिः परमात्मादेवतागायत्रीछंदःपरोरजसेसावदोंब्रह्मरंधेपरमात्मनेनमः । अक्षरदे वताब्राह्मे-आग्नेयंप्रथमवायव्यं द्वितीयंतृतीयंसौर्यचतुथैवैद्युतपंचमवारुणंषष्ठसप्तमंबार्हस्पत्यमष्टमंपार्जन्यनवममैद्रंदशमंगांधर्वपौष्णमेकादशं भा०र०८ For Private And Personal Page #84 -------------------------------------------------------------------------- ________________ Shri Man Aradhana Kendra आचाररत्नं ॥ ४३ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शैवंद्वादशं त्वाष्ट्रत्रयोदर्शवासवं चतुर्दशंमारुतंपंचदशं सौम्यंषोडश मांगिरिसं सप्तदशं वैष्णवमष्टादशमाश्विनमे कोनविंशंप्राजापत्यं विंशं सर्वदेवमेकविंशं रौद्रंद्वाविंशंत्रात्रयोविंशेवैष्णवं चतुर्विंशमिति । चंद्रिकायाम् — अथतत्त्वानिवक्ष्यामि अक्षराणांविशेषतः । पृथिवीद्युदकंतेजोवायुरंबरमेव च । गंधोरसोथरूपंचस्पर्शःशब्दो वागिति । हस्तावुपस्थंपायुश्चपच्छ्रोत्रेत्वक्चचक्षुषी । जिह्नात्राणं मनस्तत्त्वमहं कारोमहांस्तथा । गुणत्रयंच सततं क्रमशस्तत्त्वनिश्चयः । तत्रैव – सहानित्याविश्वहृदयाविलासिनीप्रभावतीलीलाशांताशांतिर्दुर्गासरस्वतीविश्वरूपाविशालाआप्यायनीवि |मलातमोमयीहिरण्यरूपासूक्ष्माविश्वायोनिर्जया वहापद्मालयावराशोभनागदा रूपेतिशक्तयइति । अक्षरदेवतातत्त्वशक्तीनामुक्तिरक्षरन्यासोत्तरं | देवतादिन्यासार्था । यद्वामुकदेवताकामुकशक्तिकामुकतत्त्वकामुकाक्षरायनमइत्यक्षरन्यासार्था । अक्षरविन्यास कालेतत्तद्देवतादिध्येयमित्येवमर्थं वा । चंद्रिकायामंगन्यासमाहत्र्यासः - हृदितत्सवितुर्न्यस्यन्यसेत्कंठेवरेणियम् । भर्गोदेवस्येतिखंडशिखायांतुततोन्यसेत् । धीमहीति न्यसेद्वक्रेधियोयोन श्चनेत्रयोः । प्रचोदयादितिपदमस्त्रार्थे विनियोजयेत् । ॐभूरंगुष्ठयोर्न्यस्य ॐ भुवस्तर्जनीद्वये । ॐ स्वश्चैवतथान्यस्यमध्यमा भ्यांयतेंद्रियः । अनामिकाद्वये धीमान्न्यसेत्तत्पदमग्रतः । कनिष्ठिकाद्वये भर्गः पाण्योर्मध्येधियः पदम् । अत्रसर्वेमंत्राः सप्रणवानमोंताश्च । ॐकार मादावुच्चार्यमंत्रबीजमतः परम् । नामग्राह्यंनमोंतंचजपन्यासः प्रकीर्तितइतिचंद्रिकायांशांति हेमाद्रीचभृगूक्तेः ॥ ॥ अथगायत्री कवचम् | चंद्रिकायां ॐमितिहृदि । भूरितिमुखे । भुवइतिशिरसि | स्वरितिसर्वांगे । तत्रैवव्यासः - विन्यस्यैवंजपेद्यस्तुगायत्रीं | वेदमातरम् । ब्रह्मलोकमवाप्नोतिव्यासस्यवचनंयथा । मुद्राप्रकारः - चंद्रिकायांब्रह्मकल्पेच – अथातोदर्शयेन्मुद्राः संमुखंसंपुटंतथा । ततो विततविस्तीर्णेद्विमुखत्रिमुखेततः । चतु ||र्मुखंपंचमुखंषण्मुखाधोमुखेततः । व्यापकांजलिकाख्यंचशकटंतदनंतरम् । यमपाशंचग्रथितंततःस्यात्संमुखोन्मुखम् । प्रलंबंमुष्टिकोमीनः For Private And Personal मुद्राप्रका. ॥ ४३ ॥ Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavirtain Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir कर्मोवाराहएवच । सिंहाक्रांतमहाक्रांतंततोमुद्गरपल्लवाविति । तल्लक्षणंतत्रैव-संमुखसंधितौहस्तावुत्तानौकुंचितांगुली । कुंचितावकाः ।। संपुटंपद्मकोशाभौकरावन्योन्यसंहतौ । विततंसंहतौहस्तावुत्तानावायतांगुली । विस्तीर्णसंहतौपाणीमिथोमुक्तांगुलिद्वयौ। अंगुल्यौकनिष्ठे । सं। | मुखासक्तयोःपाण्योःकनिष्ठाद्वययोगतः । शेषांगुलीनांवैकल्येद्विमुखत्रिमुखादयः । कनिष्ठयोर्योगेंगुष्ठयोर्योगेचशेषांगुलीनांवैकल्येद्विमुखम् ।। तर्जन्योोंगेत्रिमुखम् । मध्यमयोोंगेचतुर्मुखम् । अनामिकयोर्योगपंचमुखम् । शेषांगुलीनांसंयोगेकनिष्ठायोगनाशने । तिर्यसंयुज्यमानागौसंयुक्तांगुलिमंडलौ । हस्तौषण्मुखमित्युक्तामुद्रामुद्राविशारदैः । आकुंचितानौसंयुक्तौन्युजौहस्तावधोमुखम् । उत्तानौतादृशावेवव्यापकां| जलिकंकरौ । अधोमुखौबद्धमुष्टीमुक्ताग्रांगुष्ठकौकरौ । शकटंनामकथितंयमपाशमतःपरम् । बद्धमुष्टिकयोःपाण्योरुत्तानावामर्तजनी । कुंचिता ग्रान्ययायुक्तातर्जन्यान्युब्जवक्रया । उत्तानसंधिसंलीनबद्धांगुलिदलौकरौ । संमुखौघटितौदीर्घागुष्ठौग्रथितमुच्यते । संचितोभंगुलिमस्ता दृशादक्षिणेनतु । अधोमुखेनसंयुक्तःसंमुखोन्मुखमुच्यते । संचितासंबद्धा । उत्तानोन्नतकोटीचप्रलंबःकथितौकरौ । उत्तानानामिकाकनिष्ठि कावित्यर्थः । मुष्टीचान्योन्यसंबद्धावुत्तानौमुष्टिकोभवेत् । मत्स्यस्तुसंमुखीभूतौयुक्तानामकनिष्ठिकौ । ऊर्ध्वंसंयुक्तवकाग्रौशेषांगुलिदलौकरौ । अधोमुखःकरोवामस्तादृशादक्षिणेनतु । पृष्ठदेशेसमाक्रांतःकूर्मोनामाभिधीयते । अवमध्येवामभुजःपक्षाभ्यामाश्रयेत्करम् । वराहःकथ्यतेक क्षसमीपाश्रयकेकरे । सिंहाक्रांतंसमाख्यातंकर्णार्पितकरावुभौ । किंचिदाकुंचिताग्रौचमहाक्रांतंततःपरम् । उकिंचिद्गतौपाणीमुद्गरोवामत | जनी । ग्रस्तादक्षिणहस्तेनपल्लवोदक्षिणःकरः । मूर्ध्निअधोमुखःस्थितोदक्षिणःकर पल्लवइत्यर्थः । चंद्रिकायांमहासंहितायाम् नजा तुदर्शयेन्मुद्रामहाजनसमागमे । शौनकस्तुयोनिमुद्रामेवाह-षडंगमंत्रैर्विन्यस्ययोनिमुद्रांप्रदर्शयेत् । गायत्रींसंस्मरेद्धीमान्हृदिवासूर्यमं १ लक्ष्यसमीपेतिपाठः । For Private And Personal Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir आचाररत्नं डले । कृष्णभट्टीयेव्यासः-हस्ताभ्यांमुकुलीकृत्वानामिकामूलपर्वणः । अंगुष्ठौतुक्षिपेदुक्तामुद्रैषावाहनीबुधैः । अधोमुखीत्वियंचेत्स्या 5 गायत्रीज. स्थापनीमुद्रिकास्मृता । संनिधायोच्छ्रितांगुष्ठौमुष्टयासंयोजनीभवेत् । अंतःप्रवेशितांगुष्ठासैवसंरोधिनीमता । नमस्काराभिधामुद्राज्ञेयापाणी ॥४४॥ तुसंहतौ । प्रसार्यदक्षिणंहस्तवामस्योपरिचक्रमात् । कनिष्ठाद्यंगुलीनांचसंकोचेनसमानयेत् । अंगुष्ठान्मूलपर्यंतसंहाराख्येयमीरिता । हस्त योरुभयोःसम्यगुच्छ्रितामंगुलीषुच । मध्यमातर्जनीयोगात्कनिष्ठोपकनिष्ठयोः । संश्लेषाद्धेनुमुद्रेयंगोस्तनीचेश्वरप्रिया ॥ ॥ गायत्र्याः स्वरूपमाहयोगयाज्ञवल्क्य:-श्वेतवर्णासमुद्दिष्टाकौशेयवसनातथा । श्वेतैर्विलेपनैःपुष्पैरलंकारैश्चभूषिता । आदित्यमंडलांतस्थाब्रह्मलो कगतातथा । अक्षसूत्रधरादेवीपद्मासनगताशुभा । बहृचपरिशिष्टे अथमंत्रदेवतांध्यात्वाआगच्छवरदेदेविजपेमेसंनिधौभव । गायं तंत्रायसेयस्माद्गायत्रीत्वंततःस्मृतेत्यावाद्यपूजयेदिति । चंद्रिकायांगोभिल:-आयाहिवरदेदेविच्यक्षरेब्रह्मवादिनि । गायत्रिछंदसांमा तब्रह्मयोनेनमोस्तुते । व्यास:-तेजोसीतिचमंत्रेणगायत्रीमावहेविजः । उपस्थायतुरीयेणनमस्कृत्यजपेञ्चताम् । तुरीयेणेतिनमस्तेतुरीयाये II त्यादिसावदोमित्यंतेन । आवाहनमंत्राणांयथाशाखंब्यवस्था। ___ गायत्रीजपप्रकारमाहयोगीश्वरः-प्रणवःपूर्वमुच्चार्योभूर्भुवःस्वस्ततःपरम् । गायत्रीप्रणवश्वांतेजप्येष्वेवमुदाहृतम् । बौ धायनः-उभयतःसप्रणवांसव्याहृतिकांजपेदिति । वृद्धपराशरः-प्रणवोभूर्भुवःस्वश्चपुनःप्रणवसंयुताम् । अंत्योंकारसमायुक्तांम न्यतेकवयःपरे । प्रणवोंतेतथाचादौआहुरन्येजपक्रमम् । आदावेवकारोब्याहृत्याचादितस्ततः । तदायांचतदंतांचकुर्यात्प्रणवसंपुटाम् ।। ॥४४॥ १ संवर्तः-गायत्रींत्र्यक्षरांबालांसाक्षसूत्रकमंडलुम् । रक्तवस्त्रांचतुर्वक्रांहंसवाहनसंस्थिताम् । ब्रह्माणीब्रह्मदैवत्यांब्रह्मलोकनिवासिनीम् । आवाहयाम्यहंदेवींगायत्री सूर्यमंडलात् । इति । २ आवहेदावाहयेत् । 9009999 For Private And Personal Page #87 -------------------------------------------------------------------------- ________________ Shri MabeyJain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsus Gyanmandir | देवजानीये वृद्धमनुः - षडोंकारांजपेद्विप्रो गायत्रींमनसाशुचिः । तिस्रोव्याहृतयः पूर्वप्रथमोंकारसंयुताः । पुनःसंहृत्य चोंकारं मंत्रस्याद्यंतयो स्तथा । तत्रैवहारीतः - प्रणवोव्याहृतयः सावित्रीचेति । अत्रयथासंप्रदायव्यवस्थेत पृथ्वीचंद्रः । स्मृतिरत्नावल्यांतु तत्रैकप्रण वाग्राह्यागृहस्थैर्जपकर्मणि । गृहस्थवञ्चजप्तव्यासाचवैब्रह्मचारिभिः । संपुटाचषडोंकाराभवेत्सातूर्ध्वरेतसामितिव्यवस्थेत्युक्तम् । ऊर्ध्वरेतसोनै ष्टिकाब्रह्मचारिणश्च । वनस्थायतयः । मोक्षार्थिनं प्रत्याहवृद्धपराशरः - योनवांछतिसंतानंमोक्षमिच्छति केवलम् । अंत्योंकारमसौकुर्व | नक्षरंपदमाप्नुयात् । योगयाज्ञवल्क्यस्तु – प्रणवव्याहृतीसार्धंस्वाहांतोहोमकर्मणि । प्रतिलोम प्रकर्तव्याफट्कारांताभिचारकेइत्याह ॥ ॥ अथजपस्थानानि । याज्ञवल्क्यः - अग्यगारेजलांतेवाजपेद्देवालयेपिवा । पुण्यतीर्थेगवांगोष्ठे सिद्धक्षेत्रेथवागृहे । शंखः गृहेत्वे कगुणंजप्यं नद्यादौद्विगुणंमतम् । गवांगोष्ठेशतगुणमभ्यगारेशताधिकम् । सिद्धक्षेत्रेषुतीर्थेषुदेवतायाश्वसंनिधौ । सहस्रशतकोटीनामनंतंवि ष्णुसंनिधौ । कौमें - गुह्यकाराक्षसाः सिद्धाहरंतिप्रसभंयतः । एकांतेतुशुभे देशेतस्माज्जप्यंसदाचरेत् । पारिजाते संध्याकल्पे - प्रात | र्नाभौ करौकृत्वामध्याह्नेहृदिसंस्थितौ । सायंजपस्तुनासाग्रेत्रिसंध्यजपलक्षणम् । योगयाज्ञवल्क्यः - तिष्ठन्यदाजपं कुर्याद्धस्तोहृदय सं मितः । आसीनजपएवस्याज्जानुमात्रेणसंमितः । विशेषांतरमाहस एव - जपस्येहविधिवक्ष्येयथाशक्तिसमासतः । नचक्रमन्नविहसन्न | पार्श्वमवलोकयन् । नापाश्रितोनजल्पंश्चनप्रावृतशिरास्तथा । पादेनपादमाक्रम्यनचैवहितथाकरौ । नैवंविधंजपं कुर्यान्नचसंश्रावयेज्जपम् । उष्णीषीकंचुकीननोमुक्तकेशोगलावृतः । अपवित्रकरोऽशुद्धः प्रलपन्न जपेत्कचित् । क्रोधोमदःक्षुधातंद्रानिष्ठिवनविजृंभणे । श्वनीचदर्शनं निद्राप्रलापश्चजपद्विषः । एतेषांसंभवे वापि कुर्यात्सूर्यादिदर्शनम् । आचम्यवाजपेच्छेषंकृत्वावाप्राणसंयमम् । चंद्रोदयेसांब पुराणे| जपंकुर्वन्यदिष्ठीवेत्क्षुवतेजृंभतेपिवा । आचामेद्भुविन्यस्ताक्षः स्पृशेदम्भोथगोमयम् । योगयाज्ञवल्क्यः - प्रसार्यपादौनजपेत्कुक्कुटासनए For Private And Personal Page #88 -------------------------------------------------------------------------- ________________ Shri Mahathin Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir आचाररत्नं जपभेदाः ॥४५॥ वच । गतासनःशयानोवारथ्यायांशूद्रसंनिधौ । रिक्तभूम्यांचखवायांनजपेज्जापकःस्वयम् । आसनस्थोजपेत्सम्यमंत्रार्थगतमानसः । ध्याये चमनसामंत्रजिह्वोष्ठौचनचालयेत् । नकंपयेच्छिरोग्रीवांदतान्नैवप्रकाशयेत् । वृद्धमनु:-वस्त्रेणाच्छाद्यस्खकरंदक्षिणयःसदाजपेत् । तस्यत सफलंजप्यंतद्धीनंनिष्फलंस्मृतम् । योगयाज्ञवल्क्यः -तूष्णीमासीतचजपंश्चंडालपतितादिकान् । दृष्ट्वातान्वायुपस्पृश्याभाष्यसात्वा विशुद्ध्यति । शांतिहेमाद्रौ-जपकालेयदापश्येदशुचिंमंत्रवित्तमः । प्राणायामस्तदाकार्यस्ततःशेषसमाचरेत् । यदाचैषभवेन्मंत्रीस्वयम प्यशचिःपनः । आचांतःप्रयतोभूत्वान्यासंपूर्ववदाचरेत् । अशुचिर्भूत्रोत्सर्गादिनाऽस्पृश्यस्पर्शादिनावेत्यर्थः । गोभिल:-कदाचिदपिनोवि द्वान्गायत्रीमदकेजपेत् । गायत्र्यग्निमुखाप्रोक्तातस्मादुत्थायतांजपेत् । उत्थायजलान्निर्गत्य । सएव-अभावादन्यवस्त्रस्यसंध्यार्चातर्पणा दिकम् । जलमध्येजपोल्पोऽपिसावित्र्याःक्वापिसर्वशः । [अपिशब्दोऽत्रतुशब्दार्थे । कौर्मे-यदिस्याक्लिन्नवासावैवारिमध्यगतोजपेत् । अ न्यथातुशुचौभूम्यांदर्भेषुचसमाहितः ॥ अथजपभेदाः। बृहन्नारदीये-मंत्रस्योच्चारणंसम्यक्स्फुटाक्षरपदंयथा । जपस्तुवाचिकःप्रोक्तःसर्वयज्ञफलप्रदः । मंत्रस्योच्चारणंकिंचि पदात्पदविवेचनम् । जपस्तुकथितोपांशुःपूर्वस्माद्विगुणाधिकः । धियायदक्षरश्रेण्यास्तत्तदर्थविचारणम् । मानसस्तुजपःप्रोक्तोयोगसिद्धि प्रदायकः । वाचिकउच्चैर्जपः । विष्णुधर्मोत्तरे-त्रयाणांजपयज्ञानांश्रेयःस्यादुत्तरोत्तरम् । यत्तशंखः-नोचैर्जपंबुधःकुर्यात्सावित्र्या श्वविशेषतइति । तन्मानसादिजपप्रशंसाथ नतूच्चैस्त्वनिषेधार्थमितिचंद्रिका। अल्पफलपरमितिपृथ्वीचंद्रः । अन्यश्रवणनिषेधार्थमि तितुयुक्तम् । मनु:-विधियज्ञाजपयज्ञोविशिष्टोदशभिर्गुणैः । उपांशुःस्याच्छतगुणःसाहस्रोमानसःस्मृतः । वसिष्ठः-मानसःशांतिको जप्यउपांशुःपौष्टिकःस्मृतः । सशब्दश्वाभिचारोयंत्रिविधोजपउच्यते । व्यासः-शतंजप्तातुसादेवीपापोपशमनीस्मृता । सहस्रजप्तासादेवी For Private And Personal Page #89 -------------------------------------------------------------------------- ________________ Shri Maher in Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsamg Fyanmandir ISI उपपातकनाशिनी । लक्षजाप्येनचतथामहापातकनाशिनी । कोटिजाप्येनराजेंद्रयदिच्छतितदाप्नुयात् । मनुः-सहस्रकृत्वस्त्वम्यस्यबहि रेतत्रिकंद्विजः । महतोप्येनसोमासात्त्वचेवाहिर्विमुच्यते । त्रिकं प्रणवोव्याहृतित्रयंगायत्रीच । व्यासः-अष्टोत्तरशतंनित्यमष्टाविंशति मेववा । विधिनादशकंवापित्रिकालेषुजपेद्बुधः । यमस्मृतौनारसिंहेच-सहस्रपरमादेवींशतमध्यांदशावराम् । गायत्रींतजपेन्नित्यंसर्व पापप्रणाशिनीम् । याज्ञवल्क्यः -जपन्नासीतसावित्रींप्रत्यगातारकोदयात् । संध्याप्रामातरेवंहितिष्ठेदासूर्यदर्शनात् । प्रत्यकप्रत्यङ्मुखः । प्राक्प्राङ्मुखः । अत्रोदयोत्तरंकालांतरेसायसंध्यावंदनेपिउत्तरावधौविधयेनासनप्रत्यअखत्वयोर्बाधः एवंप्रातरपि । अबाधेनगतौसंभवत्यांबा साधायोग्यत्वात् । मनुः–पूर्वांसंध्यांजपंस्तिष्ठेत्सावित्रीमार्कदर्शनात् । पश्चिमांतुसमासीनःसम्यगृक्षविभावनात् । दशेत्यापत्परमितिचंद्रिका। |संभवापेक्षयाविकल्पइतिदेवजानीये । सूर्योदयनक्षत्रावधिर्जपःकाम्यः । कामनाभावेविहितदशादिसंख्याग्रहइत्याचारादर्शः । तन्न कामाश्रुतेः । आपद्यष्टसंख्येतिस्मृत्यर्थसारे । आपस्तंबः-सावित्रींसहस्रकृत्वआवर्तयेच्छतकृत्वअपरिमितकृत्वोवेति । अपरिमितेत्य । नेनगणनाननिराक्रियते । असंख्यातंतुयज्जतंतजप्तंनिष्फलंभवेदितिशंखोक्तेः । किंतु सहस्रादिभ्योऽधिकसंख्याग्रहणंषाष्ठन्यायादितिके चित् । युक्तंत्वत्राष्टाविंशत्यादिन्यूनग्रहणमेव । सहस्रकृत्वइत्युक्त्वाशतकृत्वइतिन्यूनप्रक्रमात् । पाष्ठेतुएकादेयातिस्रोदेयाइत्यधिकोपक्रमाद्वै लक्षण्यमिति । चंद्रिकायांयोगयाज्ञवल्क्यः -ब्रह्मचार्याहिताग्निश्चशतमष्टोत्तरंजपेत् । वानप्रस्थोयतिश्चैवसहस्रादधिकंजपेत् । शत |मित्यनुदितहोमिपरमितिचंद्रिका॥ जपमालाविचारः । माधवीयेशंखः-कुशवृस्यांसमासीनःकुशोत्तरीयोवाकुशपवित्रपाणिःसूर्याभिमुखोवाक्षमालामादायदेवतां ध्यायन्जपंकुर्यादिति । स्कांदे-सौवर्णराजतंताम्रस्फाटिकरत्नजंतथा । अरिष्टंपुत्रजीवं(?)चशंखप तथामणिम् । कुशग्रंथिंचरुद्राक्षमुत्तमंचो| For Private And Personal Page #90 -------------------------------------------------------------------------- ________________ Shri Mahan Aradhana Kendra www.kobatirth.org Acharya Shri Kailash y anmandir आचाररत्नं । तरोत्तरम् । सांबपुराणे-प्रवालहेममुक्ताभिर्मणिरुद्राक्षपुष्करैः । दर्भारिष्टकबीजैश्चशंखैाजीवकर्जपेत् । रामार्चनचंद्रिकायाम् तुलसीकाष्ठघटितैर्मणिविर्जपमालिका । सर्वकर्मसुसर्वेषामीप्सितार्थफलप्रदा । हारीत:-स्फटिकेंद्राक्षकैर्मालातथैवांगुलिपर्वभिः । शंख ॥४६॥ Rell रूप्यमयीमालाकांचनीनिंबजोत्पलैः । पद्माक्षकैश्चरुद्राक्षर्विद्रुमैर्मणिमौक्तिकैः । गौतमः-अंगुल्याजपसंख्यानमेकमेकमुदाहृतम् । रेख याष्टगुणपुत्रजीवै(१)र्दशगुणाधिकम् । शतस्याच्छंखमणिभिःप्रवालैश्चसहस्रकम् । स्फटिकैर्दशसाहस्रमौक्तिकैर्लक्षमुच्यते । पद्माक्षैर्दशलक्षंतुसौ वर्णैःकोटिरुच्यते । रुद्राक्षमधिकृत्योमासंवादेब्राह्म। -लक्षकोटिसहस्राणिलक्षकोटिशतानिच । जपेतुलभतेपुण्यंनात्रकार्याविचारणा । शिवकार्तिकेयसंवादेलेंगे-सर्वमंत्रजपंकुर्याद्विजोरुद्राक्षमालया । ब्राह्म-सशब्दाचंचलायाचत्रुटिताग्रंथिनाविना । भिन्नसूत्रेणग्रथिता पाखंडस्यपुरातनी । मालादुःखप्रदायिन्योग्रथितानिंद्यतंतुभिः । वाराहे-उत्तमाष्टाधिकशतंचतुःपंचाशन्मध्यमा । कनीयसीतदर्धच परिमाणेनसुंदरि । नोच्छिष्टःसंस्पृशेत्तांतुस्त्रीणांहस्तेनधारयेत् । आकाशेस्थापनंकुर्यान्नचवामेनसंस्पृशेत् । नदर्शयेच्चकस्यापिचिंतयित्वाचगो |पयेत्॥ ॥मालासंस्कारविधिः।मंत्रदेवप्रकाशिकायाम्-समासेनाक्षसूत्रस्यविधानमिहकथ्यते । पंचविंशतिभिर्मोक्षत्रिंशद्भिर्ध | नसिद्धयः । सर्वेऽर्थाःसप्तविंशत्यापंचदश्याभिचारकम् । पंचाशद्भिःकाम्यकर्मसिद्धिःस्साच्चतुरुत्तरैः। अष्टोत्तरशतैःसर्वसिद्धिरक्षःकृतस्रजः । अन्योन्यसमरूपाणिनातिस्थूलाकृतीनिच । जंतुभिर्नविशीर्णानिनजीर्णानिनवानिच । गव्यैस्तुपंचभिस्तानिसंप्रक्षाल्यपृथक्पृथक् । ततोद्विजें द्रपुण्यस्त्रीनिर्मितं ग्रंथिवर्जितम् । त्रिगुणंत्रिगुणीकृत्यसूत्रप्रक्षाल्यपूर्ववत् । अश्वत्थपत्रैर्नवभिःपद्माकारंप्रकल्पयेत् । सूत्रंमणीश्वगंधाद्भिःक्षालि तांस्तत्रनिक्षिपेत् । तारंशक्तिमातृकांचसूत्रेचैवमणिष्वथ । विन्यस्यपूजयेदाज्यैर्जुहयाद्भक्तिसंयुतः । मणिमेकैकमादायसूत्रतत्रतुयोजयेत् । मुखेमुखंतुसंयोज्यं पृष्ठपृष्ठंचयोजयेत् । प्रोक्तसंख्यान्यमेकाक्षमेरुत्वेनाग्रतोन्यसेत् । एकैकमणिमध्येतुग्रंथिबंधप्रकल्पयेत् । स्वयंग्रथितमालातुश ॥४६॥ For Private And Personal Page #91 -------------------------------------------------------------------------- ________________ Shri Mahathin Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsaaret Fyanmandir कस्यापिश्रियंहरेत् । एवंकृताक्षमालायांज्येष्ठेनावर्तयेत्क्रमात् । भुक्तिमुक्तिप्रदःसोयंमालिकागणनक्रमः । अंगुष्ठेनाक्षमालांचचालयेन्मध्य माग्रतः । तर्जन्यानस्पृशेत्सोयंमुक्तिदोगणनक्रमः । अंगुष्ठमध्यमाभ्यांतुजपेदुत्तमकर्मणि । अंगुष्ठानामिकाभ्यांतुजपेदाकृष्टकर्मणि । तर्जन्यं गुष्ठयोगात्तुद्विषदुच्चाटनेजपः । कनिष्ठांगुष्ठकाभ्यांतुजपेन्मारणकर्मणि। जपान्यकालेतांमालांपूजयित्वातुगोपयेत् । जीर्णेसूत्रेपुनःसूत्रग्रंथयित्वाशतं जपेत् । प्रमादात्पतितेहस्ताच्छतमष्टोत्तरंजपेत् । जपेन्निषिद्धसंस्पर्शेक्षालयित्वायथोचितम् । अक्षसूत्रंतुनिपतेद्भूमौचेत्कुर्वतोजपम् । उद्धारं तस्यकुर्वीतजापकोहृदयेनतु । हृदयमघोरायनमइतिमंत्रः । योगयाज्ञवल्क्यः -अंगुष्ठस्यतुमध्यस्थंपरिवर्तसमाचरेत् । परिवर्तोभ्रमणम् । अंगुष्ठाग्रेणयजतंयजप्तमेरुलंधितम् । असंख्यातंतुयजप्तंतजप्तनिष्फलंभवेत् । स्मृतिरत्नावल्याम्-पर्वभिस्तुजपःकार्योनांगुलीनांनिपा तनैः। तन्निपातैस्तुयजप्तंसर्वविद्यात्तदासुरम् । अंगुलीनामंगुष्ठनिपातेंगुलिनिषेधोनेत्युक्तम् । मंत्रदेवप्रकाशिकायाम्-तत्रांगुलिजपं कुर्वन्सांगुष्ठांगुलिभिर्जपेत् । अंगुष्ठेनविनाकर्मकृतंतदफलंभवेत् । गौतमोपि-अंगुष्ठेनजपेजाप्यमन्यैरंगुलिभिःसह । अगस्त्यसं हितायाम्-मध्यमाद्यद्वयंपर्वजपकालेतुवर्जयेत् । एतमेरुविजानीयाहूषितंब्रह्मणापुरा । अस्मिन्पक्षेऽनामिकाद्वितीयपर्वप्रभृतिगणना तर्ज न्यादिपर्वणिसमाप्तिः। पर्वशब्दोरेखावचनइतिकेचित् । अस्मिन्पक्षेऽनामामध्यरेखामादिकृत्वातदधःक्रमणप्रादक्षिण्येनतर्जन्यादिरेखायां | समाप्तिः । विधानांतरंमंत्रदेवप्रकाशिकायाम्-अंगुलीपर्वभिमंत्रजपंनियंप्रकल्पयेत् । मध्यमानामिकामध्यपर्वद्वितयकल्पितम् ।। | मेरंप्रदक्षिणीकुर्वन्ननामामूलपर्वसु । आरभ्यमध्यमामूलंपर्वातंगणयेत्क्रमात् । अंगुलीनवियुंजीतकिंचिदाकुंचितेतले । अंगुलीनांवियोगेतु छिद्रेषुस्रवतेजपः। मालादेरनावश्यकतोक्तावृद्धपराशरेण-यथाकथंचिद्गणयेत्ससंख्यंतद्भवेद्यथा । चंद्रोदयेसंग्रह–प्रातःसंध्यांग भूतेनगायत्र्याजपितेनच । यथासंख्येनजाप्येनब्रह्मामेप्रीयतारविः । मध्याह्नेसायंचब्रह्मपदेक्रमाद्रुद्रविष्णुपदे प्रातःपदेमध्याह्नसायंपदेचोझे । 292909200000000000000 For Private And Personal Page #92 -------------------------------------------------------------------------- ________________ Shri Malviain Aradhana Kendra आचाररत ॥ ४७ ॥ ereisen www.kobatirth.org Acharya Shri Kailashsaga Syanmandir ॥ ॥ अथगायत्रीतर्पणम् । नागदेवाहिकेप्रयोगपारिजातेच — आचम्यप्राणानायम्यगायत्रीतर्पणं करिष्यइतिसंकल्प्य तत्स वितुरितिसवितारमावाह्य गायत्रींषडंगेषुविन्यस्यभूः पुरुषमृग्वेदायनमस्तर्पयामि । भुवः पुरुषंयजुर्वेदायनमस्तर्पयामि । स्वः पुरुषंसामवेदायन मस्तर्पयामि । महः पुरुषमथर्ववेदायनमस्तर्पयामि । जनः पुरुषमितिहासपुराणेभ्योनमस्तर्पयामि । तपः पुरुषंसर्वागमाय नमस्तर्पयामि । सत्यं सर्वलोकायनमस्तर्पयामि । भुर्भुवः स्वः पुरुषंमंडलांतर्गतंसवितारंतर्पयामि । सवित्रेइतिकेचित् । भूः एकपदांगायत्रींतर्पयामि । भुवः द्विपदांगा यत्रींतर्पयामि । खः त्रिपदांगायत्रींतर्पयामि । भूर्भुवःस्वः चतुष्पदांगायत्रींतर्पयामि । उषसेनमस्तर्पयामि । गायत्रींनमस्तर्पयामि । सावित्रीं नमस्तर्पयामि । सरस्वतींनमस्तर्पयामि । वेदमातरंनमस्तर्पयामि । सत्कृतिंन मस्तर्पयामि । सांकृतिमित्यपरे । पृथिवींनमस्तर्पयामि । कौ शिकींनमस्तर्पयामि । जयांनमस्तर्पयामि । अपराजितांनमस्तर्पयामि । सहस्रमूर्तिनमस्तर्पयामि । अनंतमूर्तिनमस्तर्पयामीति । कृष्णभट्टीये प्येवम् । श्रीशक्त्यैनमस्तर्पयामीतिकृष्णभट्टः । तन्न | मंत्रैरेभिस्तुयोनित्यं चतुर्विंशतिसंमितैः । गायत्रींतर्पयेत्तेनतर्पितंस्याच्चराचरमिति गायत्रीकल्पविरोधात् । तत्रैव - अनेनविधिनाकुर्यात्प्रातःकालेचतर्पणम् । मध्याह्वेचैवसायंचमंत्रैरेतैश्चतर्पणम् । अथगायत्रीपुरश्चरणम् । तत्रकाम्ये जपेभक्ष्यमुक्तमाचारादर्शे — शाकया वकभैक्ष्याणिपयोमूलफलानिच । दधिसर्पिस्तथाह्यापः प्रशस्तं द्युत्तरोत्तरम् । चरमोह्युपवासश्च भक्ष्यं तमयाचितम् । विशशृंगाटशालूक हविष्यान्नानियानितु । एतान्यनुव्रतान्याहुः शस्तानिजपक |र्मणि । शाकादिविकल्पेपिभक्ष्यविशेषेणजपारं भेएकादश्युपवासोपिनेतिहरिहरः । तन्न । अस्यरागप्राप्तभक्ष्य नियामकत्वेनोपवासाबाधक | त्वात् । शारदातिलके — व्याहृतित्रयसंयुक्तांगायत्रींदीक्षितोजपेत् । तत्वलक्षविधानेनभिक्षाशीविजितेंद्रियः । तत्त्वानिचतुर्विंशतिः । क्षीरौदनतिलादूर्वाः क्षीरद्रुमसमिद्वराः । पृथक्सहस्रत्रितयंजुहुयान्मंत्रसिद्धये । तर्पणादिततः कृत्वागुरुंसंतोष्ययत्नतः । प्रयोगानाचरेद्विद्वांस्त For Private And Personal गायत्रीपु ॥ ४७ ॥ Page #93 -------------------------------------------------------------------------- ________________ Sh i n Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsap Gyanmandir दनुज्ञापुरःसरम् । तपर्णादीत्यादिपदेमार्जनविप्रभोजनयोर्ग्रहः ॥ ॥ अथप्रयोगः॥ योगपिठन्यासांतेशिरसिब्रह्मणेऋषयेनमः । मुखेदेवी गायत्रीछंदसेनमः । हृदयेश्रीपरमात्मनेदेवतायैनमः । पुनःशिरसिजमदग्निभरद्वाजभृगुगौतमकश्यपविश्वामित्रवसिष्ठेभ्योऋषिभ्योनमः । मुखे गायत्र्युष्णिगनुष्टुब्बृहतीपंक्तित्रिष्टुब्जगतीभ्यश्छंदोभ्योनमः । हृदयेअग्निवायुसूर्यगुरुवरुणवृषविश्वेभ्योदेवोभ्योनमः । ततोमहाव्याहृतिभिः प्राणायामत्रयंकृत्वा शिरसिविश्वामित्रायऋषयेनमः । मुखेगायत्रीछंदसेनमः । हृदिसवित्रेदेवतायैनमः ॐब्रह्मणेहृदयायनमः । विष्णवेशिः रसेखाहा । रुद्रायशिखायैवषट् । ईश्वरायकवयायहुम् । सदाशिवायनेत्रत्रयायवौषट् । सर्वात्मनेऽस्त्रायफट इतिषडंगविधाय हृदिॐभूनम मुखे । एवं सर्वत्र । भुवःदक्षिणांसे ।खःवामांसे । महःदक्षोरौ। जनःवामे । तपः जठरे । सत्यं पादांगुलिमूलयोः। तत् गुल्फयोः । सः जानुनोः।। विऊरुमूले । तुःलिंगे । वं नाभौ । उदृदि । णिकंठे । यं करांगुलिमूलयोः । भमणिबंधयोः । गोकूर्परयोः । देंभुजमूलयोः । वं मुखे । स्पंनासिकयोः । धींकपोलयोः । मनेत्रयोः । हिंकर्णयोः । धिंध्रुवोः । योशिरसि । योचूडाधः । नःवामकर्णे। (पं) दक्षिणकर्णे। चों मुखे । दं शिरसि । यात्नमःशिरसि ॥ तत् भ्रूमध्ये । सवितुःनेत्रयोः । वरेण्यंमुखे । भर्गःकंठे । देवस्यहृदि । धीमहिनाभौ । धियःगुह्ये । यःजानुनोः । नःपादयोः । प्रचोदयात् पुनःशिरसि । ॐआपोज्योतीरसोमृतंब्रह्मभूर्भुवःखरोंनमइतिविन्यस्यध्यायेत् । गायत्रीरहस्येपंचवक्रांचतुर्बाहुँप्रतिव–त्रिलोचनाम् । जटाकिरीटांषट्कुक्षित्रिपदांस्फटिकप्रभाम् । साक्षसूत्राभयांकुशौदधतींदक्षहस्तयोः । सवारिजपत्रव रदांलगुडंवामहस्तयोः । आत्मपूजांतेसौरपीठमभ्यर्च्य तत्रमंत्रमूर्तिगायत्र्याःपरिकल्प्य तस्यांदवीमावाह्य पुष्पांतैरुपचारैःसंपूज्य त्रिकोण स्थाग्नेयकोणादिप्रादक्षिण्येनकोणत्रयेॐब्राह्मैनमः । माहेश्वर्यैनमः । वैष्णव्यैनमः इतिसंपूज्य कर्णिकायामेवत्रिकोणाहिरैद्यादिचतुर्दिक्षु १ अत्र विश्वामित्रजमदग्निभरद्वाजगौतमात्रिवसिष्टकश्यपाइतिक्रमोयुक्तइतिभाति । 900900999 For Private And Personal Page #94 -------------------------------------------------------------------------- ________________ Shri Mahay in Aradhana Kendra आचाररत्न ॥ ४८ ॥ www.kobatirth.org Acharya Shri Kailashsagarayyanmandir ॐ आदित्याय नमः । रवयेनमः । मानवेनमः । भास्कराय नमः । आमेयादिचतुष्कोणेषुउंउमायैनमः । प्रप्रज्ञायैनमः । प्रप्रभायैनमः । संसं ध्यायैनवः । अष्टदलकेसरेषुअंगानिसंपूज्य दलेषु प्रह्लादिन्यैनमः । प्रभायैनमः नित्यायैनमः विश्वंभरायै० विशालिन्यै० प्रभा वत्यै० जयायै० शांत्यै० दलाग्रेषुकांत्यै ० दुर्गायै० सरस्वत्यै० विश्वरूपायै ० विशालायै ० ईशायै ० व्यापिन्यै० विमलायै ० । द्वितीयाष्टदलमूलेषुतमोपहारिण्यै० । सूक्ष्मायै० विश्वयोन्यै० जयावहायै० पद्मालयायै० परायै० शोभायै० पद्मरूपायै ० । दलम ध्येषुब्राह्वयाद्याः नारसिंहीचाष्टमी ब्राहृयै० माहेश्वर्यै० कौमार्यै० वैष्णव्यै • वारायै • इंद्राण्यै • चामुंडायै ० नारसिंयै ० इति । दलाग्रेषुसो माद्यष्टग्रहान्। सोमाय० भौमाय० बुधाय ० बृहस्पतये ० शुक्राय शनैश्चराय ० राहवे० केतवे० इति सर्वान्संपूज्य चतुरस्रवीथीद्वयेइंद्रादीन्वज्रा दींश्च इंद्राय० अग्नये० यमाय० निर्ऋतये ० वरुणाय वायवे ० सोमाय ० ईश्वराय ० इति । वज्राय० शक्तये ० दंडाय० खड्गाय० पाशाय ० अंकुशाय० गदायै ० त्रिशूलाय ० इति संपूज्यधूपादिपूजांसमाप्यजंपंकृत्वा जपदशांशेनप्रत्यहंसर्वजपांतेवाहोमं कुर्यात् । अत्रमूलंगायत्री रहस्येज्ञेयम् । इतिगायत्रीपुरश्चरणविधिः ॥ उपस्थानम् । गायत्री जपोत्तरं कर्तव्यमुक्तं कौर्मगारुडयो ः – सावित्रीं प्रजपेद्विद्वान्प्राङ्मुखः प्रयतः शुचिः । अथोपतिष्ठेदादित्यमुद | यंतंसमाहितः । वसिष्ठः - शास्त्रैस्तुविविधैः सौरैर्ऋग्यजुःसामसंभवैः । उपस्थानं स्व कैमैत्रैरादित्यस्य तुकारयेत् । बह्वचपरिशिष्टेजातवेदसेतच्छंयोरितिनमोब्रह्मणइत्येताभिः प्रदक्षिणंदिशः साधिपान्नत्वायसंध्यायै सावित्र्यैगायत्र्यैसरस्वत्यैसर्वाभ्योदेवताभ्यश्चनमस्कृत्य । उत्त मेशिखरेदेवि भूम्यां पर्वतमूर्धनि । ब्राह्मणैरभ्यनुज्ञातागच्छदेवियथा सुखमितिसंध्यांविसृज्य भद्रंनो अपिवातयमनइत्युक्त्वाशातिंचत्रिरुचा |र्यप्रदक्षिणपरिक्रमन् । आसत्यलोकादापातालादालोका लोकपर्वतात् । येसंतिब्राह्मणादेवास्तेभ्यो नित्यं नमोनमः इतिनमस्कृत्य भूमिमुपसंगृह्य For Private And Personal उपस्थान. ॥ ४८ ॥ Page #95 -------------------------------------------------------------------------- ________________ Shri Mahain Aradhana Kendra आ०२०९ www.kobatirth.org Acharya Shri Kailashsagarayanmandir गुरून्वृद्धांश्चोपगृह्णीयादेवंसायमिति । पर्वतवासिनि । ब्रह्मणासमनुज्ञातेतिदेवजानीयेपाठः । आश्वलायनः – जहवोदितेसमुत्तिष्ठन्नुपति ष्ठेद्दिवाकरम् । ऋग्भिश्चतसृभिमैत्रैर्गायत्रैरेवबह्वचः । उपस्थायेतरस्वीयैमैत्रैः कुर्यात्प्रदक्षिणम् । चतुःप्रदक्षिणं कुर्याज्जपदोषापनुत्तये । तस्माद्भू रिदमित्युक्त्वाकुर्यात्पूर्वप्रदक्षिणम् । भुवः स्वर्भूर्भुवः खेतिचतुर्वारंपृथक्पृथक् । ततः शक्रादिकान्नत्वापूर्वं वाथप्रदक्षिणात् । तत्तन्मंत्रैरुपस्थाय स्पृष्ट्वा भूर्मिनमेद्गुरून् । ततोऽभिवादयेद्भूमौपित्रादिभ्यः सुसंयतः । कीर्तितेभ्योयथान्यायंस्वकीयं नामकीर्तयन् । शोनकः – सायंप्रातरुप स्थायजातवेदसइत्यृचा । तच्छंयोर्नमोत्रह्मणइत्युच्चार्यदिशोनमेत् । इममेवरुणतत्त्वेतिसायंकाले विशेषतः । मित्रस्यचर्षणीद्वाभ्यां प्रातःकालेपि संजपेत् । पिशंगभृष्टिमित्यृचामुखंस्पृश्यप्रदक्षिणम् । भद्रंकर्णेतिमंत्रेण कर्णस्पृष्ट्वा प्रदक्षिणम् । केश्यग्निमित्य चैकया शिखांस्पृष्ट्वाप्रदक्षिणम् । सं ध्यांगायत्रींसावित्रीं सर्वान्देवान्प्रणम्यच । स्मृत्यर्थसारे – यद्वोभयत्र जातवेदसेन वैष्णवैरौद्रैर्वोपतिष्ठेतेति नारायणः । वारुणी भिस्तथादि त्यमुपस्थायप्रदक्षिणम् । कुर्वन्दिशोनमस्कुर्यादिगीशांश्च पृथक्पृथक् । प्रदक्षिणाभिवादौ च आत्मानंचाभिवादयेत् । आत्मपादौतथा भूमिसंध्या कालेभिवादयेत् । वारुण्यः सायंसंध्यापराइतिचंद्रिका । तत्रैवबौधायनः सायंजपांते रात्र्युपस्थानमाह - वारुणीभ्यांरात्रिमुपतिष्ठेत इ मंमेवरुणतत्त्वायामीतिद्वाभ्यां । दिगभिवादनेप्राच्यैदिशेइंद्रायनमः दक्षिणायैदिशेयमायनमइत्यादि प्रयोगइति केचित् । अन्येतु प्राच्यैदिशेयाश्च | देवताएतस्यांप्रतिवसंत्येताभ्यश्चनमोनमइत्यादि तैत्तिरीयारण्यकमंत्रैरित्याहुः ॥ अभिवादनम् । यमः – ज्यायानपिकनीयां संसंध्याकालेऽभिवादयेत् । विनाशिष्यं चपुत्रं च दौहित्रंदुहितुः पतिम् । सुदर्शन भाष्येरोरेममृज्येचिषुवृद्धिरादौठात्पेचवांत्यश्रवशाश्वयुक्षु । शेषेषुनाम्र्वोः कपरः स्वरोंत्यः स्वाप्वोरदीर्घःसविसर्ग इष्टः । अस्यार्थः – रोहिणीरेवतीमघामृ गज्येष्ठाचित्रासुरौहिणोरैवतइतिआदिवृद्धिर्वा । नक्षत्रेभ्यो बहुलमितिनक्षत्राणांवालुगुक्तेः । ठात्पेत्रोष्ठपदशब्दे ठकारात्परेपकारेवृद्धिः । उत्तरपदा For Private And Personal Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra आचाररत्न ॥ ४९ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir | धिकारे जेप्रोष्ठपदानामित्युक्तेः । अंत्यमपभरणी शब्दश्रुतौतथोक्तेः । श्रवणशतभिषक अश्वयुक्षुवाआदिवृद्धिः । अपभरणः आपभरणः श्रवणः | श्रावणः शतभिषक् शातभिषजः अश्वयुक् आश्वयुजः । भरणीशब्देपिवा । नक्षत्रेभ्योबहुलम् वत्सशालेतिचवालुगुक्तेः । शेषेषुन वृद्धिर्नेत्यर्थः । कृत्तिकः तिष्यः आश्लेषः फल्गुनः हस्तः विशाखः अनूराधः अषाढः श्रविष्ठः । श्रविष्ठेत्यादिनानित्यंलुगुक्तेः । आवरार्द्रामूलयोरंत्यः स्वरः कपरः । आर्द्रकः मूलकः पूर्वाह्नापराह्णेत्यादिनावुन् । स्वाप्वोः खातीपुनर्वस्वोरंत्यःस्वरोदीर्घःसविसर्गश्च । स्वातिः पुनर्वसुः । एषांनाम्नांसंध्याभिवा दने प्रथमयानिर्देशइति सुदर्शनाचार्यः । अभिजित् अभिजितः कृत्तिकः कार्तिक इतितुयुक्तम् । धनिष्ठेत्यत्रापिवादिवृद्धिः श्राविष्ठीयःआ घाढीयइत्यपिबहुलोक्तेः । तत्तन्नक्षत्रचरणाक्षरघटितनामपठंतिशिष्टाः । नागदेवाह्निके-भोःशब्द कीर्तयेदंतेस्वस्य नाम्नोभिवादने । आयुष्मा |न्भवसौम्येतिवाच्योविप्रोऽभिवादने । अकारश्चास्यनाम्नोंऽतेवाच्यः पूर्वोत्तरः प्लुतः । तदुत्तरकृत्यमाहवृद्धपराशरः — यदक्षरपद भ्रष्टंमात्राहीनं चयद्भवेत् । तत्सर्वेक्षम्यतांदेविकाश्यपप्रियवादिनि । पुष्पसारसुधानिधौ – प्रातः संध्यावसानेतुनित्यंसूर्यैसमर्चयेत् । संध्याकालातिक्रमे प्रायश्चित्तं कर्मप्रदीपे - प्रातः संध्यांसनक्षत्रांनोपास्तेयः प्रमादतः । गायत्र्यष्टशतंतस्यप्रायश्चित्तंविशुद्धये । प्रातःकालांतरोपलक्षणमिति पृथ्वी चंद्रः । दक्षः — संध्यामकुर्वतः काले उदयेस्तमयेपिवा । गायत्र्यष्टशतंजाप्यंप्रायश्चित्तंभवेत्तदा । चतुरर्घ्यंतुगायत्र्यादद्याद्याहृतिसंयुतम् । का लातीत विशुद्ध्यर्थततः संध्यांसमाचरेत् । स्कांदे – उदयास्तमयादूर्ध्वयावत्स्याद्धटिकात्रयम् । तावत्संध्यामुपासीतप्रायश्चित्तमतः परम् । सं |ध्याकल्पेस्मृत्यंतरे- प्राणायामत्रयंप्रातर्द्विगुणंसंगवेस्मृतम् । मध्याह्नेत्रिगुणंप्रोक्तमपराह्णेतुषगुणम् । सायाह्वेद्वादशगुणं सूर्य हत्यांततोत्रजे त् । प्रातरादिष्वकरणइत्यर्थः । शातातपः - निश्यर्धयामेवातीते अर्धयामेपिवासरे । अतिकालमतिक्रांते संध्यालोपंनकारयेत् । संध्याकाले १ शब्दश्रुतौ लगधज्योतिषे अभिः प्रजापतिरित्यारभ्य अश्विनौयमएवचेतिक्रमेणात्यमपभरणी । For Private And Personal अभिवाद ॥ ४९ ॥ Page #97 -------------------------------------------------------------------------- ________________ Shri Malaw sain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarri Gyanmandir व्यतिक्रांतेजपंकृत्वापुनर्मनः । ऋचंयचंतृचंवापिपुनःसंध्यामुपासयेत् । पुनस्त्वर्थे । इदंचरात्रिप्रथमयामावधि दिवोदितानीत्याधुक्तवचनात् । तदूर्ध्वप्रायश्चित्तमात्रम् । यदाप्रातमध्याह्नसायंसंध्यानामेककालेप्राप्तिस्तदाप्रातःसंध्यांपूर्वकुर्यात् । संध्याहीनोऽशुचिनित्यमनहःसर्वकर्मसु । य ला दन्यत्कुरुतेकर्मनतस्यफलभाग्भवेदितिकाशीखंडे प्रातःसंध्याप्रकरणपाठात्रातःसंध्यांविनाकातरेऽनधिकारात् । विज्ञानेश्वरस्तुसंध्यापदंसर्व संध्यापरमित्याह । मध्याह्नसायसंध्ययोःसंपातेपूर्वसायंसंध्या मध्याह्नसध्यायाःसायंसंध्याधिकारसंपादकत्वाभावात् । प्राप्तकालबाधेमानामा वात् एकस्यगौणकालत्वेसंभवत्युभयोगौंणकालत्वस्यान्याय्यत्वाच्च पांचमिकसांतपनीयांतःपात्यग्निहोत्रन्यायाच सहालंभेसवनीयोपाकरणन्या 8 याच । यत्तुस्मृत्यंतरे-दिवोदितानिकर्माणिप्रमादादकृतानिवै । शर्वर्याःप्रथमेयामेतानिकुर्याद्यथाक्रममिति तत्सायंसंध्यामुख्यकालातिक | मेज्ञेयम् । अतएवसायसंध्यामुख्यकालातिक्रमेतिसृणामपिगौणेकालेकमेणैवानुष्ठानम् । सायसंध्यागौणकालस्तुरात्रौसार्धप्रहरावधिः । रात्रि भोजनस्यसाधप्रहरकालोक्त्यासंध्याभावेभोजनासंभवात् प्रदोषावसानेसायंसायंसंध्यायागौणकालइतिमाधवीयेदेवजानीयेच । संध्याप्रकर प्रायश्चित्तंपरिभाषायामुक्तंतत्प्रतिनिधिनापिकार्यमित्युक्तम् । इतिश्रीमद्रामेश्वरभट्टसूनु० लक्ष्मणभट्टकृतावाचाररत्नेसंध्याप्रकरणम् ॥ । अथौपासनहोमः । हेमाद्रौ शाट्यायनिः-ततःसूर्यमुपस्थायसम्यगाचम्यचखयम् । अभ्युक्षणंसमादायसंयतात्मागृहंब्रजेत् । तत्रैवगार्य:-त्रिसंध्यांवाग्यतोवारिगुप्तमाहृत्यशोधयेत् । होमोपहारभूगेहद्रव्यात्मपरिचारकान् । चंद्रिकायांप्रचेताः-अभ्युक्षणोद पात्रंतुनतावत्स्थाप्यतेक्वचित् । यावन्नाचमनंदत्तंप्रोक्षितानगलंतिका । असमर्थप्रत्याहशांखायनिः-नद्यादौसम्यगाचांतःसंयतोगृहमागतः । उद्धृत्यमणिकात्तोयंतेनप्रोक्षणमाचरेत् । गृहेवासमुपस्पृश्यकृत्वास्वर्णकुशोदकम् । कृत्वाचमनमाचांतःपुनःप्रोक्षणमाचरेत् । चंद्रिकायांगो भिलसूत्रे-पुराप्रादुष्करणवेलायाःसायंप्रातरपआहरेदनुगुप्तादपिवाकुंभाद्वामणिकाद्वागृह्णीयादिति । तत्रैवशाट्यायनिः-अजंहिरण्म | For Private And Personal Page #98 -------------------------------------------------------------------------- ________________ Shri Maher ein Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsage franmandir आचाररत्नं औपासनं. ॥५०॥ ಅರಿಶಿಣ । यरौप्यंदारवंमृण्मयंदृढम् । ताम्रपत्रपुटपुण्यपात्रमभ्युक्षणायवै । अभ्युक्षणकरणव्युत्पत्त्याजलं । पत्रपुटमन्यालाभपरम् । सर्वालाभेतुपात्राणांपर्णपा त्रविधीयतइत्यापस्तंबोक्तः। आपस्तंबः-शैवालवालुकादूतृणपर्णायसैरपि । नालिकाभिन्नपात्रेणकांस्यपात्रेणचैवहि । प्राण्यंगफलजे नापिकुर्यान्नाभ्युक्षणंद्विजः । शाट्यायनिः-नाहरेदेकपात्रस्तुनाव्रतोनचकन्यका । एकपात्रःपिधानरहितपात्रः । ततोग्निप्रादुष्करणका त्यायनःसूर्येस्तशैलमप्राप्तेषड्डिंशद्भिःसदांगुलैः। प्रादुष्करणमग्नीनांप्रातर्भासांचदर्शनात् ॥ अथहोमः। तत्रशक्तेनार्धाधानकृत्वाश्रौतःस्मार्तश्चहोमःकार्यः । श्रौतस्मार्तंचयत्किंचिद्विधानसर्वमादरात् । गृहेनिवसताकार्यमन्यदादो षमृच्छतीतिमनूक्तेः। तत्राशक्तःसर्वाधानंकृत्वाश्रौतमेवयावजीवंजुहुयात् यावज्जीवश्रुतेः । [एतेनैकादश्यांतमकुर्वतःपरास्ताः । अकरणे प्रत्यवायश्रुतेः अहरहरितिवक्ष्यमाणापस्तंवोक्तेश्व, होमकालातिकमहोमलोपेचप्रायश्चित्तोक्तेश्व, कर्मस्मार्तविवाहानौकुतिप्रत्यहंगृहीति याज्ञवल्क्योक्तेश्च, अग्निहोत्रंघजुहुयादातेधुनिशोःसदेतिमनूक्तेः, अथतत्रैववसतिहोमकालव्यतिक्रमः । लौकिकोऽग्निर्विधीयेतका ठकश्रुतिदर्शनादितिचंद्रिकायांशौनकोक्तः, पक्षहोमैश्चतुर्दशचतुर्गृहीतानुपपत्तेश्च, सप्तशतानिविंशतिश्चसंवत्सरेसायमाहुतयोहूयंतेसप्तश तानिविंशतिश्चप्रातरित्यादिश्रुत्यनुपपत्तेश्च यत्किचिदतत् ] । त्रीणिवर्षाणिविप्राइतिभारतात् यावज्जीवाशक्तीवर्षत्रयंवाजुहुयात् । येचा | निहोत्रंजुह्वतिश्रद्दधानायथाम्नायमितिस्मृतेः । तत्राप्यशक्तःस्मार्तमेवजुहुयान्नत्वादध्यात् तत्राप्यशक्तःसदाचारमात्रंकुर्यान्नस्मार्तमपि । श्रौतं कर्मनचेच्छक्तःकर्तस्मातैसमाचरेत् । तत्राप्यशक्तःकरणेसदाचारंलभेदुधइतिचंद्रिकायांव्यासोक्तेः । कौमें अथागम्यगृहंविप्रः समा चम्ययथाविधि । प्रज्वाल्यवहिं विधिवज्जुहुयाजातवेदसम् । तत्रौतस्मातवाहोमंयजमानएवस्वयंकुर्यात् । अहरहर्यजमानःस्खयमग्निहोत्रंजु हयात्पर्वणिवेत्यापस्तंबोक्तेः । अत्रपर्वणिस्वयमेवेतिनियमोनतुपर्वण्येवस्वयमिति । पाणिग्रहणादिगृह्यपरिचरेत्स्वयंपल्यपिवापुत्रःकुमार्यतेवा Receeeeeeeeeee For Private And Personal Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सीवेत्याश्वलायनोक्तेः । स्वस्याशक्तौमाधवीये चंद्रिकायांचशातातपः - श्रौतंयत्स्यात्स्वयंकुर्यादन्योपिस्मार्तमाचरेत् । अशक्तौ श्री तमप्यन्यः कुर्यादाचारंमंततः । चंद्रोदये गारुडे - ऋत्विक्पुत्रोगुरुर्भ्राता भागिनेयोऽथविदपतिः । एतैरेवहुतंयत्स्यात्तद्भुतं स्वयमेवतु । विद्रप तिर्जामाता । तत्रैव कौर्मे - ऋत्विक्पुत्रो थवापत्नी शिष्यो वापिसहोदरः । पत्नीस्मार्तएव । कामंगृह्येनौ जुहुयात्सायंप्रातर्होमावितिगोभिलो |क्तेः । स्मृत्यर्थसारे - पत्नीकन्याच जुहुयाद्विनापर्युक्षणक्रियाम् । अत्रऋत्वित्रिधा – प्रतिकर्मवृतः, परंपरागतः, एकस्यसर्वकर्मार्थसकृद्ध तश्च । आद्ययोरेव होम कर्तृत्वमितिवृत्तिकृत् ॥ ॥ अन्यकर्तृकहोमेविशेषः । स्मृत्यर्थसारे – असमक्षंतुदंपत्योर्होतव्यंनत्र्त्विगादिना । | द्वयोरप्यसमक्षंचेद्भवेद्धृतमनर्थकम् । कात्यायनः - प्रक्षिप्याग्निंस्वदारेषुपरिकल्प्यर्त्विजंतथा । प्रवसेत्कार्यवान्विप्रोवृथैवनचिरंवसेत् । स्मृत्यर्थसारे – संनिधौयजमानः स्यादुद्देशत्यागकारकः । असंनिधौतुपत्नीस्यादुद्देशत्यागकारिका । असंनिधौतुपल्याःस्यादध्वर्युस्तदनुज्ञया । उन्मादेप्र | सवेचतकुवतानुज्ञयासदा । सर्वदायजमानोवात्यजेत्तद्दिष्मुखः शुचिः । मनुः – उदितेऽनुदिते चैवसमयाध्युषितेतथा । सर्वथावर्तते यज्ञइती यंवैदिकी श्रुतिः ॥ ॥ अनुदितादिलक्षणमाह कात्यायनः – रात्रेः स्तुपोडशे भागेग्रहनक्षत्रभूषिते । कालंत्वनुदितंज्ञात्वा होमं कुर्या द्विचक्षणः । तथाप्रभातसमयेनष्टेनक्षत्रमंडले । रविर्यावन्नदृश्येतसमयाध्युषितंचतत् । रेखामात्रंचदृश्येतरश्मिभिश्चसमन्वितः । उदितंतंविजा नीयात्तत्र होमंप्रकल्पयेत् । अनुदित होमः कातीयछंदोगपरः । उदित होमोव चपरइतिमदन पारिजातः । अनुदितहोमिभिरर्घ्यदत्वासूर्यो | दयात्पूर्वहुत्वागायत्रीजप्या । उदित होमिभिस्तुजप्त्वाहोतव्यमिति पृथ्वी चंद्रः । उभयोः संध्यांसमाप्यहोमइतिकल्पतरुः ॥ ॥ अनु दितहोमिनोगौणकालमाह कात्यायनः - हस्तादूर्ध्वरविर्यावद्भिरिंहित्वानगच्छति । तावद्धमविधिः पुण्यो॒नान्योऽनुदितहोमिनाम् । यावत्सम्यङ्नभाव्यंतेनभस्यृक्षाणिसर्वतः । नचलोहितिमापैतितावत्सायंचहूयते । रजोनीहारधूमाभ्रवृक्षाग्रांतरितेरवौ । संध्यामुद्दिश्यजुहुयाद्र For Private And Personal Page #100 -------------------------------------------------------------------------- ________________ Shri Mantin Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org औपासनं. आचाररत्नं IS तमस्यनलुप्यते । सायंत्वर्धास्तमितेसूर्येनुदितहोमिनोहोमकालः । अस्तमितेतूदितहोमिनः । तथाचोशनाः-अर्धमंडलसंप्राप्तेभानावनुदि तेहुतम् । तस्मिन्नस्तमितेहोमोभवेदुदितएवतु ॥ ॥ मुख्यगौणकालावाहापस्तंबः-तस्मात्संधौहोतव्यंनक्षत्रंदृष्ट्वाप्रदोषेनिशायांवासाय ॥५१॥ मिति । संधिरर्धास्तोदयौनक्षत्रमेकं सर्वोदयःप्रदोषः द्वितीययामोनिशेतिमाधवः । सायंप्रातश्चसंधिर्मुख्यकालः नक्षत्रदर्शनादयस्त्रयःसायं |गौणाइतिमाधवपृथ्वीचंद्रौ । धूर्तस्वामिभाष्येरामांडारेचचत्वारोमुख्यकालाइत्युक्तम् । प्रात.मकालश्चतुर्धाआपस्तंबेनोक्तः । उषस्युपोदयं-समयाध्युषितं-उदितं-प्रातरितिआश्वलायनः । प्रदोषांतोहोमकालःसंगवांतःप्रातस्तमतिनीयचतुर्ग्रहीतमाज्यंजुहुयादिति ४ प्रदोषातिकमेप्रायश्चित्तविधानात्तदंतोमुख्यःकालइतिकश्चित् । तन्न । संधौतदुत्तरंचहोमेफलतुल्यतापत्तेः । अतःसंधिरेवमुख्यः । कालातिपत्तिर्न वनाडिकोर्ध्वमितिचंद्रिका । प्रातर्द्वादशनाडिकोचंकालचतुष्टयातिपत्तिः । स्मृत्यर्थसारे-प्रात)मःसंगवांतःकालस्त्वनुदितस्तथा । सा यमस्तमितेहोमकालस्तुनवनाडिकाः । संगवःपंचधाभक्तदिनद्वितीयांशः । रामांडारोप्येवम् । कालातिकमेप्रायश्चित्तोर्ध्वमपिहोमःकार्यः । यदिगृह्येनौसायंप्रात)मयोहव्यंहोतारंनाधिगच्छेत्कथंकुर्यादित्यासायमाहुतेःप्रातराहुतिनित्येत्याप्रातराहुतेःसायमाहुतिरितिगोभिलोक्तेः । गृह्यइतिश्रौतस्याप्युपलक्षणम् । अनौचित्यापत्तेः । आसायमितिनकालग्रहणम् । आहुतिपदवैयर्थ्यादितिकेचित् । तन्न । सायहोमोनलब्धश्चेत्त स्यांरात्रावभोजनम् । प्रात)मोनलब्धश्चेत्तदह जनंत्यजेत् । तावताहोमसिद्धिःस्यात्तत्प्रायश्चित्तमिष्यतइतित्रिकांडमंडनविरोधात् । अती एवचंद्रिकायामासायमित्यनेनकालग्रहणं उत्तरस्मिन्कालआगतेहोमश्चेदनिवृत्तः पूर्वस्यसेयंकालातिपत्तिः तस्यांप्रायश्चित्तंमनोज्योतिरित्यादश रात्रमितिभरद्वाजोक्तरित्युक्तम् । बहुचानात्वतीतबहुहोमानुष्ठानम् ।-अतीतहोमान्कृत्वादीकालहोमंततश्चरेदितिशौनकोक्तेः। वृत्ति कृताप्येवमुक्तमितिप्रयोगपारिजातः । आश्वलायनवृत्तावपि-विहृतेष्वग्निष्वहुतेषुहोमांतरकालप्राप्तावुपक्रांतमेवहोमंकालातिपत्ति ॥५१॥ For Private And Personal Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsaggi ranmandir SSASSO90984900 प्रायश्चित्तसहितंकृत्वावर्तमानकालमनुतप्रायश्चित्तसहितंकुर्यात् । अविहृतेषुकालांतरप्राप्तौमनखतीहोममतिपन्नस्यप्रतिहोमंचकृत्वाअनुद्धृतप्रा यश्चित्तादीनि । इदमनापत्परम् । आपदितुनकिंचित्प्रायश्चित्तंकिंतुहोममात्रंकुर्यात् । आपदितुहोममित्येवप्रतीयादितिबौधायनोक्तेः । छंदो गपरिशिष्टे स्वगृह्योक्तेनविधिनाहोमंकुर्याद्यथाविधि ॥ ॥ अर्धाधानिनोहोमक्रममाह चंद्रोदयेभरद्वाजः-होमवैतानिके | कृत्वास्मातेकुर्याद्विचक्षणः । स्मृतीनांवेदमूलत्वात्स्मार्तकेचित्पुराविदुः । विष्णुः-बहुशुष्कंधनेचानौसुसमिद्धेहुताशने । विधूमलेलिहानेच होतव्यंकर्मसिद्धये । योनर्चिषुजुहोत्यग्नौव्यंगारेचैवमानवः । मंदाग्निरामयावीचदरिद्रश्योपजायते । पात्रादावुद्धतेह्यग्नौनहोमादिसमाचरेत् । दामोदरीयेसांबपुराणे-क्षुत्तृटकोधत्वरायुक्तोहीनमंत्रैर्जुहोतियः । अप्रबुद्धेसधूमेवामोघःस्यादन्यजन्मनि । क्षुत्तृषौप्रमादादेरुपलक्ष णमितिरत्नाकरः । स्वल्पेरूक्षेसस्फुलिंगेवामावर्तेभयानके । आर्द्रकाष्ठैःसुसंपूर्णफूत्करोतिचपावके । कृष्णार्चिषिसुदुर्गधेतथालिंपतिमेदिनीम् । आहुतीर्जुहुयाधस्तुतस्यनाशोभवेद्भवम् । मदनपारिजातेकात्यायनः-जुहुयुश्चहुतेचैवपाणिशूर्पास्यदारुभिः । नकुर्यादग्निधमननकुर्या यजनादिना । व्रतहेमाद्रौ-मुखेनैवधमेदग्निमुखादेषोयजायत । नाग्निंमुखेनेतितुयल्लौकिकेयोजयंतितत् । कात्यायन:- हविष्येषुय वामुख्यास्तदनुव्रीहयःस्मृताः । अभावेव्रीहियवयोर्दनावापयसापिवा । तदभावेयवाग्वावाजुहुयादुदकेनवा । स्मृत्यर्थसारे—पयोदधियवागू श्वसर्पिरोदनतंडुलाः । सोमोमांसतैलमापोदशैतान्यग्निहोत्रके । स्यादग्निहोत्रवगृह्यसंस्कारोमंत्रवर्जितः । शालिश्यामाकनीवाराव्रीहिगोधूमया | वकाः । एतेषांतंदुलाहोम्यायावनालाःप्रियंगवः । प्रियंगवःशालयश्चगोधूमात्रीहयोयवाः । सारूप्येणापिहोम्याःस्युःस्वरूपेणैववैतिलाः । अत्रत्री हिपदंषाष्टिकपरम् । छंदोगपरिशिष्टे-माषकोद्रवगौरादि (१)सर्वालाभेपिवर्जयेत् । शौनका-दध्यादीनामपक्वानांनाधिश्रयणमुच्यते । उल्मुकेनावज्वलयेदपक्वपक्वमेवच । सायहोमेद्रव्यंचप्रातरपिग्राह्यंकमैक्यात् । यदिसायंगृहीतं द्रव्यंप्रातर्नलभ्यतेतदाप्रतिनिधिभूतंद्रव्यांतरंग्राह्यं Eeeeeeeeeeeeeeee For Private And Personal Page #102 -------------------------------------------------------------------------- ________________ Shri Martin Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsaggi fyanmandir आचाररत्नं नतुवैकल्पिकंद्रव्यांतरम् । बृहस्पतिः-प्रस्थधान्यंचतुःषष्टिराहुतिःपरिकीर्तिता । तिलानांतुतदर्धस्यात्तदर्धस्याद्भुतस्यतु । बौधायन:- औपासनं. वीहीणांवायवानांवाशतमाहुतिरिष्यते । कात्यायन:-पाण्याहुतिर्द्वादशपर्वपूरिकारसादिनाचेत्स्रुवमात्रपूरिका । देवेनतीर्थेनचहूयतेहविःस्वं ॥५२॥ गारिणिस्वचिंषितच्चपावके । द्वादशपर्वपूरिकाद्रव्यासंभवे टोडरानंदेशंखः-आर्द्रामलकमात्रावैग्राह्याइंदुव्रतेस्मृताः । तथैवाहुतयोग्नौचशौ चार्थेयाचमृत्तिका । बढचपरिशिष्टे-शतंचतुःषष्टिर्वाहुतिींहितुल्यानांतदर्धतिलानांतदर्धसर्पिस्तैलयोरिति । गोभिलसूत्रे कृतंचेत्प्रक्षा Kाल्यजुहुयादिति । चंद्रिकायांशातातपः-तीयतनसंसृष्टंप्रातरुत्तानपाणिना । ड्यंगुलंसमिधोतीत्यसर्वत्रजुहुयाद्धविः । चंद्रोदयेसंग्र हे-द्रवंसुवेणहोतव्यंपाणिनाकठिनंहविः । याज्ञवल्क्यः -हुत्वाग्नीन्सूर्यदेवत्यान्जपेन्मंत्रान्समाहितः । आपत्तौ मरीचिः-प्रवसन्न ग्निहोत्रीयस्त्रिपंचाश्वाहरादितः । दातव्योहोमएकाहेसायंप्रातःपृथक्पृथक् । तथान्यास्वपिचापत्सुपक्षहोमोविधीयते । तत्प्रकारोमैत्रायणी यपरिशिष्टे-पर्वणोंतेसायंचतुर्दशचतुर्ग्रहीतानिसकृदुन्नयनमेकासमित्सकृद्धोमः सकृत्पाणिमार्जनंसकृदुपस्थानमित्येवंप्रातरिति । स्मृत्य र्थसारे-पक्षहोमानशेषान्वाशेषहोमानथापिवा । समस्यजुहुयात्तत्रप्रयोगोयंनिरूप्यते । प्रतिपद्युन्नयेत्सायमापद्यन्यत्रवादिने । यावत्यौपव सथ्याहात्याग्दिनानिभवंतिहि । तावंतिपरिगृह्णीयाच्चतुरुन्नयनानितु । एवमेवोत्तरत्रापिप्रातोमान्समस्यतु । जुहोत्यौपवसथ्याहात्यात)माव धीन्सकृत् । एवमेकत्रपक्षेयेहोमास्तेषामशेषतः । न्यूनानांवासमासःस्यान्नपक्षांतरवर्तिनाम् । सर्वथौपवसथ्याहेसायहोमः पृथग्भवेत् । तथैवय |जनीयाहेप्रातामोभवेत्पृथक् । तत्रैव-तृतीयेऽनंतरेपक्षेसमासनसमाचरेत् । आपञ्चेदनुवर्तेतदीर्घकालंकथंचन । यावज्जीवमविच्छिन्नंपक्षहो Tem५२॥ मंसमाचरेत् । यत्तुचंद्रिकायाम् यदिपक्षहोमेनपक्षत्रयमतीयात्पुनराधेयमिति तदनापत्तिपरम् । पक्षहोमेकृतेतत्पक्षमध्येआपन्निवृत्तावाह मरीचिः-पक्षहोमानयोकृत्वागत्वाऽकस्मान्निवर्तितः । होमंपुनःप्रकुर्यात्तुनचासौदोषभाग्भवेत् । पक्षहोमानित्युपलक्षणम् । अतःशेषहोमा 000000000000000000000 For Private And Personal Page #103 -------------------------------------------------------------------------- ________________ Shri Maharlain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagen Fyanmandir IS दावप्येवम् । चंद्रिकायांवैजवापः-एकेन्युदितहोमाःस्युरन्येनुदितहोमिनः। अन्येभोजनहोमाश्चपक्षहोमास्तथापरे । शौनकः अग्ना | वनुगतेयत्रहोमकालद्वयंब्रजेत् । उभयोर्विप्रवासेवालौकिकोऽग्निर्विधीयते। स्मार्तपरमिदम् । सर्वाश्चेदनुगतानादित्योभ्युदियाद्वाभ्यस्तमियाद्वान्या |धेयंपुनराधेयवासमारूढेषुचारणीनाशेइत्याश्वलायनोक्तेः । यस्यचोभावनुगतावभिनिम्लोचेदम्युदियाद्वापुनराधेयंतस्यप्रायश्चित्तमित्याप स्तंबाच्च । कात्यायन:-विहायाग्निंसभार्यश्चेत्सीमामुलंघ्यगच्छति । होमकालात्ययेतस्यपुनराधानमिष्यते । शौनक:-अथतत्रैववसति Ke होमकालव्यतिक्रमः । लौकिकोग्निर्विधीयेतकाठकश्रुतिदर्शनात् । प्रोषितेतुयदापत्नीपत्यौग्रामांतरंव्रजेत् । होमकालेयदिप्राप्तानसादोषणयुज्यते । वा निकांडमंडन:-अग्निहोत्रेणरहितःपंथानंशतयोजनम् । आहिताग्निःप्रयायाचेदग्निहोत्रं विनश्यति । विनाग्निभिर्यदापत्नीनदीमंबुधिगामिनी म् । अतिक्रामेत्तदाग्नीनांविनाशःस्यादितिश्रुतिः । अब्दखयमजुह्वन्योहावयेदृत्विगादिना । तस्यस्यात्पुनराधानपवित्रेष्टिरथापिवा । होमातिक P मेप्रायश्चित्तमुक्तंकारिकायाम्-नित्यहोमेत्वतिक्रांतेसंस्कृत्याज्यंचपूर्ववत् । चतुःकृत्वागृहीत्वाज्यमनखत्याजुहोत्यथ । आद्वादशदिनादेवमूवं विच्छिद्यतेऽनलः । प्रायश्चित्तंतुयत्प्रोक्तममित्यागोपपातके । मनुनातत्प्रकुर्वीततत्तत्कालानुसारतः। प्रायश्चित्तंकृत्वाहोमंकुर्यात् । कालातीतेषुहो मेषुउत्तरेष्वागतेषुच । कालातीतानिहुत्वैवउत्तराणिसमाचरेत् । यस्त्वतीतान्यनुक्रम्यउत्तराणिसमारभेत् । नदैवान्नैवचमुनीन्हविस्तदुपतिष्ठत इतिस्मृतिरत्नावल्यांवचनात् । पुलस्त्यः-अकालेचेत्कृतंकर्मकालंप्राप्यपुनःक्रिया । कालातीतंतुतत्कुर्यादकृतंतद्विनिर्दिशेदिति तद्वाद शाहोत्तरंज्ञेयम् । द्वादशेतिबढ़चपरम् । आपस्तंबानांतुचतूरात्रमहूयमानोनिलौकिकइत्यापस्तंबोक्तः। औपासनविच्छेदेप्रायश्चित्त माह चंद्रोदयेभरद्वाजः-एकाग्निादशाहविच्छिन्नःपुनराधयोदीर्घकालविच्छेदेऽतिकृच्छ्रमिति । विच्छिन्नोऽहुतः । यत्तुशौनकः 00000000000000000000 १ देवपूर्वविच्छिद्यतेइतिपाठः । For Private And Personal Page #104 -------------------------------------------------------------------------- ________________ Shri Mahnin Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsaga yanmandir औपासनं. आचाररतं होमयात्ययेदर्शपूर्णमासात्ययेतथा । पुनरेवाग्निमादध्यादितिभार्गवशासनमिति तच्छौताग्निपरम् । दर्शपूर्णमाससाहचार्यात् । आपस्तंब: नासतियजमानेग्राममर्यादामनीनतिहरेयुलौकिकाःसंपधेरनिति । ग्रामसीमोक्तादेवीपुराणे-नगरायोजनंखेटःखेटाग्रामोऽर्घयोजन ॥५३॥ म् । द्विक्रोशंपरमासीमाक्षेत्रसीमाचतुर्धनुः । चंद्रिकायाम्-यावंयोग्राममर्यादानद्यश्चस्युस्ताअतिक्रामंतावन्वारभेयातामाद्यतयोयदिन लौकिकाःसंपोरन्निति । जातूकमे:-विनाग्निभिर्यदापत्नीनदीमंबुधिगामिनीम् । अतिक्रामेत्तदाग्नीनांविनाशःस्यादितिश्रुतिः। चंद्रिका यांवृद्धांगिरा:-मासत्रयषण्मासादिविच्छेदेऽर्धकृच्छ्कृच्छ्रातिकृच्छ्रप्रायश्चित्तम् । भरद्वाजगृह्येपि यावत्कालमहोमीस्यात्तावद्रव्यमशे षतः । तद्देयं चैवविप्रेभ्योयथाहोमस्तथैवतत् ॥ ॥ ब्रह्मचारिणःसंध्योत्तरंकर्मोक्तं मदनरत्नेकौम-सायंप्रातर्द्विजःसंध्यामुपासीतसमाहि तः । अग्निकार्यततःकुर्यात्संध्ययोरुभयोरपि । देवताभ्यर्चनंकुर्यात्पुष्पैःपत्रेणवांबुना । तत्रैवलौगाक्षिः-सायमेवाग्निमिधेतेत्येकइति । याज्ञवल्क्यः -भैक्षाग्निकार्येत्यक्त्वातुसप्तरात्रमनातुरः । कामावकीर्णइत्याभ्यांजुहुयादाहुतिद्वयम् । उपस्थानंततःकुर्यात्समासिंचंत्वनेनतु । कामावकीर्णोस्म्यवकीर्णोस्मिकामकामायस्वाहा । कामावपन्नोस्म्यवपन्नोस्मिकामायखाहेति । एतद्गुरुकार्यव्यग्रतयाअकरणेज्ञेयम् । अन्यथातु मनुः-अकृत्वाभैक्षचरणमसमिध्यचपावकम् । अनातुरःसप्तरात्रमवकीर्णिव्रतंचरेत् । विज्ञानेश्वरोप्येवम् । सकृलोपेतुऋग्विधानेIS मानस्तोकेजपेन्मंत्रंशतसंख्यंशिवालये । अग्निकार्यविनाभुङ्क्तेनपापंब्रह्मचारिणः ॥ ॥ अथव्रत्याहनियमाः। चंद्रिकायांपुलस्त्यः सकृत्पर्वणिसर्पिष्मद्धविष्यंलघुभोजनम् । नसायंनोपवासःस्यात्तैलामिषविवर्जनम् । आपस्तंबः-अतृप्तिश्चान्नस्ययच्चैतयोःप्रियंस्यात्तदस्मिन्न हनि जीयातामधश्वशयीयातामिति । भरद्वाजः-वर्जयेत्पर्वकालेतुस्त्रीतैलामिषवृक्षजम् । सांख्यायन:-कलहंक्रीतविक्रीतंप्रहासंबहु भाषणम् । तौर्यत्रिकंवृथाशय्यांयक्ष्यमाणोविवर्जयेत् । जाबालि: कोविदारान्कुलित्थांश्चवर्जयेत्कोद्रवांस्तथा । दंतशौचंचपूर्वेधुर्यागस्यैता For Private And Personal Page #105 -------------------------------------------------------------------------- ________________ Shri M a in Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir निवर्जयेत् । मसूरालँवणाक्षारांश्चणकान्कोरदूषकान् । माषान्मधुपरान्नंचवर्जयेत्पर्वणिद्विजः । गृह्यपरिशिष्टे-शाकमांसंमसूरांश्चअणवः कोरदूषकाः । वाइतिशेषः । आपस्तंबसूत्रे आधानप्रकरणे ऋबीसमन्ननाश्नीयादिति । ऋबीसमन्तरुष्म । बौधायन:-सर्वमेवैतद हाकोशामुद्गमाषादिधान्यवर्जयेदन्यत्रतिलेभ्यइति । स्मृत्यर्थसारेदिवोदासीये-लवणंमधुमांसंचक्षारानश्नन्नहूयते (१)। उपवासेन जी तउरुरात्रौचकिंचन । मिताक्षरायां स्मृत्यर्थसारेच-यआहिताग्नेर्धर्मःस्यात्स्मातौंपासनिकस्यच । इतिश्रीमद्रामेश्वरभट्टसूनुश्रीमन्नराय णलक्ष्मणभट्टकृतावाचाररत्नेहोमप्रकरणम् ॥ | अथहोमोत्तरंकर्म । मदनरत्नेमरीचिः-विधायदेवतापूजांप्रातोमादनंतरम् । शौनक:-प्रातमध्यंदिनेसायंविष्णुपूजांसमा चरेत् । अशक्तौविस्तरेणैवप्रातःसंपूज्यकेशवम् । मध्याह्नेचैवसायंचपुष्पांजलिमपिक्षिपेत् । हलायुधः-प्रातःकालेसदाकुर्यान्निर्माल्योद्वास नबुधः । प्रयोगपारिजातक्रियासारे-मध्यमानामिकामध्येपुष्पंसंगृह्यपूजकः । अंगुष्ठतर्जन्यग्राभ्यांनिर्माल्यमपनोदयेत् । अपनीतंच II निर्माल्यंचंडेशायनिवेदयेत् । मध्यमानामिकाभ्यांदेवोपरिपुष्पंधृत्वानिर्माल्यमपनोदयेदित्यर्थः । वाराहे-निर्माल्यंशिरसोत्तार्यधार्यशिरसिचा त्मनः । लिंगेविशेषस्तत्रैव-अशून्यंमस्तकंलिंगेसदाकुर्वीतपूजकः । विष्णुधर्मोत्तरे-उशीरकूर्चकंदत्वासर्वपापैःप्रमुच्यते । दत्वा गोवालजंकूर्चसर्वपापंव्यपोहति ॥ ॥ अथनित्यदानम् । भारते-एकेनांशेनधर्मस्तुकर्तव्योभूतिमिच्छता । एकेनांशेनकामस्तुएकमंशं ISI विवर्धयेत् । स्मृतिरत्नावल्यां याज्ञवल्क्यः दातव्यंप्रत्यहंपात्रेनिमित्तेषुविशेषतः । निमित्तंग्रहणादि । अत्रकेचित्प्रत्यहश्रवणादहनि यदाकदाचिन्नित्यदानमाहुः । भट्टदिनकरस्तु-उषोयेतेप्रयामेषुयुंजतेमनोदानायसूरयइतिमंत्रलिंगाद्धोमात्पूर्वनित्यदानमाह । चंद्रोदये वामनपुराणे-होमंचकृत्वालभनंशुमानांततोगृहान्निर्गमनंप्रशस्तम् । दूर्वांचसर्पिर्दधिचोदकुंभंधेनुंसवत्सामृषभंसुवर्णम् । मृद्गोमयंस्वस्ति For Private And Personal Page #106 -------------------------------------------------------------------------- ________________ Shri Mabave in Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagar Gyanmandir आचाररत्न कमक्षताश्चतैलंमधुब्राह्मणकन्यकाश्च । श्वेतानिपुष्पाणितथाशमींचहुताशनंचंदनमर्कबिंवम् । अश्वत्थवृक्षचसमालभेतततश्चकुर्यान्निजजातिधर्मान् । चतु. कृ. नित्यदानांतकर्माष्टधाविभक्तदिनाद्यभागेकार्यम् । तदुक्तंनारसिंहे-दिवसस्याद्यभागेतुसर्वमेतत्समाचरेत् ॥ ॥ दिनद्वितीयभागकृत्यं ॥५४॥ दक्षः-द्वितीयेचतथाभागेवेदाभ्यासोविधीयते । चतुर्धाभक्ताहद्धितीयइतिस्मृतिरत्नावल्यां । कौम-जपेदध्यापयेच्छिष्यान्धारयेद्वैविचार येत् । समित्पुष्पकुशादीनांसकालःसमुदाहृतः॥ ॥ दिनतृतीयभागकृत्यं दक्षः-तृतीयेचतथाभागेकुर्यादर्थस्यसंग्रहम् । याज्ञव ल्क्या -उपेयादीश्वरंचैवयोगक्षेमार्थसिद्धये । इदंचशक्तस्सनियंदृष्टार्थत्वात् । मनु:-देवतान्यधिगच्छेत्तुधार्मिकांश्चद्विजोत्तमान् । ईश्वरं चैवरक्षार्थगुरूनेवचपर्वसु । छागलेयः यतीनांदर्शनंचैवस्पर्शनंभाषणंतथा । कुर्वाणःपूयतेनित्यंतस्मात्पश्येत्तुनित्यशः । अग्निचित्कपिलास जीराजाभिक्षुर्महोदधिः । दृष्टमात्राःपुनंत्येतेतस्मात्पश्येत्तुनित्यशः । विष्णुपुराणे-ततःववर्णधर्मेणवृत्त्यर्थंचधनार्जनम् । धनार्जनेप्रवासका लनियममाह चंद्रिकायांपैठीनसिः-मासद्वयंप्रवासोस्तिपरतोनाहिताग्निवत् । आहिताग्निवदनाहिताग्नेरपिमासद्वयमेवप्रवासः । I&II अथदिनचतुर्थभागेमध्याह्नलानम् । तच्चदिवसचतुर्भागे । तथाचदक्षः-चतुर्थेतुतथाभागेनानार्थमृदमाहरेत् । अरुकदिवाच रेत्स्वानंमध्याह्नात्वाग्विशेषतः । यत्तुस्मृतिरत्नावल्याम्-दिनतृतीयेभागेमध्याह्नस्तानमुक्तंतत्पंचधाभागपरम् । दक्षः-प्रयतोमृदमादा यदूर्वामाईचगोमयम् । भविष्य-नात्यर्थदेहजीर्णायावंध्यायाश्चविशेषतः । रोगार्तनवसूतायानगोगोमयमाहरेत् । गृहीत्वागोमयंख च्छंस्थानेचपतितंशुभे । उपर्यधश्चसंत्यज्यप्रत्यग्रंजंतुवर्जितम् । चंद्रिकायाम्-मृत्तिकातुसमुद्दिष्टाआर्द्रामलकमात्रिका । गोमयस्यप्रमाणंतत्रे len५४॥ धांगलेपयेत्ततः । त्रेधात्रिवारम् । प्रयोगपारिजातेदेवजानीयेच नंदायांभार्गवदिनेकृत्तिकासुमघासुच । भरण्यांभानुवारेचगजच्छा याद्वयेतथा । अयनद्वितयेचैवमन्वादिषुयुगादिषु । मृदाखानपिंडदानंनकुर्यात्तिलतर्पणम् । विवाहबतचूडासुवर्षमधूतदर्धकम् । मृदास्त्रानन SCOCKe For Private And Personal Page #107 -------------------------------------------------------------------------- ________________ Shri Mahay Jain Aradhana Kendra आ०२०१० www.kobatirth.org Acharya Shri KailashsagarGyanmandir कुर्वीत निशिसंध्यागृहेषुच । नैमित्तिकेपिचस्त्रानेतथाभौमार्कवारयोः । त्रयोदश्यांचसप्तम्यां भरण्यांकृत्तिकासुच । वसिष्ठेनमृत्तिकानाने | प्रकारांतरमुक्तम् — मृदै कयाशिरः क्षाल्यंद्वाभ्यांनाभेस्तथोपरि । पुनश्चतिसृभिः कार्यषद्भिः पादौतथैवच । स्मृतिप्रदीपिकायाम् - कटिसक्थी ऊरुजंधेचरणौचत्रिभिस्त्रिभिः । तथैवहस्तावाचम्यनमस्कुर्याज्जलंतुतत् । ततो गोमयस्नानमाह यमः - आचम्यगोमयेनापिमा नस्तोक्या समालभेत् । अग्रमग्रमितिस्मृत्वामानस्तोकेनवापुनः । मार्जयेद्गोमयं प्राज्ञः सोदकंभानुदर्शितम् । मार्जयेलेपयेत् । अथबौधायनोक्तः स्नानविधिः - अथहस्तौप्रक्षाल्यकमंडलुंमृत्पिंडंच परिगृह्यतीर्थंगत्वात्रिः पादौक्षालयेत्रिरात्मानमथापोभिप्रपद्यते हिर ण्यशृंगंव रुणमित्यथांजलिनाउपहंतिसुमित्रियान आपओषधयः संत्वितितांदिशं निरीक्षतियस्यामस्यद्वेष्योभवति दुर्मित्रियास्तस्मैस्युरित्यपउपस्पृश्य त्रिः प्रदक्षिणमुदकमावर्तयतियदपां क्रूरंयद मेध्यंयदशांतंतदपगच्छतादित्यप्सुनिमज्योन्मज्य चांतःपुनराचामेत् आपोवाइदः सर्वविश्वाभूतान्यापः प्राणावाआपःपुनंतुपृथिवीमितिपवित्रेकृत्वाद्विर्मार्जयत्यापोहिष्ठेतितिसृभिर्हिरण्यवर्णाइतिचतसृभिः पवमानः सुवर्जनइत्यनुवाकेन चांतर्जलगतोघमर्ष नत्रीन्प्राणायामान्कृत्वोत्तीर्यवासोनिष्पीड्यक्षालितो रुरहतानिवासांसि परिधायेति । उपहंति गृह्णंति ॥ अथकात्यायनोक्तः —– अथातोनित्यस्नानंनद्यादौमृद्गोमयकुशतिलसुमनस आहृत्योदकांतंगत्वाशुचौ देशेस्थाप्यप्रक्षाल्यपाणिपादौ कुशोपग्र होबद्धशिखोयज्ञोपवीत्या च म्योरुंहीतितोयमामंत्र्यावर्तयेद्येतेशत मिति सुमित्रियानइत्यपोंज लिनादायदुर्मित्रियाइतिद्वेष्यंप्रतिनिषिंचेत्कटिबस्त्यूरुजं घेचरणौकरौमृदात्रिस्त्रिःप्रक्षाल्याचम्यनमस्योदकमाल विष्णुरितिसूर्याभिमुखोनिमजेदापोअस्मानितिस्नात्वोदिदाभ्यइत्युन्मजयनिम ज्योन्मयाचम्यगोमयेन विलिंपेन्मानस्तोकइतिततोभिषिंचे तिचतसृभिरिदमापउदुत्तममुं चंत्ववभृथेत्यंतेचैतन्निमज्योन्मज्याचम्यदमैंः पावयेदापोहिष्ठेतितिसृभिरिदमापोहविष्मतीदेंवीरापइतिद्वाभ्यामापोदेवीद्रुपदादिवरांनोदेवीरपांरसमपोदेवीः पुनंतुमेतिनवभिः चित्पतिर्मेत्योंका For Private And Personal Page #108 -------------------------------------------------------------------------- ________________ Shri Mabinin Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsvri Gyanmandir आचाररत्न म. स्वानं. रेणव्याहृतिमिर्गायत्र्यावादावतेचांतर्जलेघमर्षणंत्रिरावर्तयेत् द्रुपदांवायंगौरितिवातृचंप्राणायामवासशिरसमोमितिविष्णोस्मिरणमिति । सुम नसामभावेतुलस्यादि । अभ्यर्हितत्वात्पाणिशब्दस्यपूर्वनिपातः । तेनपूर्वदक्षिणोपक्रमंचरणौप्रक्षाल्यपाणीक्षालयेदित्यर्थः । कुशानामुपग्रहोधार यस्येतिधृतकशइत्यर्थः। अंतेचैतदिति इसमेवरुणइत्याद्यष्टमिर्मत्रैरभिषेकोवक्ष्यमाणमंत्राभिषकोत्तरमपिकार्यइत्यर्थः । आदावतेचेति आपोहि ठेत्यादौचित्पतिर्मापुनात्वित्यस्यांतेच प्रणवव्याहृतिगायत्रीभिरभिषिचेदित्यर्थः । नित्यंमध्याह्नस्नानंतेनास्यविधेर्नैमित्तिकखानादावप्राप्तिः प्रकृति विकृतिभावस्थचनित्यपदेननिरासात् । अन्यथाप्रातःस्नानमित्येवावक्ष्यत् । प्रातःखानेतुयथाहनीत्यतिदेशाद्दक्षेणनित्यत्वोक्तेश्चतत्प्राप्तिरितिनि र्णयचिंतामणिः । तन्न । ग्रहणा दिनानेधर्माभावप्रसक्तेश्च । एपखानविधिरित्यस्यातिदेशार्थत्वाच ॥ अथाश्वलायनपरिशिष्टोक्तम्-मध्यंदिनेतीर्थमेत्यधौतपादपाणिमुखोद्विराचम्यायतप्राणःस्नानसंकल्प्यसदर्भपाणिः शुचौदेशेखनित्रेण भुवंगायच्याखात्वोपरिमृदंचतुरंगुलमुद्वास्याधस्तान्मृदंतथाखात्वागायच्यादायगर्भमुद्वासितयाप्रतिपूर्यमृदमुपात्तांशुचौतीरेनिधायगायच्याप्रोक्ष्यत |च्छिरसात्रेधाविभज्यदक्षिणंभागमस्त्रेणदिक्षुदशसुविक्षिप्योत्तरंतीर्थेक्षिप्त्वातृतीयंगायत्र्यभिमंत्रितमादित्यायदर्शयित्वातेनमू+आपादात् गायच्या प्रणवेनवासवांगमनुलिप्य सुमित्र्यानआपओषधयःसंत्वितिसकृदद्भिरात्मानमभिषिच्यदुर्मित्रियास्तस्मैभूयासुर्योस्मान्द्वेष्टियंचवयंद्विष्मइतिमृदम द्भिःप्रक्षालयेदथवरुणप्रार्थनादिनातर्पणांतोक्तेनविधिनास्त्रायान्नास्मिन्प्रारब्रह्मयज्ञांगतर्पणास्त्रंनिष्पीडयेदपुत्रादयोह्यतेताभौमादिषुगृहेचनम् दास्त्रायादिति । वरुणप्रार्थनादिप्रातःस्नानउक्तम् ॥ अथपाद्मभविष्योत्तरोक्तः-अनुद्धृतैरुद्धृतैर्वाजलैःस्वानसमाचरेत् । तीर्थप्रकल्पयेद्विद्वान्मूलमंत्रेणमंत्रवित् । नमोनारायणायेतिमूल मंत्रउदाहृतः । दर्भपाणिस्तुविधिनाखाचांतःप्रयतःसुधीः । चतुर्हस्तसमायुक्तंचतुरस्रंसमंततः । प्रकल्प्यावाहयेद्नंगामेभिर्मत्रैर्विचक्षणः । For Private And Personal Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavit Hain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarri Gyanmandir IS विष्णुपादप्रसूतासिवैष्णवीविष्णुदेवता । त्राहिनस्त्वेनसस्तस्मादाजन्ममरणांतिकात् । तिस्रःकोट्योधकोटीचतीर्थानांवायुरब्रवीत् । दिविभुव्यंत रिक्षेचतानितेसंतिजाह्रवि । नंदिनीत्येवतेनामदेवेषुनलिनीतिच । क्षमापृथ्वीचविहगाविश्वकायाशिवासिता । विभावरीसुप्रसन्नातथालोक प्रसादिनी । एतानिपुण्यनामानिस्तानकालेप्रकीर्तयेत् । भवेत्संनिहितातत्रगंगात्रिपथगामिनी । सप्तवाराभिजप्तेनकरसंपुटयोजितम् । मूर्ध्नि | क्षिप्वाजलंभूयस्त्रिचतुःपंचसप्तवा । नानकुर्यान्मृदातद्वदामंत्र्यचविधानतः । अश्वक्रांतेरथक्रांतेविष्णुक्रांतेवसुंधरे । मृत्तिकेहरतत्सर्वंयन्मया दुष्कृतंकृतम् । उद्धृतासिवराहेणकृष्णेनशतबाहुना । नमस्तेसर्वभूतानांप्रभवारणिसुव्रते । एवंस्नात्वाततःपश्चादाचम्यचविधानतः । उत्था यवाससीधौतेअक्लिन्नेपरिधायच । अयंविधिःस्त्रीशूद्रादेरपीत्याचारादर्शः॥ | अथलानभेदाः । शंखः-स्नानंतुद्विविधप्रोक्तंगौणमुख्यप्रभेदतः । तयोस्तुवारुणंमुख्यतत्पुनःषड्डिधंभवेत् । नित्यनैमित्तिकंकाम्यं । कियांगमलकर्षणम् । क्रियास्तानंततःषष्ठस्नानंतत्रमताक्रिया । तल्लक्षणानिसएवाह-अस्त्रातस्तुपुमान्ना)नित्यानिहवनादिषु । प्रातःस्त्रानं तदर्थंतुनित्यंत्रानंप्रकीर्तितम् । चंडालशवयूपादिस्पृष्ट्वास्नातोरजस्खलाम् । स्नानार्हस्तुयदानातिनाननैमित्तिकंतुतत् । पुष्यस्नानादिकंयत्तुदैवज्ञ | विधिचोदितम् । तद्धिकाम्यंसमुद्दिष्टनाकामस्तत्करोतिवै । जप्तुकामःपवित्राणिअर्चिष्यन्देवताःपितॄन् । स्नानसमाचरेद्यस्तुक्रियांगतत्प्रकीति ।। ISतम् । मलापकर्षणनामस्नानमभ्यंगपूर्वकम् । सरःसुदेवखातेषुतीर्थेषुचनदीषुच । क्रियास्त्रानंसमुद्दिष्टनानंतत्रमताक्रिया । मध्यंदिनीयमपि नित्यमुक्तं माधवीयेविष्णुः-स्त्राना)योनिमित्तेनकृत्वातोयावगाहनम् । आचम्यप्रयतःपश्चात्नानंविधिवदाचरेत् । योगयाज्ञव ल्क्यः -तूष्णीमेवावगाहेतयदास्यादशुचिःपुमान् । विधिवदितिनित्यस्नानधर्मातिदेशः । अतएवदैवपित्र्यविवर्जितमित्युक्तम् । क्रियांगे For Private And Personal Page #110 -------------------------------------------------------------------------- ________________ Shri Mabes Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarri Gyanmandir म. सानं. आचाररत्नं पिनित्यधर्माइतिमाधवीये । ग्रहणनिमित्तस्त्रानेपि-गंगास्त्रानंप्रकुर्वीतग्रहणेचंद्रसूर्ययोः । महानदीषुचान्यासुस्वानंकुर्याद्यथाविधीतिभार ॥५६॥ तात् धर्मप्राप्तिः । अनेकेषांस्वानानामेककालपातेनित्यनैमित्तिककाम्यानामुत्तरोत्तरेणपूर्वपूर्वस्यप्रसंगसिद्धिरन्येषांतंत्रता ॥ II अथरलाननिमित्तानि ॥ मदीयाःश्लोकाः-शैवान्पाशुपतास्तथाचितिखरांश्चारलोकयतान्कैवर्ताजरकानटोष्ट्रबुरुडान्भिल्लानुदक्याशु नः । यूपंधीवरसूतिगृध्रपतितान्शूद्रान्वृकान्नास्तिकानस्थ्यादैशवकाकसूकरशिवागोमायुमबैडकान् । व्यंगवानरविडालदीपिकादीपतैलचितिधूम नीलिकाः । अश्वकुक्कुरवराहदेवलान्साविकाशुचिमदिष्णुदाहकान् । स्पृष्ट्वादुःस्वप्नवांतेषुविरक्तक्षुरमैथुने । श्मशानाक्रांत्यजीर्णेषुनायादभ्युदया |स्तगे । शैवपाशुपतयोरनधिकारिणोःस्नानमितिमदनपारिजातः । श्रोत्रियादीनांसाक्षिनिषेधवद्दोषाभावेपिवाचनिकंस्नानमित्यपि सएव । लोकायतो बौद्धः । उदक्या रजस्वला । विकर्मस्थशूद्रस्पर्शस्नाननशूद्रमात्रस्य । विकर्मस्थान्द्विजान्शूद्रान्सवासाजलमाविशेदिति हारीतोक्ने श्च । शूद्रोच्छिष्टंद्विजःस्पृष्ट्वाउच्छिष्टंशूद्रमेववा । शुचिमप्यवगुदैनंसवासाजलमाविशेदितिचंद्रिकायांव्यासोक्तेश्च । एतच्चकर्मकाले। अखाद्याहुतिःसास्याच्द्रसंस्पर्शदूषितेतिवचनात्-द्वावप्यंत्यांत्यजौस्पृष्ठासवासाजलमाविशेत् । अन्येष्वाचमनंप्रोक्तंक्रियायांखानमाचरे दिति पराशरोक्तेश्च । मदनपारिजाते-अंसजाम्लेच्छशबरादयइतिकुलकभः । अंत्यजांचाहविज्ञानेश्वरीयें गिरा:-चंडा लश्वपचक्षत्तासूतोवैदेहकस्तथा । मागधायोगवौचैवसप्तैतेंत्यावसायिनः । पराशरस्त्वन्यानाह-रजकश्चर्मकारश्चनटोबुरुडएवच । कैवर्तमे दभिल्लाश्चसप्तैतेत्वंत्यजाःस्मृताः । यत्तु रजकादिस्पर्शआचमनमुक्तंतच्छिरोभिन्नांगस्पर्शे । शिरःस्पर्शस्त्रानमिति प्रायश्चित्तशूलपाणिः । |शिरःपदंनाभेरू गोपलक्षणमिति चंद्रिका । अस्थिनरस्यैव । नारस्पृष्ट्वास्थिसस्नेहमितिमनूक्तेः । इदंद्विजास्थिविषयम् । अन्यस्मिंस्तु | स्निग्धेत्रिरात्रमस्निग्धेत्वहोरात्रमितिविज्ञानेश्वरादयः । अमानुषेत्वस्थनि विष्णुः-भक्ष्यवयंपंचनखंशवंतदस्थिचस्पृष्ट्वापूर्ववद्वस्त्रंखयं सरceecreEEeee For Private And Personal Page #111 -------------------------------------------------------------------------- ________________ Shri Mahalin Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsa y anmandir Sक्षालितंबिभृयादितिचंद्रिकायामंगिराः । साध्वाचारानतावत्स्यात्मातापिस्वीरजस्खला । यावत्वर्तमानंचरजोनविनिवर्तते । स्नायाद्रजसि निर्वृत्तेशौचाथैतुततःपुनः । रोगेणरजःप्रवृत्तौनाशुचित्वमित्युक्तं चंद्रिकायांयाज्ञवल्क्यः -उदक्याशुचिभिःलायात्संस्पृष्टस्तैरुपस्पृशेत् । तैःस्पृष्टैः । इदंचाचेतनस्पृष्टस्पर्शे । चेतनस्पर्शेतुस्नानम् । दिवाकीर्तिमुदक्यांचपतितंसूतिकांतथा । शवंतत्स्पृष्टिनंचैवस्पृष्ट्वास्त्रानेनशुद्ध्यतीति मनूक्तेः। तृतीयस्यत्वाचमनम् । तत्स्पृष्टिनस्पृशेद्यस्तुस्नानंतस्यविधीयते । ऊर्ध्वमाचमनप्रोक्तंद्रव्याणांप्रोक्षणंतथेतिसंवतॊक्तेः । इदंचाका मविषयम् । कामतस्तृतीयस्यापिस्नानम् । पतितचंडालसूतिकोदक्याशवस्पृष्टितत्स्पृष्ट्युपस्पर्शसचैलम् । उदकोपस्पर्शनाच्छुद्ध्येदितिगौतमो क्तेः । तत्स्पृष्टिपदेनपतितस्पृष्टिग्रहणमित्याचारादर्शः । यत्तुकौर्म-तत्स्पृष्टस्पृष्टिनस्पृष्ट्वाबुद्धिपूर्वद्विजोत्तमः । आचामेत्तस्यशुद्ध्यर्थप्राहदे वःपितामहइति तदशक्तविषयम् । चतुर्थस्यत्वाचमनम् । संग्रहे-अबुद्धिपूर्वसंस्पर्शद्वयोःस्नानविधीयते । त्रयाणांबुद्धिपूर्वेत्तत्स्पृष्टिन्याय कल्पनेतिमाधवीयेसंग्रहोक्तेः । उपस्पृशेचतुर्थस्तुतदूर्ध्वप्रोक्षणस्मृतमितितत्रैवस्मृतेश्च । विज्ञानेश्वरीयेप्येवं । चंद्रोदये-कटधूम |स्पृशवांतंविरक्तंचरकर्मिणम् । मैथुनाचरितारंचस्पृष्ट्वास्नाननविद्यते । भोजनोर्ध्वमुहूर्तोलवांतेस्नानमिति स्मृत्यर्थसारेकृष्णभट्टीयेच । प्रायश्चित्तशूलपाणिस्तु स्नानमाषमसूराद्यन्नपरम् । मसूरमाषमांसानिमुक्त्वायोवमतिद्विजः । त्रिरात्रमुपवासोस्यप्रायश्चित्तंविधीयते । । प्राणायामैत्रिभिःखात्वाघृतंप्राश्यविशुद्ध्यतीतियमोक्तेः। पर्युषितवांतेस्नानम् । भोजनदिनेत्वाचमनमिति श्राद्धहेमाद्रौचंद्रिकायामा चारादर्शच । मिताक्षरायांतु-अश्नन्मुक्त्वार्द्रपाणिर्वाचांतोनस्वानमाचरेत् । अन्यदावमनेस्नायात्तथाशोकाश्रुपातनइतियोगयाज्ञव ल्क्योक्तेर्वमनेपिस्नानमुक्तम् । वस्त्रान्तरितस्पर्शप्रचेताः-वस्त्रान्तरितसंस्पर्शःसाक्षात्स्पर्टीभिधीयते । साक्षात्स्पर्शतुयत्रोक्तंतद्व सांतरितेपिच । शूलपाणावापस्तंब:-एकशाखांसमारूढश्चांडालादिर्यदाभवेत् । ब्राह्मणस्तत्रनिवसन्स्लानेनशुचितामियात् । आदिशब्दा For Private And Personal Page #112 -------------------------------------------------------------------------- ________________ Shri M a in Aradhana Kendra www.kobatirth.org Acharya Shri Kailashseau Fyanmandir आचाररत्नं मखानं. ॥५७॥ दुदक्यादीनि । शाखाग्रहणमेकावयव्युपलक्षणम् । तेनैकपाषाणादेरपिग्रहणमितिशूलपाणिः । शाखाखपिकाष्ठादिषुचंडालेनसहावस्थितः सायान्नसचैलमितिसएव । एतदपवादमाहशूलपाणीपराशरः- रथ्याकर्दमतोयानिनावःपंथास्तुणानिच । स्पर्शनानप्रदुष्यंतिपक्केष्टकचि तानिच । तृणानीतिबहुवचनादेकतृणस्पर्शेवानमितिशूलपाणिः । माधवीयेशातातपः-येनकेनचिदभ्यक्तश्चंडालंसंस्पृशेयदि । अहोरात्रोषितःस्नात्वापंचगव्येनशुद्ध्यति । उच्छिष्टःसंस्पृशेविप्रोमद्यशूद्रशुनोऽशुचीन् । अहोरात्रोषितःस्नात्वापंचगव्येनशुद्ध्यति । हेमाद्रौ कौर्मे-उच्छिष्टोऽद्भिरनाचांतश्चंडालान्स्पृशतिद्विजः । प्रमादाद्वैजपेत्स्नात्वागायत्र्यष्टसहस्रकम् । मनुः यस्तुच्छायांश्वपाकस्यब्राह्मणोवा |धिगच्छति । तत्रस्नानंतुतस्यैवघृतंप्राश्यविशुध्यति । शूलपाणौवृद्धशातातपः-अशुचिंसंस्पृशेद्यस्तुएकएवसदुष्यति । संस्पृष्ट्वान्योनदुष्ये तसर्वद्रव्येष्वयंविधिः । चंद्रिकायां श्मश्रुकर्मण्यपिस्नानमुक्तम् ॥ ॥ स्पृष्टास्पृष्टौहेमाद्रौशातातपः-ग्रामेतुयत्रसंस्पृष्टिर्यात्रायांकल हेषुच । ग्रामसंदूषणेचैवस्पृष्टिदोषोनविद्यते । संग्रामेराजमार्गादौयज्ञेषुप्रकृतेषुच । उत्सवेषुचसर्वेषुस्पृष्टास्पृष्टिर्नदुष्यति । बृहस्पतिः-तीर्थे विवाहेयात्रायांसंग्रामेदेशविप्लवे । नगरपामदाहेचस्पृष्टास्पृष्टिर्नदुष्यति । दानेविवाहेयज्ञेचमहोत्पातेरुजागमे । आपद्यपिचकष्टायांसद्यःशौच विधीयते इतियाज्ञवल्क्योक्तेः । एतद्यत्राहमनेनस्पृष्टइतिनज्ञातंतद्विषयमितिहेमाद्रिः । मदनपारिजातेप्येवम् । उच्छिष्टाशु चिस्पर्शपरमितिचंद्रिकायां । शातातपा-काकविष्ठोपघातेसचैलंत्रानंव्याहृतिहोमंचकुर्यादिति । बालस्यास्पृश्यस्पर्श आपस्तंबःअन्नप्राशनात्प्रयताभवत्यासंवत्सरादित्येकेयावतावादिशोनप्रज्ञायंतइति । स्मृतिप्रदीपिकायाम्-शिशोरभ्युक्षणंप्रोक्तंबालस्याचमनंस्मृ तम् । रजस्खलादिसंस्पर्शस्त्रानमेवकुमारके । तल्लक्षणंतु-प्राकूचूडाकरणाद्वाल यागन्नप्राशनाच्छिशुः । कुमारकस्तुविज्ञेयोयावन्मौजीनि बंधनम् । आशार्के-सर्वत्रास्पृश्यसंस्पर्शवारुणंस्नानमुच्यते ॥ ॥ रात्रिलानेविशेषमाह चंद्रिकायांयमः-विप्रःस्पृष्टो ReeeeeeeeEEEEERelaeeeeeeeee ॥५७॥ For Private And Personal Page #113 -------------------------------------------------------------------------- ________________ Shri Mahawein Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir | निशायांतुउदक्यापतितादिना । दिवानीतेनतोयेनसनायादग्निसंनिधौ । माधवीयेमरीचिः-दिवाहृतंतुयत्तोयंगृहयेदिन विद्यते । प्रज्वा ल्याग्निंततःस्त्रायान्नदीपुष्करिणीषुच । पराशरः-यदिगेहेनतोयंस्यात्तदाशुद्धिःकथंभवेत् । धानोधाम्नेतिमंत्रेणगृहीयादग्निसंनिधौ । आ तुरादिविषये सएव-आतुरेखानउत्पन्नदशकृत्वोधनातुरः । स्नात्वानात्वास्पृशेदेमंततःशुद्ध्येत्सआतुरः । लानेनैमित्तिकेप्राप्तेनारीयदि | रजस्खला । पात्रांतरिततोयेनस्वानंकृत्वाव्रतंचरेत् । सिक्तगात्राभवेदद्भिःसांगोपांगाकथंचन । नवस्त्रपीडनकुर्यान्नान्यद्वासश्चधारयेत् । चंद्रि कायामुशना:-ज्वराभिभूतायानारीजरसाचपरिप्लुता । कथंतस्साभवेच्छौचंशुद्धिःस्याकेनकर्मणा । चतुर्थेहनिसंप्राप्तेस्पृशेदन्यातुतांत्रि यम् । सासचैलावगाडापःस्नात्वास्त्रात्वापुनःस्पृशेत् । दशद्वादशकृत्वोवाआचमेच्चपुनःपुनः । अंतेचवाससांत्यागस्ततःशुद्धाभवेत्तुसा । दद्याच्छक्त्याततोदानपुण्याहेनविशुध्यति । शंख:-रथ्याकर्दमतोयेनष्ठीवनाद्येनवापुनः । नाभेरूनरःस्पृष्टःसद्यःस्त्रानेनशुद्ध्यति । स्मृ त्यर्थसारे-यत्रपुंसःसचैलस्यात्नानंतत्रसुवासिनी । कुर्वीतैवाशिरःस्नानंशिरोरोगीजटीतथा । अथामलकलानम् । चंद्रिकायांक्रतुः-षष्ठींचसप्तमींचैवनवमींचत्रयोदशीम् । संक्रांतौरविवारेचस्नानमामलकैस्त्यजेत् । योग याज्ञवल्क्यः -धात्रीफलैरमावास्यासप्तमीनवमीषुच । यःस्खायात्तस्यहीयंतेतेजआयुर्धनंसुताः । व्यास:-श्रीकामःसर्वदास्तानंकुर्वीताम लकैर्नरः । सायणीयेबृहस्पतिः-सर्वकालंतिलखानपुण्यंच्यासोब्रवीन्मुनिः । षट्त्रिंशन्मते-तथासप्तम्यमावास्यासंक्रांतिग्रहसूतिषु ।। धनपुत्रकलत्रार्थीतिलपिष्टनसंस्पृशेत् । प्रयोगपारिजातेबृहदसिष्ठः-आसीनःप्रामुखोभूत्वातैलाभ्यंगसमाचरेत् । व्रतहेमाद्रौमा त्स्ये-तस्मात्कृतोपवासेनखानमभ्यंगपूर्वकम् । वर्जनीयंप्रयत्नेनरूपन्नतत्परंनृप । पानेमाघमाहात्म्ये-उपोष्यैकादशींशुक्लांतैलाभ्यंगः कृतस्तथा । द्वादश्यांप्राग्भवेदेहेतेनव्याघ्रमुखोऽभवत् । अत्र मदीयाश्लोकः-दिग्विष्टिव्यतिपातवैधृतियुगादिष्ववमन्वादिषुश्राद्धजन्मदिने For Private And Personal Page #114 -------------------------------------------------------------------------- ________________ Shri Mabes Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir आचाररत्नं ॥५८॥ SSSSSS व्रतेवमदिनेनंदासुरिक्तासुच । ऋष्यग्न्यतिथौवसावहिदिनेकामोत्तराफल्गुनीज्येष्ठााहरिभेषुशुक्रगुरुभौमार्केषुजन्मत्रये । तैलाभ्यंगनकुर्वीतम म. स्नानं. तिमानेषुसर्वदा । दिग्दशमी । अमवदिनंदिनक्षयः । नंदाः प्रतिपत्षष्ठयेकादश्यः । रिक्ताश्चतुर्थीनवमीचतुर्दश्यः । ऋषिःसप्तमी । अग्नि || स्तृतीया । अर्कद्वादशी । तिथिःपूर्णिमामावास्ये । वसुरष्टमी । अहिःपंचमी । कामस्त्रयोदशी । हरिभंश्रवणः । अत्रमूलंचंद्रोदयादिषु स्पष्टम् । आयुर्वेदसंहितायाम्-नाभ्यंगस्तत्रबालानांवृद्धानांतुनदोषदः । तत्रपूर्वोक्तेषु । चंद्रिकायांसंग्रह-स्त्रीणांतुबुधवारेणतैला भ्यंगविवर्जयेत् । कृष्णभट्टीये-सोमवारेतथाभ्यंगंपुत्रवान्वर्जयेत्सदा । मार्कडेयः-अपुष्टिःकांतिरल्पायुर्धनंनिर्धनतांतथा । अनारो ग्यंसर्वकाममभ्यंगाद्भास्करादिषु । अन्यद्रव्ययुतंतैलंनदुष्यतिकदाचन । चंद्रिकायांयमः-घृतंचसार्षपंतैलंयत्तैलंपुष्पवासितम् । नदोषः पक्वतैलेषुस्नानाभ्यंगेषुनित्यशः । आयुर्वेदसंहितायाम्-निषिद्धतिथिवारक्षग्रहणेष्वपिरात्रिषु । किंचिगोघृतसंयुक्तंविप्रपादरजोन्वितम् । तिथ्यालोकेरवौपुष्पंगुरौदूभूमिभूमिजवासरे। भार्गवेगोमयंदद्यात्तैलदोषोपशांतये । षट्त्रिंशन्मते-सूर्यशुक्रादिवारेषुनिषिद्धा सुतिथिष्वपि । स्नानेवायदिवानानेपक्कतैलंनदुष्यति । अत्रतिलतैलमेवनिषिद्धं । तिलानामिदंतैलमितिविकारतद्धितात् । सार्षपादौतुतैलशब्दो| गौणः । अयंचतिथिनिषेधोभ्यंगएवननित्यवानादौ ।-पुत्रजन्मनिसंक्रांतोश्राद्धेजन्मदिनेतथा । नित्यनानेचकर्तव्येतिथिदोषोनविद्यतइतिगा र्योक्तेः । यादृच्छिकंतुयत्नानंभोगार्थक्रियतेद्विजैः । तन्निषिद्धंदशम्यादौनित्यनैमित्तिकेविनेतिचंद्रिकोक्तेः । मनुः-शिरःस्नातस्तुतैले | ननांगकिंचिदुपस्पृशेत् । तैलेनशिरसोभ्यंगोत्तरमन्येनापितैलेननांगाभ्यंगः । सार्षपादिनातुतदभ्यंगेउभयाभ्यंगेवानदोषः । यद्बाशिरोभ्यंगशेष Men५८॥ स्यैवनिषेधः । शिरोभ्यक्तावशिष्टेनतैलेनांगनलेपयेदिति देवलोक्तेरितिकुल्लूकभट्टः । अमांप्रकृत्यचंद्रिकायांप्रचेता:-तैलंचन स्पृशेदाम्रवृक्षादींश्चनकर्तयेत्। तत्रैवबौधायन:-अष्टम्यांचचतुर्दश्यांनवम्यांचविशेषतः । शिरोभ्यंगंवर्जयेत्तुपर्वसंधौतथैव च । तत्रैवगर्गः For Private And Personal Page #115 -------------------------------------------------------------------------- ________________ Shri Maha Jain Aradhana Kendra www.kobatirth.org Acharya Shri KailashsagarGyanmandir पंचदश्यांचतुर्दश्यामष्टम्यांरविसंक्रमे । द्वादश्यांसप्तमीषष्ठयोस्तैलस्पर्शविवर्जयेत् । तत्रैवहारीतः - पंचमीं दशमीं चैवपौर्णमासीत्रयोदशीम् । | तथैवैकादशींचैवयस्तैलमुपसेवते । अभ्यंगात्स्पर्शनाद्वापिभक्षणाचतथैवच । उत्तीर्णातस्यवृद्धिः स्याद्धनापत्यबलायुषाम् ॥ नम् । तत्रमदीयः श्लोकः – रवौसप्तमी श्राद्धषष्ठीव्रतेषु स्वजन्माहसंक्रांतिजन्मन्यनिंदौ । हेस्पृश्यसंस्पर्शनेपौर्णमास्यां मृतौवर्जयेत्स्वानमुष्णोदकेन । अत्रमूलंहेमाद्र्यादौस्पष्टम् । मैथुनेक्षौरे चोष्णोदकंनेतिकृष्णभट्टः । अस्पृश्यस्पर्शेउष्णोदकनिषेधोदिवसे । | अस्पृश्यस्पर्शनेस्वानंनिश्युष्णेनजलेनचेति स्मृत्यर्थसारात् । यत्तुपराशरः -- वृथाद्युष्णोदकस्त्रानंवृथाजाप्यमवैदिकम् । यच्चयाज्ञव ल्क्यः - अशुचिस्पर्शदुष्टाभिरुद्धृताभिस्तुमानवः । स्नानंसमाचरेद्यस्तुनसशुद्ध्यतिकर्हिचिदिति तगंगोदकभिन्नपरम् । बृहन्मनुः–स्त्रातस्य वह्नितप्तेनतथैवपरवारिणा । शरीरशुद्धिर्विज्ञेयानतुखानफलंलभेदिति तदनातुरस्य । तीर्थसत्वेतु — भूमिष्ठमुद्धृतंवा पिशीतमुष्णमथापिवा । गांगंपयःपुनात्याशुपापमामरणांतिकमितिहेमाद्रौमरीच्युक्तेः । चिरंपर्युषितंवापिशुद्रस्पृष्टमथापिवा । जाह्नव्याः स्नानदानादौ पुनात्येवसदा |पयइति तत्रैवादित्यपुराणाच्च । यतुषट्त्रिंशन्मते - आपः स्वभावतोमेध्याः किंपुनर्वह्निसंयुताः । तस्मात्संतः प्रशंसंतिस्त्रानमुष्णेनवारि ति तदातुरपरम् । आदित्यकिरणैः पूतंपुनः पूतंतुवह्निना । आम्नात मातुरे स्नानं प्रशस्तं चोष्णवारियदितिचंद्रिकायांयमोक्तेः । अनातुर | स्यापितीर्थाभावे — नित्यनैमित्तिकं काम्यंक्रियांगंमलकर्षणम् । तीर्थाभावेतुकर्तव्यमुष्णोदकपरोदकैरितियमोक्तेः । मरणादिषुतुतीर्थाभावेपि नोष्णोदकस्त्रानंकिंतुपरोदकैरुद्धृतैर्वेति चंद्रिका । तत्रेतिकर्तव्यतामाहव्यासः - शीतास्वप्सुनिषिच्योष्णामंत्र संभारयोगतः । गृहेपिशस्यते स्वानंतद्धीनमफलंभवेत् । संभारा मृदादयः । मंत्रमहोदधौ - तीर्थाभावेस्खसदनेस्त्रायादुष्णेनवारिणा । हस्तयोरपआदायकुर्यात्तत्राघम र्पणम् । स्मृत्यर्थसारे — उद्धृतजलस्त्रानेमार्जनं कार्यम् । अघमर्षणंजलतर्पणंचानित्यमित्युक्तम् गृह्यपरिशिष्टे-नशीतोदकेनशीतोष्णो For Private And Personal Page #116 -------------------------------------------------------------------------- ________________ Shri Maha v adhana Kendra www.kobatirth.org Acharya Shri Kailash a nmandir आचाररत्ने ॥ ५९॥ दकेनगृहेस्रायान्मंत्रविधिवर्जयेत्बहिर्वाशुचौदेशेसर्वपश्चात्कुर्यादिति । पारिजातेआश्वलायनः-स्लानमध्येत्वाचमनंतर्पणवस्त्रपीडनम् । S1 म. स्नान. करपात्रगतंतोयंगृहएतानिवर्जयेत् । गृहस्त्रानेनकुर्वीततर्पणंमार्जनंतथा । नांतराचमनंकुर्यात्पश्चादाचम्यशुद्ध्यति । चंद्रोदयेयोगयाज्ञव ल्क्य: वापीकूपगृहस्त्रानेसूतकेमृतकेतथा । मासोचारंनकुर्वीततज्जलंरुधिरंभवेत् ॥ ॥ अथमंत्रलानंबहुचपरिशिष्टे-शुचौदेशे शुचिराचांतः प्राणानायाम्यसव्येपाणावपःकृत्वातिसृभिरापोहिष्ठीयामिस्त्रिःपच्छःप्रणवपूर्वदर्भोदकैर्जियेत् पादयो निहृदयेमूर्ध्निहृदयेपादयो हृदयेपादयोनिचाथाशोमूर्ध्निहृदयेपादयोर्हदयपादयोर्मूर्भिचाथऋक्शोहृदयेपादयोर्मूर्ध्निचायतृचेनमूर्भिमार्जयित्वा गायत्र्यादशधाभिमंत्रि | |ताअपःप्रणवेनपीत्वाद्विराचामेदित्येतन्मंत्रस्नानम् । प्रकारांतरंहेमाद्रौ-शंनआपस्तुद्रुपदाआपोहिष्ठाघमर्षणम् । एभिश्चतुर्भिर्ऋत्रैमैत्र सानमुदीरितम् । अन्यकर्तृकस्तानेमंत्रमाह तत्रैवव्यासः-दाक्षायणमयैः कुभैमत्रवजाह्नवीजलैः । कृतमंगलपुण्याहैःस्नानमस्तुतवा नघम् । दाक्षायणं सुवर्ण । इत्युक्त्वाजाह्नवीस्थानेतीर्थान्यन्यानिकीर्तयेत् । सर्वतीर्थाभिषेकस्तेभूयादित्यंततोत्रवीत् । अत्रविशेषश्चंद्रिका याम्-आदौतावत्प्रभासेबहुगुणसलिलेमध्यमेपुष्करेचगंगाद्वारेप्रयागेकनखलसहितेकुंभकोणेगयायाम् । राहुग्रस्तेचसोमेदिनकरसहितेसंनिह त्यांविशेषाद्देवैविख्याततीर्थैत्रिभुवनसहितैःखानमच्छिद्रमस्तु । प्राप्यसारस्वतंत्रानंभवेन्मुदितमानसः । सर्वतीर्थाभिषेकाद्धिपवित्राविदुषांहि | वाक् ॥ ॥ अथविभूतिस्नानम् । तदुत्पत्तिश्चंद्रोदयेशिवपुराणे-भस्मसंपादनविधिःसुलभःसमुदीरितः । पौर्णमास्याममावास्याम ष्टम्यांवाविशुद्धधीः। कपिलाया शकृत्स्वल्पंगृहीत्वागगनेपतत् । उपर्यधःपरित्यज्यगृह्णीयात्पतितंयदि । पिंडीकृत्यशिवाझ्यादौतत्क्षिपेन्मूलमंत्र तः । धारयेन्नित्यकार्येषुविभूतितुप्रयत्नतः । क्रियासारे-पद्मपत्रेणवान्येनशुचिपत्रेणवापुनः । सद्येनगोमयंगृह्यतद्वामेनाभिमंत्रयेत् । शुद्धा | भूमावघोरेणदहेत्तलौकिकाग्निना । सद्येन सद्योजातंप्रपद्यामीत्यनेन । वामेन वामदेवायनमोज्येष्ठायइत्यनेन । तामकुंभेक्षिपेद्भस्मशुद्धतत्पुरुषे । RAIL॥ ५९॥ For Private And Personal Page #117 -------------------------------------------------------------------------- ________________ Shri Male Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsa yanmandir - ll णतु । सिकतांगारपाषाणानीशानेनविशोधयेत् । एवंविधिकृतेनैवभस्मनास्लानमाचरेत् । त्रिपुंड्रमथवादध्यात्सर्वपापक्षयोभवेत् । अन्यजातम नाधारंयत्रक्वापिस्थितंचयत् । संस्काररहितंयत्तन्नहिधार्यकथंचन । शूद्रहस्तस्थितंभस्मद्विजाति वधारयेत् । तथैवांत्यजहस्तस्थंशुदैर्धार्यनजातु चित् ॥ ॥ स्नानप्रकार:क्रियासारे-मानस्योपक्रमेपादौकरौप्रक्षाल्यवाग्यतः । आचम्योक्तासनेस्थित्वाप्रामुखोवाप्युदअखः । पवित्रहस्तद्वितयःप्राणायामसमाचरेत् । ततोमूलेनभसितमष्टकृत्वोभिमंत्र्यच । ईशानेनशिरोदेशमुखंतत्पुरुषेणतु । स्मृतिभास्करे-न्यायु पैःशिवमंत्रैश्चलिप्यादापादमस्तकम् ॥ इतिश्रीनारायणभट्टलक्ष्मणभट्टकृतावाचाररत्नेमध्याह्नस्नानम् ॥ अथपंचमहायज्ञाः। तत्स्वरूपमाहमनु:-अध्ययनंब्रह्मयज्ञःपितृयज्ञस्तुतर्पणम् । होमोदैवोबलिर्भातोनृयज्ञोतिथिपूजनम् । पंचैतान्यो महायज्ञानहापयतिशक्तितः । सगृहेपिवसन्नित्यंसूनादोषैर्नलिप्यते। सूनाःसएवाह-पंचसूनागृहस्थस्यचुल्लीपेषण्युपस्करः । कंडनीचोदकुं भश्चबध्यतेयास्तुवाहयन् । उपस्करः संमार्जनी । हारीतः सूना-पंचविधाद्रुतावगाहनतरणविक्षोभणविक्षेपणापूतग्रहणयानादिमिराद्यां कुवैत्यवेलाविस्पष्टद्रुतगमनाक्रमणादिभिर्द्वितीयां हननप्रहरणबंधनच्छेदनकुद्दनोत्पाटनादिभिस्तृतीयामाक्रमणघर्षणपेषणादिभिश्चतुर्थीउद्दीपन तपनखेदनभर्जनपचनादिभिःपंचमीं तदेतासूनानीरययोनीरहरहःप्रजाःकुवैत्यग्निगुरुशुश्रूषास्वाध्यायैरादितःसूनात्रयंब्रह्मचारिणःपावयंति पंचमि ISII यज्ञैहवनस्थाःपञ्चपावयंति पवित्रज्ञानध्यानैमिक्षवःसूनाद्वयंपावयंति। | अथब्रह्मयज्ञः । तत्कालंमरीचिराह-सचार्वाक्तर्पणात्कार्यःपश्चाद्वाप्रातराहुतेः । वैश्वदेवावसानेवानान्यत्रर्तेनिमित्तकात् । मध्याह्न । पक्षेतर्पणात्पूर्वम् । बृहस्पतिः-यदिस्यात्तर्पणादर्वाग्ब्रह्मयज्ञःकृतोनहि । कृत्वामनुष्ययवैततःस्वाध्यायमारभेत् । वृत्तौश्रुतिः-मध्यं | दिनेप्रबलमधीयीतयएवं विद्वान्महाराबउषस्युदितइतिच । तैत्तिरीयश्रुतावुदितआदित्यइत्युक्तेरुदयात्प्राब्रह्मयज्ञनिषेधइतिमाधवः । 099999900 For Private And Personal Page #118 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra आचाररत्नं ॥ ६० ॥ www.kobatirth.org Acharya Shri Kailashsagari yanmandir निषेधोनेतिचंद्रिका । स चार्वाक्तर्पणादितितर्पणस्य पृथगुक्तेर्नत्रह्मयज्ञांगतर्पणंकिंतुस्वतंत्रंप्रधानमतस्तर्पणस्य पृथक्संकल्पः । कृतब्रह्मयज्ञस्यती प्राप्तौपितृतर्पणंभवति - अकालेप्यथवाकालेतीर्थश्राद्धंतथानरैः । प्राप्तैरेवसदा कार्य कर्तव्यंपितृतर्पणमितिश्राद्धशूलपाणौदेवीपुराणा त् । आश्वलायनानांतुब्रह्मयज्ञांगतर्पणं तत्सूत्रेतद्धर्मैः संदंशात् । बृहन्नारदीये – कुर्यात्प्रतिदिनंवर्णीत्रह्मयज्ञंचतर्पणम् । प्रयोगपारिजा | तेजैमिनिः - अनुपाकृतवेदस्यकर्तव्योब्रह्मयज्ञकः । वेदस्थानेतुसावित्रीगृह्यतेतत्समाहिसा । उपनयनदिनेनारंभः । आरमेद्ब्रह्मयज्ञंचमध्याह्नेतु | परेहनीति प्रयोग पारिजाते वचनात् । बृहन्नारदीये वनस्थंप्रक्रम्य - अधः शायीब्रह्मचारीपंचयज्ञपरायणः । शूद्रस्याधिकारमाहया ज्ञवल्क्यः- भार्यारतः शुचिर्भूत्यभर्ताश्राद्धक्रियारतः । नमस्कारेणमंत्रेणपंचयज्ञान्नहापयेत् । सर्वत्रमहाकार्येनमस्कारविध्यर्थो मंत्रशब्दइत्या | परार्कः । कौमुद्यांमाधवीयेच — खाहाकारेनमस्कारोमंत्रः शुद्रेविधीयते । तेनशूद्रः पाकयज्ञैर्यजेतब्रह्मवान्खयम् । नमस्कारमंत्रोदेव |वताभ्यः पितृभ्यइतिमिताक्षरा । त्रिरावर्तितोनमः शब्दइतिपृथ्वीचंद्रः ॥ ॥ अथविधिस्तैत्तिरीयश्रुतौ - ब्रह्मयज्ञेनयक्ष्यमाणः प्रा च्यां दिशिग्रामादच्छदिर्दशउदीच्यांवोदित आदित्येदक्षिणतउपवीयोपविश्यहस्ताववनिज्य त्रिराच । मेद्विः परिसृज्यसकृदुपस्पृश्यशिरश्चक्षुषीनासिके श्रोत्रेहृदय मालभ्ययत्सव्यंपाणिपादौ प्रोक्षति दर्भाणांमहदुपस्तीर्योपस्थं कृत्वाप्राङासीनः खाध्यायमधीयीतदक्षिणोत्तरौपाणीपादौ कृत्वासपवित्रा वोमितिप्रतिपद्यतेत्रीने वप्रयुक्तंभूर्भुवःखरित्याहाथसावित्रींगायत्रींत्रिरन्वाहपच्छोर्धर्चशोनवानमथोप्रज्ञातयैवप्रतिपदाछंदांसि प्रतिपद्यतइति । वाम | पादांगुष्ठोपरिदक्षिणपादांगुष्ठंनिधायपादपाणिमेलनेनोपस्थमिति चंद्रोदयः । इतरेतरपादव्यत्यासेनोपवेशनं तदिति स्मृतिमंजयमद्नपारि जातेच । वामोरूपरिदक्षिणजानुनिधानंतदितिवृत्तिकृत् । कारिका - कृत्वोपस्थंकरे सव्ये उत्तानेप्राग्दिगंगुलौ । पवित्रेस्थापयेदुक्तेप्राग | दक्षिणेनतु । न्यचंप्रागंगुलंतेन संदध्यादक्षिणंकरम् । शौनकः - सव्यस्यपाणेरंगुष्ठप्रदेशिन्योस्तुमध्यतः । दक्षिणस्यांगुलीर्न्यस्येच्चतस्रोंगुष्ठ For Private And Personal पंचमहा. ॥ ६० ॥ Page #119 -------------------------------------------------------------------------- ________________ Shri Mah Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir eeeeeeeeeeeeeeeel वर्जिताः । तथासव्यकरांगुष्ठंदक्षिणांगुष्ठवेष्टितम् । कुर्वीतचैवंसंबद्धौपाणीदक्षिणसक्यनि । चंद्रिकायांयोगयाज्ञवल्क्य:--प्रदक्षिणंस मावत्यनमस्कृत्वोपविश्यच । दर्भेषुदर्भपाणिभ्यांसंहतान्यांकृतांजलिः । विष्णुः-ॐकारंव्याहृतीस्तिस्रःसावित्रींचतथाऋचम् । मनस्वेता ननुस्मृत्यवेदादीन्समुपक्रमेत् । तैत्तिरीयब्राह्मणे-यत्वाध्यायमधीयीतैकामप्यूचंयजुःसामवातद्ब्रह्मयज्ञःसंतिष्ठतइति । व्यास:-वेद मादौसमारभ्ययथोपर्युपरिक्रमात् । यदधीतेऽन्वहंशक्त्याखाध्यायंतंप्रचक्षते । उपर्युपरीतिप्रथमेऽतिवेदादिंपठित्वा तदुत्तरकंचिद्वेदमागंपठे. तदन्यदिनेषवेदादिंपठित्वातदुत्तरान्वेदभागान्पठेदितिचंद्रिका । प्रत्यहंवेदादिपाठोनास्तीतिपृथ्वीचंद्रः । खशाखाध्ययनविप्रब्रह्मयज्ञ इतिस्मृतः इति लिंगपुराणादनेकशाखाध्यायिनः स्वशाखामात्राध्ययनाद्ब्रह्मयज्ञसिद्धिरित्यपराकः । याज्ञवल्क्यः -वेदाथर्व पुराणानिसेतिहासानिशक्तितः । जपयज्ञप्रसिद्ध्यर्थविद्यांचाध्यात्मिकींजपेत् । मनु:-सावित्रीमप्यधीयीतगत्वारण्यसमाहितः । तैत्तिरी यश्रतो-नमोब्रह्मणइतिपरिधानीयांत्रिरन्वाहापउपस्पृश्यगृहानेत्ययद्ददातिसादक्षिणेति । ब्रह्मयज्ञस्याद्यतयोर्विद्युदृष्टिमंत्रौपठनीयौ सर्वे घुयज्ञक्रतुष्विति होष्यन्नपउपस्पृशेत् विद्युदसिविद्यमेपाप्मानमिति अथहुत्वोपस्पृशेत् वृष्टिरसिवृश्चमेपाप्मानमिति यक्ष्यमाणोवेष्ट्वावेति तैत्तिरीयश्रुतेः। श्रुतिभाष्येमाधवोप्येवम् । इदंतैत्तिरीयमात्रपरम् । अन्यथाबह्वचस्यवैश्वदेवादावपितदापत्तिः । होष्यन्नित्युक्तेःसहो मकेष्वेचयज्ञेष्विदमितिकेचित् । पारिजातसंग्रह-नकुर्यादासनस्थस्तुब्रह्मयज्ञकथंचन । योगयाज्ञवल्क्यः -जवाथप्रणवंचापितत स्तर्पणमाचरेत् । तत्रैवस्मृत्यंतरे-कुशानुत्तरतःक्षित्वातथाचमनमाचरेत् । तैत्तिरीयश्रुतौ-यामेमनसाखाध्यायमधीयीतेति । मनुः-- वेदोपकरणेचैवस्वाध्यायेचैवनैत्यके । नानुरोधोस्त्यनध्यायेहोममंत्रेषुचैवहि । आपस्तंबस्तु-मनसाचानध्यायेविद्युतिचाम्यग्रायस्तिन| यिनावप्रायत्येप्रेतान्नेनीहारेचश्राद्धभोजनएवैकैकइत्याह । अथगौतमा-अथयदिवातोवायात्स्तनयेद्वाविद्योततेवाऽवस्फूर्जेद्वैकांवर्चमेके आ०र०११ For Private And Personal Page #120 -------------------------------------------------------------------------- ________________ Shri Mahari dan Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir तर्पण आचाररत्नं शवायजुरेकंवासामाभिव्याहरेद्भूर्भुवःस्वःसत्यंतषःश्रद्धायांजुहोमीतिचैतत्तनैवचास्यैतदहःखाध्याय उपात्तोभवतीति । एष्वेवाल्पपाठोनान्यानध्या येष्विति माधवप्रयोगपारिजातौ । अनध्यायांतरेष्वपीतिचंद्रिकामदनरत्नमदनपारिजाताः । अनध्यायेष्वल्पंपर्वण्यल्पतरंपठे दितिदेवजानीये ॥ ॥ पंचयज्ञाकरणप्रायश्चित्तमाहदक्षः-अनिवर्त्यमहायज्ञान्योभुक्तेप्रत्यहंगृही । अनातुरःसतिधनेस | कृच्छ्रार्धेनशुद्ध्यति । बौधायनः-एतेभ्यःपंचयज्ञेभ्योयोकोपितुहीयते । मनखत्याहुतिस्तत्रप्रायश्चित्तंविधीयते । व्यहवापिन्यहंवापि प्रमादादकृतेषुतु । तिस्रस्तंतुमतीर्तुत्वाचतस्रोवारुणीजेपेत् । दशाहद्वादशाहंवाविनिवृत्तेषुसर्वतः । चतस्रोवारुणीर्तुत्वाकार्यस्तांतुमतश्वरुः ।। तथा-अकृत्वापंचयज्ञांस्तुभुक्त्वाचांद्रायणंचरेत् । उज्वलायांतुभोजनोत्तरंनब्रह्मयज्ञः किंतूपवासःप्रायश्चित्तमेवकार्यमित्युक्तम् ॥. ॥ अथतर्पणम् । तस्यमुख्यकालोमध्याह्नएव । कात्यायनादिसूत्रेषुमाध्याहिकप्रकरणेपाठात् । यत्तु–प्रहराभ्यंतरेपुत्रःपित्रेदद्याजला अलीन् । द्वितीयेतुपयोज्ञेयंतृतीयेजलमेवच । चतुर्थेशोणितंज्ञेयमितिधर्मविदोविदुरिति । तत्काम्यपरम् । नित्यस्यसायंकालावधिकत्वात् । Kा यत्तुतर्पणंप्रकृत्य-तस्मात्सदैवकर्तव्यमकुर्वन्महतैनसा । युज्यतेब्राह्मणःकुर्वन्विश्वमेतद्विभतिसइति । तत्रसदेतियावज्जीवन्यायेनविहितमध्याह्न | Toll परम् । यत्तुप्रातःलातेनोदयात्पूर्वकृततर्पणेनमध्याह्नस्नानाभावेपिपुनस्तर्पणकार्यम् । अहःकालिकतर्पणस्यावश्यकत्वात् । उदयोत्तरप्रातस्तर्पण करणेतेनैवनिर्वाहान्नपुनस्तर्पणम् । वैधस्त्रानपक्षेतुपुनःकरणमितिवाचस्पतिराचारचंद्रोदयश्च । तन्न । उदयात्पूर्वतर्पणेविध्यभावात् । स्नानप्रकरणपाठादावृत्तिरितिचेत्ततीयस्त्रानेप्यावृत्त्यापत्तेः । मध्याह्नसंध्यावृत्त्यापत्तेश्च । वसिष्ठः-जपित्वैवंततःकुर्यादेवर्षिपितृतर्पणम् । तर्पणस्यब्रह्मयज्ञानंतर्यप्रातह)मोत्तरंब्रह्मयज्ञपक्षइतिचंद्रिका । वृद्धपराशरेणतुमध्याह्नसंध्योत्तरतर्पणमुक्तं-उपास्यविधिवत्संध्यामुपस्था यचभास्करम् । गायत्रीशक्तितोजप्त्वातर्पयेदेवताःपितॄन् ॥ ॥ टटटट For Private And Personal Page #121 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailash Syanmandir अत्राधिकारिणआहमनु:-चतुर्णामपिवर्णानांतर्पणंतुभवेत्सदा । वर्णानामितिनकर्मषष्ठी । सवर्णेभ्योजलंदेयंनासवर्णेभ्यएवचेति योगयाज्ञवल्क्येन असवर्णतर्पणनिषेधात्असवर्णपदंहीनपरम्। ब्राह्मणस्त्वन्यवर्णानांनकुर्यात्कर्मकिंचन । कामाल्लोभाद्भयान्मोहात्कृत्वात आतितांबजेदितिब्राह्मेऽसवर्णतर्पणेतजातित्वापत्तिहेतूक्तेः । उत्तमजात्यापत्तेस्त्विष्टत्वादिति मदनपारिजातः। असवर्णःपितातर्फाइति गोविंदराजहरनाथौ । हीनवर्णामातातप्र्येतिगोविंदराजः । शातातपः-तर्पणंतुशुचिःकुर्यात्प्रत्यहंस्नातकोद्विजः । बृहन्नार दीये-कुर्यात्प्रतिदिनंवब्रिह्मयज्ञंचतर्पणम् । इदंनित्यं । प्रत्यहमित्याधुक्तेः।-देवताश्चमुनींश्चैवपितृन्वैयोनतर्पयेत् । देवादीनामृणीभूत्वान रकंसव्रजत्यधइतिहेमाद्री ब्रह्मवैवर्तेअकरणेप्रत्यवायश्रुतेश्च । जीवपितृकस्तुदेवर्षिमनुष्यानेवतर्पयेत् । जीवत्पितृकोप्येतानितिका त्यायनसूत्रात् । अत्रैतानेवेतिनियम्यते । जीवत्पितकस्यवर्णत्वादेवप्राप्तेः । हेमाद्रौचंद्रिकायांयोगयाज्ञवल्क्या -कव्यवाडनलं सोमंयममर्यमणंतथा । अग्निष्वात्तान्सोमपांश्चतथाबर्हिषदःपितॄन् । यदिस्याजीवपितकएतान्दिव्यान्पिहुंस्तथा । येभ्यएवपितादद्यात्तेभ्योवापि प्रदापयेत् । येभ्यइतिसंन्यस्तपतितपितकादिपरंतीर्थपरंवेतिपृथ्वीचंद्रः । अत्र-सपितुःपितृकृत्येषुअधिकारोन विद्यते । नजीवंतमतिक्रम्य किंचिद्दद्यादितिश्रुतिरिति । पित्र्यंजीवत्पितु!क्तमित्यादिस्मृतिभिर्जीवत्पितकस्यसर्वपित्र्यनिषेधे उद्वाहेपुत्रजननइत्यादिवत्प्रतिप्रसवाभावात् मातृमातामहतर्पणनेतिदक्षः । प्रादेशमात्रमुद्धृत्यसलिलंपामुखःसुरान् । उदङ्मनुष्यास्तप्र्येतपितृन्दक्षिणतस्तथा । उदक उद खः । दक्षिणतो दक्षिणामुखः । बौधायन:-अनुतीर्थमपउपसिंचंतीति देवानांदेवेनऋषीणामाणपितॄणांपित्र्येणेत्यर्थः । समाख्यायाअनन्यार्थ त्वात् । अपराविष्णुसमुच्चये-प्राजापत्येनतीर्थेनमनुष्यास्तर्पयेत्पृथकू । वृद्धपराशरः-दक्षिणजानुभूलग्नोदेवेभ्यःसेचयेजलम् ।। पुलस्त्यः -मनुष्यतर्पणकुर्वन्नकंचिजानुपातयेत् । पितृतर्पणप्रक्रम्यवृद्धपराशर:-भूलग्नसव्यजानुश्चदक्षिणायकुशेनच । तपेयेदिति 0000000Searera020 For Private And Personal Page #122 -------------------------------------------------------------------------- ________________ Shri Mal Aradhana Kendra www.kobatirth.org Acharya Shri Kailashop Gyanmandir तर्पणं. आचाररत्वंसंबंधः । बौधायन:-अथनिवीतीऋषींस्तर्पयेदिति । यत्तुउपवीतीऋषींस्तर्पयेदित्याचारादर्शस्तद्वचोविरुद्धम् । चंद्रोदयेपाने कतोपवीतीदेवेभ्योनिवीतीचभवेत्ततः । मनुष्यास्तर्पयेद्भक्त्याऋषिपुत्रान्ऋषींस्तथा । अपसव्यंततःकृत्वासव्यंजानुचभूतले । पितृस्तर्पयेदितिसं ॥६२॥ बंधः । यद्धगार्य: नकुर्वीतापसव्यंचनकुर्वीतापिमुंडनम् । अपसव्यनिषेधःप्रकोष्ठादुपरि । अपसव्यंद्विजाग्र्याणांपित्र्येसर्वत्रकीर्तितम् । आप्रकोणात्मकर्तव्यंमातापित्रोस्तुजीवतोरितिवचनादित्युक्तंजीवत्पितृकनिर्णयेपितृचरणैः । हेमाद्रौशंखलिखितौ-अपसव्यंवा सोयज्ञोपवीतेकत्वेति । तत्रैवप्रचेताः-अपसव्ययज्ञोपवीतवाससइति । वासउत्तरीयम्। बौधायनस्तु-यज्ञोपवीतान्यपेशलानिकृत्वेति । अत्रविकल्प शाखाविशेषपरत्वेनव्यवस्थितिरितिहेमाद्रिः। लौगाक्षिः-नजीवत्पितृकःकुर्यात्तिलैःकृष्णैस्तुतर्पणम् । कृष्णपदंशकतिलनि वस्यर्थमितिकेचित । कृष्णत्वस्योद्देश्यविशेषणत्वेनाविवक्षितत्वात्तपणेतिलमात्रनिषेधइत्यन्ये । गोभिल:-लोमसंस्थांस्तिलान्कृत्वायस्तत प्यतेपिन् । पितरस्तापितास्तेनरुधिरेणमलेनच । स्मृत्यर्थसारे-वामहस्तेतिलान्क्षिप्वाजलमध्येतुतर्पयेत् । स्थलेशाट्यांतटेपारोममलेन) कवचित । कल्पतरीमरीचिः–वामहस्तेतिलाग्राखामुक्त्वाहस्तंतुदक्षिणम् । तिलग्रहणनांगुष्ठेन ।-अंगुष्ठेनतिलैःकुर्याद्देवतापितृतर्पणम् । रुधिरंतद्भवेत्तोयंप्रदाताकिल्बिषीभवेदितिब्राह्मोक्तेः । मरीचिः-मुक्तहस्तेनदातव्यंमुद्रांतत्रनदर्शयेत् । मुद्रातर्जन्यंगुष्ठयोगः । चंद्रिका हेमायोर्मरीचिः-सप्तम्यांरविवारेचगृहेजन्मदिनेतथा । पक्षयोरुभयोराजन्सप्तम्यांनिशिसंध्ययोः । विद्यापुत्रकलबार्थीतिलान्पंचसवर्जयेत ।। भानौभौमत्रयोदश्यानंदाभृगुमघासुच। पिंडदानंमृदास्रानंनकुर्यात्तिलतर्पणम् । मदनरत्नेबौधायन:-सप्तम्यारविवारेचजन्मक्षदिवसेषच । हमायामा गृहेनिषिद्धंसतिलतर्पणंतद्वहिर्भवेत् । यद्युद्धृतंप्रसिंचेत्तुतिलान्समिश्रयेजले । अतोन्यथातुसव्येनतिलाग्राह्याविचक्षणैः । यस्तुगृहेतिलनिषेधः १ शाव्यांतरे इति पाठः। ॥६२॥ For Private And Personal Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsa Syanmandir सपृथक्तिलपरः । स्मृतिरत्नावल्यांवृद्धमनुः -- सप्तम्यां भानुवारेच मातापित्रोः क्षयेऽहनि । तिलैर्यस्तर्पणं कुर्यात्सभषेत्पितृघातकः । स्मृत्यर्थसारे - शोभनेशोभनदिनेन कुर्यात्तिलतर्पणम् । हेमाद्रीकालिकापुराणे — वौशुक्रेत्रयोदश्यांसप्तम्यांनिशिसंध्ययोः । श्रेयो | थींब्राह्मणोजातुनकुर्यात्तिलतर्पणम् । यदिकुर्यात्ततः कुर्याच्छुक्लैरेवतिलैः कृती । प्रयोगपारिजातेदेवजानीये – नंदायांभार्गवदिनेकृत्तिका सुमघासुच । भरण्यांभानुवारेचगजच्छायाह्वयेतथा । अयनद्वितयेचैवमन्वादिषुयुगादिषु । पिंडदानंमृदास्त्रानंनकुर्यात्तिलतर्पणम् । मन्वादियु गादिषुनिषेधेमूलंचिंत्यम् । - मन्वाद्यासुयुगाद्यासुप्रदत्तः सतिलोंजलिः । सहस्रवार्षिकींतृप्तिंपितॄणामावहेत्सदेतिकाला दर्शविरोधात् । - आसुतोयमपिस्नात्वातिलदर्भविमिश्रितम् । पितृनुद्दिश्ययोदद्यात्सगतिंपरमांलभेदिति मन्वादीः प्रक्रम्यनागर खंडाच्च । - वैशाखमासस्यच यातृतीयानवम्यसौकार्तिकशुक्लपक्षे । नभस्यमासस्यचकृष्णपक्षेत्रयोदशीपंचदशीचमाघे । इत्युपक्रम्य – पानीयमप्यत्रतिलैर्विमिश्रंदद्यात्पितृभ्यः प्रयतोमनुष्यः । श्राद्धंकृतं तेन समाः सहस्रं रहस्यमेतत्पितरोवदंतीतिहेमाद्रीविष्णुपुराणात् । बौधायनः – विवाहेचोपनयनेचौलेसति यथाक्रमम् । वर्षमर्धतदर्धचनैत्यकेतिलतर्पणम् । संस्कारेषुतथान्येषुमासंमासार्धमेवच । स्मृतिरत्नावल्यांकात्यायनः - वृद्धावनंतरश्चैव यावन्मासः समाप्यते । तावत्पिंडान्नदद्या चुनकुर्यात्तिलतर्पणम् । अत्रमदीयः संग्रह श्लोकः - पित्रोः क्षयेमनुयुगादिषुकामनंदाजन्माहशुक्ररवि | भौममधासुयाम्ये । जन्मर्क्षवह्निभगृहद्व्ययनेनिशायांसंध्यागजेचतिलतर्पणमत्यनिष्टम् । नंदाः प्रतिपत्षष्ठयेकादश्यः । यत्त्वेकादशींप्रकृत्य लघु | नारदीये – अकृतश्राद्धनिचयाजल पिंडविनाकृताइति तदेकादशीस्तुत्यर्थं पितृभिरेकादश्यांजलंपिंडोपयोगोनकृतइति । एतेनयेचैकादश्यां | श्राद्धतर्पणादिनिषेधमाहुस्तेनिरस्ताः । प्रतिगृहनिषेधेनपुत्रादीन्प्रत्यपवृत्तेः । अतएवपुत्रादिभिन्नश्राद्धादिनिषेधपरत्वमपिन । स्मृत्यर्थसारेतिथिवारसमायोगान्निषेधोय उदाहृतः । ऋषिभिस्तर्पणेनित्येनैमित्तंनतुबाध्यते । अतःसंक्रांत्यादिनिमित्तेनिषिद्धदिनादावपिगृहेतिलतर्पणकार्यं For Private And Personal Page #124 -------------------------------------------------------------------------- ________________ Shri Mah Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir आचाररत्नं ॥६३॥ तीर्थतर्पणवत् । तिथिवारग्रहणनक्षत्रयोगादेरुपलक्षणम् ।कात्यायन:-उपरागेपितुःश्राद्धपातेमायांचसंक्रमे । निषिद्धेपिहिसर्वत्रतिलैस्तपणा माचरेत् । संक्रमोऽयनभिन्नइतिप्रयोगपारिजातः। तन्न-उपप्लवेचंद्रमसोरवेश्चत्रिष्वष्टकास्वप्ययनद्वयेच । पानीयमप्यत्रतिलैर्विमिश्रंदद्या पितृभ्यःप्रयतोमनुष्यः । श्राद्धंकृततेनसमाःसहस्ररहस्यमेतत्पितरोवदंतिइति हेमाद्रौविष्णुपुराणविरोधात् । अत्रपानीयमितिवचनादा वश्यकतायनश्राद्धद्वयस्योच्यतइतिहेमाद्रौ । मकरंप्रकृत्यकृत्यकल्पटुमे-तिलैःस्नानंप्रकुर्वीततिलैरेवाशनंबुधः । देवतानांपितृणांचतिले स्तर्पणमाचरेत् । अतःपारिजातोक्तिश्चित्या । कात्यायनोक्तिःस्नानांगतर्पणपरा । मुख्येतिलनिषेधएवेति । देवजानीयेगंगादौननि षेधः-तीर्थतिथिविशेषेचगंगायांप्रेतपक्षके । निषिद्धेपिहिसर्वत्रतिलैस्तपणमाचरेदितिपृथ्वीचंद्रधृतवचनात् । तीर्थपदेनैवगंगाग्रहेपुनगंगाग्र हासर्वदाततिलप्राप्त्यर्थः अन्यतीर्थेषुप्राप्तिदिनेएवेति । तिथितीर्थविशेषेषुकार्यप्रेतेचसर्वदेतिप्रयोगपारिजातेबौधायनोक्तेश्च । संक्रांत्या || दिनिमित्तेषुस्नानांगेतर्पणेद्विजः । तिथिवारनिषिद्धेपितिलैस्तर्पणमाचरेदितियोगयाज्ञवल्क्योक्तेश्च । हारीतः-वसित्वावसनंशुष्कंस्थले विस्तीर्णबर्हिषि । विधिज्ञस्तर्पणंकुर्यात्पात्रेषुनकदाचन । यत्राशुचिस्थलंवास्यादुदकेदेवताःपितॄन् । तर्पयेत्तुयथाकाममप्सुसर्वप्रतिष्ठितम् । विष्णुः-आर्द्रवासादेवर्षिपितृतर्पणमंभःस्थएवकुर्यात्परिवर्तितवासाश्चेत्तीर्थादत्तीर्येति । अंभःस्थइतिकातीयान्यपरम् । तेषामुत्तीर्यतर्पणकार्यमि त्युक्तरित्याचारादर्शः । हेमाद्रौषत्रिंशन्मते-नतर्पयेत्पिवृन्दिव्यान्जलसंस्थःस्थलेक्वचित् । स्थलस्थस्तुक्कचित्कुर्याजलेप्यशुचिचे त्थलम् । बौधायनः-वस्त्रंपरिधायाद्भिरेवाप्सुयथोत्तरंदेवान्पि→स्तर्पयेदिति । अप्खेवेत्यर्थः । | उद्धृतजलेनतर्पणेविशेषमाह हारीतः-पात्राद्वाजलमादायशुभेपात्रेविनिक्षिपेत् । जलपूर्णेतथागर्नेनस्थलेतुविवर्हिषि । हेमाद्रौ गोभिल:-नोदकेषुनपात्रेषुनक्रुद्धोनैकपाणिना । नोपतिष्ठतितत्तोयंयन्नभूमौप्रदीयतइति तत्स्थलस्थस्यानुद्धृततर्पणपरम् । पितामहः RECECOS For Private And Personal Page #125 -------------------------------------------------------------------------- ________________ Shri Mah Aradhana Kendra www.kobatirth.org Acharya Shri Kailashes Gyanmandir Reccceeseeroeडव हेमरूप्यमयंपात्रंताम्रकांस्यसमुद्भवम् । पितृणांतपणेपात्रंमृन्मयंतुपरित्यजेत् । इदमधिकरणपात्रमितिसर्वनिबंधाः । यस्तुतर्पणेकांस्यनिषेधः |सभिन्नपरइतिस्मृतिरत्नावली । विकल्पस्तुयुक्तः । शंखलिखितौ-नेष्टकाचितेपिस्तर्पयेत् वापीकूपतडागोदपानेषुसप्तपंचत्रीन्वापिंडा नुद्धृत्यदेवपितॄस्तर्पयेदिति । एतन्नद्यभावइतिहेमाद्रिः । भारते-यइच्छेत्सफलंजन्मजीवितंश्रुतमेववा । सपितॄस्तर्पयेगामभिगम्यसरि द्वराम् । पितृगाथासुयम:-अपिनःसकुलभूयायोनोदद्याजलांजलीन् । नदीषुबहुतोयासुशीतलासुविशेषतः । हारीतः–नस्रवंतींवृथा तिक्रामेदिति । इदमपिस्वानंकृत्वातर्पणाकरणे-यस्तुतीर्थेनरःस्नात्वानकुर्यापितृतर्पणम् । पिबंतिदेहनिःस्रावपितरोस्सजलार्थिनइतिप्रघट्टके वचनात् । इदमपिख्याततीर्थपरम् ।-गिरिषुख्याततीर्थेषुनदीषुचविशेषतः । साकांक्षाःपितरोनित्यंतिष्ठंतिसलिलार्थिनइतितत्रैवोक्तेः । केचि तु-पितृनतर्पयित्वातुनदीस्तरतियोनरः । तस्यासक्पानकामास्तेभवंतिभृशदुःखिताइतिवचनान्नद्यां वारुणस्नानाभावेपितर्पणमावश्यकमित्याहुः ।। ||बोपदेवः–तातांबात्रितयंसपत्नजननीमातामहादित्रयंसस्त्रिस्त्रीतनयादितातजननीखभ्रातरस्तस्त्रियः । तातांबात्मभगिन्यपत्यधवयुग्जाया || पितासद्गुरुःशिष्याप्ताःपितरोमहालयविधौतीर्थेतथातर्पणे । अस्यार्थः-पितामह्यादिशब्दैःपितृजननीत्वाद्युच्यतेनपितामहपत्नीत्वादीतिहेमा || द्विः । युक्तंचैतत् । पितृव्यमातुलमातामहपितामहाइतिसूत्रेपितामहादिशब्दस्यडामहजंतत्वनिपातनात्तस्यचस्त्रियांमातरिषच्चेतिषित्वविधैःषि दौरादिभ्यश्चेतिङीसिद्धेः पुंयोगेङीष्मावात् पितुर्मातापितामहीत्यमराच्च । प्रतिपादितंचैतद्भाष्यकाशिकारायमुकुटादौ । सपत्नभ्रातृ भगिनीपितृष्वस्रादीनांनभ्रातृत्वादिनातर्पणम् । यत्तुपित्रादित्रयमिलितमुद्दिश्यांजलित्रयंदेयमित्याचारादर्शस्तपित्रेपितामहायप्रपितामहा येत्यादिशंखादिविरोधादुपेक्ष्यम् । सस्त्रीत्युक्तेर्मातामहाःसपत्नीकाइतित्रिस्थलीसेतौवचनाच्चतर्पणेपिमातामहानांसपत्नीकत्वेनोल्लेखइतिके लचित् । तन्न । अत्रतर्यसंग्रहेतात्पर्येणोल्लेखेतात्पर्याभावात् । मातामहीनामंजल्येकत्वत्रित्वविचारायोगात् मातुलान्यादीनांपृथक्तर्पणविधेर eeroeoCeeeeeeeesCAREne For Private And Personal Page #126 -------------------------------------------------------------------------- ________________ Shri Mah Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir तर्पण. आचाररत्नं TRAI नौचित्यापत्तेश्च । अथमातामहीनांचसपत्नीनामनंतरमित्यादिवाक्यविरोधाच्च । अतस्तर्पणपृथगेव । तर्पणीयत्वावच्छेदकस्यमातजनकत्वस्यो भयत्रतुल्यत्वेनविनिगमनाविरहेणमातुलयोरिवेतरेतरसाहित्यस्यवक्तुमशक्यत्वात् । एवंश्वश्रूश्वशुरयोःपृथक्तपणं भाजनकत्वस्यावच्छेदकस्यामे ॥६४॥ दात् ।मातुलान्यास्तुनपृथक्तर्पणं मातुलस्यतत्संबंधघटकत्वात् । यदपि मातुलानीचदुहितेतिमातुलान्याःपृथक्श्रवणतन्मातुलस्यसपत्नीकत्वेनै वतर्पणेउपपन्ननपृथकृतर्पणगमकम् । एवंपितृव्यभ्रातृपुत्रपत्नीनामपि । एवंपितृष्वसुःसभर्तृकायास्तर्पणं तस्यास्तत्संबंधघटकत्वात् । यत्तपितष्वसश्च तद्भर्तुरितिगारुडंतत्पूर्ववदेवोपपन्नम् । एवंमातृष्वसृभगिनीपुत्रीणामपि। मागिनेयदौहित्रयो पृथक्तर्पणं किंतुभगिनींसापत्यां पुत्रींसापत्यामि येव । पैतष्वसेयमातुष्वसेयमातुलादीनांतुपृथक् बंधुत्वस्यावच्छेदकस्यभेदातू । भागिनेयत्वंहिभगिन्यपत्यत्वम् । बंधुत्वंतनपैतष्वसेयादि समनियतं परस्परव्यभिचारात् । बंधवस्त्वात्मपितृमातृबंधवः । केचित्तुसर्वेषांपृथकतर्पणमाहुः । भ्रातुर्येष्ठस्यैवतर्पणनकनिष्ठस्य । ज्येष्ठमा |ढेस्तर्पयेदितिहारीतोक्तोज्येष्ठग्रहणात् । यत्तुचंद्रोदयेवौधायनः-यदिस्नेहेनकुर्यातांसपिंडीकरणंविना । गयायांतुविशेषेणज्यायानपि । समाचरेदिति तत्सपिंडीकरणपर्युदासाद्दशाहांतकृत्यपरम् । अन्यथापुनर्गयाश्राद्धविधिवैयर्थ्यात् । अन्याभावेकुर्यादेव। एवंपत्रस्यापि । नच मातानचपिताकुर्यात्पुत्रस्यपैतृकमितिकात्यायनोक्तेः-अन्याभावेकुर्यादेव । एवंपन्याअपि । नपत्यैतुपतिर्दद्यादेषधर्मःसनातनइतिस्मति रत्नावल्यांवचनात् पल्यैचापिपतिर्दद्यादितिगयायातुर्विधानाच्च अन्याभावेकुर्यात् । पितृष्वस्रादिसत्वे नतद्भादितर्पणंद्वारलोपात । मात | लादिसत्वे नतत्स्त्रीणाम् । जननीसत्वेसपत्नमातृमरणेपितस्याएवतर्पणं नमातामह्यादीनांजनन्यास्तत्रद्वारत्वात् । नचपितृपत्यःसर्वामातरइति तासामपिद्वारत्वम् । उत्पादकब्रह्मदात्रोगरीयान्ब्रह्मदःपितेत्युक्तेर्जीवत्यपिजनकेब्रह्मदश्राद्धतर्पणाद्यापत्तेः । नचैवंमातृमरणे पितामहीसत्वेसप त्रपितामहीमरणेपिनप्रपितामहीतर्पणस्यात् । यस्यपिताप्रेतःस्यादितिश्राद्धन्यायेनोपपत्तेः । भारते-ज्येष्ठामातृसमाचैवभगिनीभरतर्षभ । ॥६॥ For Private And Personal Page #127 -------------------------------------------------------------------------- ________________ Shri Maha n Aradhana Kendra www.kobairth.org Acharya Shri Kailash Gyanmandir भ्रातुर्भार्याचतद्वत्स्याचसापाल्येस्तनंपिबेत् । स्तनपानमुभयोःशेषइतिकेचित् । एकाधीतर्गतत्वेनभ्रातृपत्याएवेत्यन्ये । वयंतुनपूर्वशेषवाक्य भेदेनयोजयामः । यस्याःस्तनंपिबेत्सायाकापिमातृसमातस्याअपितर्पणम् ॥ ॥ विधवायाविशेषः काशीखंडे-तर्पणंप्रत्यहंकुर्याद्भ तुःकुशतिलोदकैः । तत्पितुस्तत्पितुश्चापिनामगोत्रादिपूर्वकम् । इदंपुत्रपौत्राभावपरमिति पितामहचरणाः । मदनपारिजातेप्येवम् । हे। माद्रौ-यामुष्यायणकादाभ्यांपिंडोदकेपृथक् । तर्पणंसंन्यासिनानकार्यम् । नकुर्यात्सूतकंभिक्षुःश्राद्धपिंडोदकक्रियामितित्रिस्थली सेतौवचनात् । शंखः-पूर्वाग्रैस्तर्पयेद्देवानुदगग्रैश्चमानवान् । तानेवद्विगुणीकृत्यतर्पयेत्प्रयतःपितॄन् । हेमाद्रौनारदीये-तर्पणादीनि | कार्याणिपितॄणांयानिकानिचित् । तानिस्युर्द्विगुणैर्दमैं समपत्रैविशेषतः । दक्षः-अप्रैस्तुतर्पयेद्देवान्मनुष्यान्कुशमध्यतः । पितृस्तुकुशमूलाग्रै| विधिःकौशेयथाक्रमम् । काशीखंडे-अंगुष्ठद्वयमध्येतुकृत्वादर्भानृजून्द्विजः । कव्यवाडनलादींश्चपिवृन्दिव्यान्प्रतर्पयेत् । प्राचीनावीति कोदभैंगुिणैस्तिलमिश्रितैः । शंखः-विनारूप्यसुवर्णेनविनाताम्रतिलेनच । विनादर्भश्चमंत्रैश्वपितॄणांनोपतिष्ठते । हेग्नाचसहयद्दत्तंक्षीरेण मधुनाथवा । तदप्यक्षय्यतांयातिपितॄणांतुतिलोदकम् । रामायणे-पादशौचंविनाभ्यंगतिलहीनंचतर्पणम् । सवैतत्रिजटेतुभ्यंयच्चश्राद्धम eli दक्षिणम् । सत्यव्रतः-खड्गमौक्तिकहस्तेनकर्तव्यंपितृतर्पणम् । मणिकांचनद8निशुद्धेनकदाचन । अत्रसंभवेसमुच्चयः । एषामन्य तमेनापियुक्तपाणिःसमाचरेत् । द्वाभ्यांवाथत्रिभिर्वापिसर्वेषांतर्पणंबुधइतिहेमाद्रौमरीच्युक्तेः । तिलानामप्यलाभेतुसुवर्णरजतादिकम् । तदभावेनिषिचेत्तुदर्भमत्रेणवाप्यथेतिचंद्रोदयेयोगयाज्ञवल्क्योक्तेश्च। प्रयोगपारिजातेवाराहे-तर्जन्यांरजतंधृत्वापितृभ्योयत्प्रदी यते । अंतोस्तिपरमाणूनामस्यांतोनैवविद्यते। हारीतः कांचनेनतुपात्रेणराजतौटुंबरेणच । दत्तमक्षय्यतांयातिख नाश्मकृतेनच । मनु:राजतैर्भाजनैरेषामथवारजतान्वितैः । वार्यपिश्रद्धयादत्तमक्षय्यायोपकल्पते । भारते-अमावास्यांतुयेमाःप्रयच्छंतितिलोदकम् । पात्रमौर For Private And Personal Page #128 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra आचाररत्नं ॥ ६५ ॥ www.kobatirth.org Acharya Shri Kailashs Gyanmandir दुंबरंगृह्यमधुमिश्रतपोधनाः । कृतंभवतितैः श्राद्धंसरहस्ययथार्थवत् । खड्गपात्रादिधारणंचांजलिमध्ये । लघुपात्रं करेकृत्वासौवर्णखाङ्गमेववा । राजतंताम्रजंवापितेनसंतर्पयेत्पिवृनितिहेमाद्रौ छागलेयोक्तेः । एतेनखङ्गपात्रेणतर्पणनेतिवदन् मदनपारिजातोऽपास्तः ॥ अंजलिसंख्या । हेमाद्रौकौमें — देवतानां सर्वासामेकैकांजलिरिष्यते । तत्रैवब्रह्मांडे - अंजलिद्वितयंदद्याद्देवान्संतर्पयन्बुधः । तत्रैवविष्णुपुराणे - त्रिरपः प्रीणनार्थायदेवानामपवर्जयेत् । तथर्षीणांयथान्यायंसकृञ्चापिप्रजापतेः । ब्रह्मांडे - ऋषीणांचमनुष्याणांसकृ देवप्रदीयते । कौर्मे - ऋषीणामेकएवस्यान्मनुष्याणांद्वयंस्मृतम् । अत्रयथाशाखंव्यवस्था । शाखायामंजलिसंख्यानुक्तौविकल्पइति हेमाद्रिः । शंखः – एकैकमं जलिंदेवाद्वौद्वौतुसनकादयः । अर्हतिपितरस्त्रींस्त्री स्त्रियस्त्वेकैकमंजलिम् । हेमाद्रौ कौमै — त्रयस्त्रयः पितॄणां स्त्रीणामेकैकइ ष्यते । पितृपदेनदिव्यपितरोप्युच्यतइति पृथ्वीचंद्रः । पैठीनसिः – तिलोदकांजलींस्त्रींस्त्रीनुच्चैरुचैर्विनिक्षिपेत् । उच्चैरितिपित्र्यंजलिभ्यः | पितामहांजलयः किंचिदुच्चाः ततः प्रपितामहस्येति हेमाद्रिः । नच – यश्चैनमुत्पादयतेयश्चैनंत्रायते भयात् । यश्चास्य कुरुतेवृत्तिंस वैते | पितरस्त्रयइति भारतादेषामंजलित्रयापत्तिः । नित्यत्वबाधनेतात्पर्यात् । अन्यथासपत्नमातुरपितत्वापत्तिः । मात्रादिभ्योप्येकैकांजलि रितिश्राद्धहेमाद्रिः । वस्तुतस्तुस्त्रीपदंमात्रादिभिन्नपरम् । – मातृमुख्यास्तुयास्तिस्रस्तासांदद्याज्जलांजलीन् । स्त्रींस्त्रीन्दद्यादथान्यासांस्त्री णामेकैकमंजलिमितिचंद्रोदये शालंकायनोक्तेः । मातुस्त्रीनंजलीन्दद्यादन्यासामेकमंजलिम् । सपढ्याचार्यपत्नीनांद्वौद्वौदद्याजलां| जलीनितिकाशीखंडात्सापत्नमात्राचार्यपत्नीनांत्रीन् । हेमाद्रौब्रह्मांडे – गुर्वाचार्यश्वशुराणांसुहृत्संबंधिनांसकृत् । मातामह्यादीनामेक स्त्रयोवा । -मातामह्यादिसर्वासामेकैकंतु तिलांजलिम् । दद्यात्तीर्थविशेषेणधर्मं परममास्थितइति चंद्रिकायां गारुडात् । मातृमातामहांस्तद्व त्स्त्रींस्त्रीनेवत्रिभिस्त्रिभिः । मातामहीश्चयेप्यन्येगोत्रिणोदातृवर्जिताः । तानेकांजलिदानेनप्रत्येकंच पृथक्पृथगितिमदन रत्नेव्यासोक्तेश्चेति For Private And Personal penses अंजलि. ॥ ६५ ॥ Page #129 -------------------------------------------------------------------------- ________________ Shri Mah Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir केचित् । अन्येतुमातामह्यादीनामंजलित्रयम् । गारुडे मातामह्यादिपदेअतद्गुणसंविज्ञानबहुव्रीहिणामातामह्यादिभिन्नानामकांजलिविधाना |दित्याहुः । तन्न । मातामद्याद्यादीतिपाठापत्तेः । अन्यथामातामह्याएवांजलित्रयापत्तेः । विरूपैकशेषेमानाभावात् । मातामयादीनामंजलि द्वयविधानेनानौचित्यापत्तेश्च । व्यासोक्तौचखार्थे द्वितीयाप्रथमार्थे । अग्रेअपिशब्दात् मातामहानांत्वंजलित्रयम्।-पितॄणांप्रीणनार्थायत्रिरपः | पृथिवीपते । पितामहेभ्यश्चतथापीतयेप्रपितामहान् । मातामहायतत्पित्रेतत्पित्रेचसमाहितः । इतिविष्णुपुराणात् । मातृमातामहांस्तद्वत्स्त्रीं | स्त्रीनेवत्रिभिस्त्रिमिरितिव्यासोक्तेश्चेतिचंद्रोदयेमदनरत्नेच । द्वौद्वौमातामहानांचमातुलानांसकृत्तथेतिब्रह्मांडाद्वावितिहेमाद्रौ । विकल्पस्तु | युक्तः ॥अत्रप्रत्यंजलिमंत्रावृत्तिः । ननुमंत्रस्यतर्पणकरणत्वात्ससंख्यांजलिदानस्यैककर्मत्वादवरक्षोदिवइतिवत्सकृदेवमंत्रपाठःस्यात् । न । अवघातप्रोक्षणयोस्तएवव्रीहयःपुनरवहन्यते सैववेदिःपुनःप्रोक्ष्यतइतिद्रव्यैकत्वान्नमंत्रावृत्तिः । इहतुसत्यप्येककर्मत्वेप्रत्यंजलिद्रव्यभेदान्निर्वापलवन-संध्यार्घ्यदान-वन्मंत्रावृत्तिरितिकेचित् । वस्तुतस्तुद्विस्त्रिरितिक्रियाभ्यावृत्तौसुविधानात्संख्यायाःकर्मसामानाधिकरण्याभावेनभेदक त्वाभावान्नतर्पणभेदः । किंतुत्रिरावृत्तिर्विशिष्टमेकंतर्पणंत्रिःप्रोक्षतीतिवत्तदंगंचमंत्रोनावर्तते । तर्पणानावृत्तेः । नचांजलिभेदान्मंत्रावृत्तिः । मंत्रस्वतदनंगत्वात् । निर्वापेतुसंस्कार्यद्रव्यभेदान्मंत्रावृत्तिः । नचेहद्वितीययांजलयःसंस्कार्याः । धात्वर्थकर्मतयासक्तुवद्वितीयोपपत्तेः । तर्पणस्ययागांगत्वेनांजलिकरणकत्वात् । नचमंत्रोंऽजलिसंस्कारः । मंत्रैश्चदेयमुदकमित्यादिस्मृतौ तृतीययायाज्यावदानक्रियांगत्वादंजल्यंगत्वे मानाभावात् । कारकाणांपरस्परासंबंधाच्च । अतःपशुसोमाधिकरणन्यायेनप्रथमावगतयागैक्यानुरोधेनैकादशांगकरणकैकयागत्ववदंजलित्रय करणकमेकंतर्पणम् । यत्तुपैठीनसिः-उदीरतामितिविभिमत्रैस्त्रीनंजलीन्निनयेदिति । तत्राप्येकशेषस्यद्वंद्वापवादत्वेनत्रयाणांमंत्राणामेकैक See O3280ल For Private And Personal Page #130 -------------------------------------------------------------------------- ________________ Shri Mar adhana Kendra www.kobatirth.org Acharya Shri Kailashs y anmandir आचाररत्नं अंजलि. स्मिन्निनयनेकरणत्वासंभवात्रीणित्रिभिमत्रैःसाध्यंतइतिकोविरोधः । अर्घ्यदानेपिकराभ्यांतोयमादायगायत्र्याचाभिमंत्रितमितिव्यासोक्तौ | |मंत्रस्यद्रव्यसंस्कारकत्वात्तद्देदान्मंत्रावृत्तिः । नेहतथेतिनमंत्रावृत्तिरितियुक्तमुत्पश्यामः । अत्रोदीरतामंगिरसआयंतुनऊजैपितृभ्योयेचेहमधु| वाताइतितृचंजपन्प्रतिसिंचेदितिकात्यायनसूत्रेशतृप्रत्ययान्मंत्रपाठकालेप्रसेकः । मंत्रातःकर्मादिरित्यादिपरिभाषा करणमंत्रपरेतिहरिहरः । श्रीदत्तस्तुनेहायवर्तमाने । एवं हिमंत्रपाठकालेप्रसेकेगोत्राघुच्चारणाभावप्रसंगात् । किंतुवर्तमानसामीप्ये । अतोमंत्रपाठोत्तरमेकैकांजलिदान मित्याह । अत्रविनिगमनाभावेनप्रतिमंत्रंगोत्राघुच्चारणम् । अन्यथाप्रत्यंजलिश्रीदत्तादिलिखितत्यागानुपपत्तेः । सर्वत्रपितृशब्दश्रुतेः । यत्तुप्रसे कतर्पणयोर्मेदइतिहरिहरस्तचिंत्यम् मानाभावात् शब्दांतराद्भेदइतिचेन्निनयनस्यापिभेदापत्तेः । त्वयैवतृप्यध्वमितिप्रसेकोक्तेश्च । समंत्रकांज लिदानप्रसेकोंजलित्रयंतर्पणमितिभेदइतिचेत् त्वयादानार्थकत्वस्याप्यनंगीकारात् अतोयत्किंचिदेतत् । | अंजलितर्पणनिर्णयः । सर्वांजलिश्रुतेरंजलिनैवतर्पणमितिकेचित् । अन्येतु-अन्वारब्धेनसव्येनपाणिनादक्षिणेनतु । देवर्षीस्तर्प । येद्विद्वानुदकांजलिभिःपितृनितिकीर्मादेवादितर्पणेसव्यान्वारंभः । पितृतर्पणेत्वंजलिरेवेतिव्यवस्थामूचुः । अपरेतु-एकेनवाहस्तेनकुर्यादे वपितृतर्पणं सव्यान्वारब्धेनोभाभ्यांवेतिश्राद्धहेमाद्रौवसिष्ठोक्तेः सर्वत्र विकल्पमाहुः । अंजलिश्चनहस्तद्ययोगमात्रंकिंतुव्याकोशः । बचानांत्वनादेशेदक्षिणंप्रतीयादितितत्सूत्राद्धस्तेनैवतर्पणम् । काशीखंडे-तर्पयेच्छुचिभिस्तोयैस्तृप्यत्वितिसमुच्चरन् । वृद्धपराशरःदेवेभ्यश्चनमःस्वाहापितृभ्यश्चनमःस्वधा । अत्रचतुर्थीनिर्देशाबाह्मणैनमःस्वाहेत्यादिप्रयोगइतिपृथ्वीचंद्रः । अत्रचतुर्थ्यादेवादीनांदेवतात्वा । वगमाद्रव्यदेवतासंयोगेनयागत्वकल्पनात्तपणेनममेतित्यागइत्युक्तंदेवजानीयेआचारादर्शच ॥ तपणेविभक्तिविचारः हेमाद्रौसत्यतपाः-देवपितृमनुष्यादिस्वशाखाविधिचोदनात् । एकैकांजलिनातृप्तिप्रथमांतेनवाचयेत् । 93000202322OAD202026 % 3D For Private And Personal Page #131 -------------------------------------------------------------------------- ________________ Shri Malawian Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsa yanmandir चंद्रोदयेयोगयाज्ञवल्क्या -तृप्यतामितिवक्तव्यंनानातुप्रणवादिना । तत्रैवगोभिला-गोत्रकस्तर्पणेप्रोक्तःकर्ताएवंनमुह्यति । शर्मन्नर्घा | दिकेकार्यशर्मातर्पणकर्मणि । हेमाद्रौभविष्ये-चतुर्थीसर्वकार्येषुप्रथमातर्पणेस्मृता । छंदोगपरिशिष्टेबृहत्मचेतःस्मृतिनागरखं डेषु सर्वत्रैवपितःप्रोक्तंपितातर्पणकर्मणि । हेमाद्रौव्यासः-प्रथमातर्पणेप्रोक्तासंबुद्धिमपरेजगुः । छंदोगपरिशिष्टे नमोंतेतर्पण यामीतिआदावोमितिचब्रुवन् । नमांतेइतिहेमाद्रौपाठः । यमः-संबंधनामगोत्रेणखधांतनेनमोंततः। तर्पयामिपदेनैवतर्पयत्सितपूर्वकम् । तेनद्वितीयांतनामप्रयोगोपिसिद्धः । प्रयोगस्तुप्रथमापक्षेअस्मत्पितामुकशामुकगोत्रस्तृप्यताम् । तृप्यत्वितिवा । द्वितीयापक्षेअस्मत्पितरममु कशर्माणममुकगोत्रंतर्पयामिनमःखधा । स्वधानमइतिवा। संबुद्धिपक्षेस्मत्पितरमुकशर्मन्नमुकगोत्रेदंतेजलंनमःस्वधेति । वस्तुतस्तुबहुस्मृत्यनु सारात्प्रथमांतप्रयोगमेवयुक्तंपश्यामः । बढचानांगोत्रोच्चारःपूर्वं तस्यगोत्रनामचगृहीत्वेतिबढचसूत्रात् । यद्यपीदंप्रकरणांतरेउक्तंतथापिविश येप्रायदर्शनादितिन्यायेनसर्वत्राप्येवंज्ञेयम् । हेमाद्रिस्तु-गुरुषुबहुवचनंकनिष्ठेषुचैकवचनं तेनसगोत्रनामग्रहणंपुरुषप्रतीतिचंद्रिकायां पैठीनसिस्मृतेः, सकारेणतुवक्तव्यंगोत्रंसर्वत्रधीमतेतिमात्स्याचामुकसगोत्रानस्मत्पितॄनमुकशर्मणस्तर्पयामिस्खधानमइतिप्रयोगइत्याह । आचारादर्शकल्पतरौतु-अमुकगोत्रःपिताअमुकशर्मातृप्यतामिदंजलंतस्मैस्वधेतिप्रयोगइत्युक्तम् । तन्न । पुनश्चतुर्थ्यंतप्रयोगेमानाभावात् । नचखधायोगानुपपत्तिर्मानम् । पितॄन्स्वधानमस्तर्पयामीतिबौधायनेनवाचनिकतत्प्रयोगात्प्रथमांतेपितृप्रयोगोपपत्तेः । योगयाज्ञव || ल्क्या-नामतस्तुखधाकारैस्ताःस्युरनुपूर्वशः । अमुकदेवशर्मेतिप्रयोगइतिपृथ्वीचंद्रः । चतुर्थ्यतनामप्रयोगोपिहेमाद्रावुक्तः । मदनपारिजातेतु-पितृतर्पणेवसुरूपेत्यादिकीर्तनंनेत्युक्तम् । तन्न ।-संबंधमनुकीत्वनामगोत्रेत्वनंतरम् । वस्खादिरूपंसंकीर्त्यखधा SASSASSASSAGES आ०र०१२ For Private And Personal Page #132 -------------------------------------------------------------------------- ________________ Shri Mam Aradhana Kendra www.kobatirth.org Acharya Shri KailashsaNI Syanmandir आचारनं कारेणतर्पयेदितिवसिष्ठस्मृतिविरोधात् । पित्रादीनांमंत्रैस्तर्पणमात्रादीनांना तिहेमाद्रिश्चंद्रिकाच । वैदिकमंत्रैर्देवानावाद्यनाम्नातर्पयेत । पितृन्मंत्रैरावाद्यमंत्रैस्तर्पयेदितिकल्पतरुरत्नाकरवाचस्पत्यादयः । आचारचंद्रोदयेप्येवम् ॥ ॥६७॥ नामाज्ञानेबौधायन:-पृथिवीपत्पितावाच्यस्तत्पिताचांतरिक्षसत् । अभिधानापरिज्ञानेदिविषत्प्रपितामहः । इदंचापस्तंबादिपरंम् ।।। आश्वलायनानांतुतन्नेत्यादि । यदिनामनविद्यात्तत्पितामहप्रपितामहेतिब्यादितितत्सूत्रात् । बौधायनः-शर्मातंब्राह्मणस्योक्तंवर्मातक्षत्रि यस्यतु । गुप्तांतंचैववैश्यस्यदासांतंशूद्रजन्मनः । मनुः–वैश्यस्यधनसंयुक्तंशूद्रस्यप्रेष्यसंयुतम् । स्त्रीणांलक्ष्मीदामितिदांतनाम । दांतनाम शास्त्रीणामिति चंद्रोदयेगोभिलोक्तेः। चंद्रिकायांतुदायीशब्दांतमुक्तंदेवीशब्दांतवा । गोत्रंमातानामदेवीतृप्यत्वेवंस्वधोचरन्नितिवाराहा दितिदिवोदासः। शूद्रस्यकाश्यपगोत्रं गोत्रनाशेतुकाश्यपइतिव्याघ्रपादोक्तेः, तस्मादाहुःसर्वाःप्रजाःकाश्यप्यइतिश्रुतेश्चेतिहेमाद्रिः। IS गोत्राज्ञानेप्येवम् । गोत्रस्यत्वपरिज्ञानेकाश्यपंगोत्रमुच्यतइतिचंद्रिकायांप्रयोगपारिजातेचस्मृत्यंतरात् । कौमुद्यांतुशूद्राणामपि ब्राह्मणादिवत्परंपराप्रसिद्धंगोत्रंग्राह्यम् । चतुर्णामपिवर्णानांपितॄणांपितृगोत्रतइतिचंद्रिकायांहेमाद्रौबौधायनोक्तेरित्युक्तम् । इदंचद्वि जोढशूद्रोत्पन्नशूद्रपरमितिश्राद्धहेमाद्रिः । सएव-पितृगोत्रंकुमारीणामूढानांभर्तृगोत्रतः । हेमाद्रौवृद्धशातातपः-ब्राह्मादिषुविवा हेषुयातूढाकन्यकाभवेत् । भर्तृगोत्रेणकर्तव्यास्तस्याःपिंडोदकक्रियाः । आसुरादिषुचान्येषुपितृगोत्रेणधर्मवित्। ब्राह्मादिष्वपिपितृभर्तृगोत्रयोर्वि कल्पेपिवंशपरंपरायाताचारेणव्यवस्था । येनास्यपितरोयाताइत्यादिवचनादितिविज्ञानेश्वरः॥ . | अथताः । हेमाद्रौमात्स्ये-देवासुरास्तथानागागंधर्वाप्सरसोऽसुराः । क्रूराःसर्पाःसुपर्णाश्चतरवोज़ुभकाःखगाः । वाद्याधाराजला धारास्तथैवाकाशगामिनः । निराधाराश्चयेजीवाःपापकर्मरताश्चये । कृतोपवीतीकृत्वैवनिवीतीचभवेत्ततः । सनकश्वसनंदश्चतृतीयश्चसनातनः । For Private And Personal Page #133 -------------------------------------------------------------------------- ________________ Shri Maberin Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsaran yanmandir कपिलश्चासुरिश्चैववोढु-पंचशिखम्तथा । सर्वतेतृप्तिमायांतुमद्दत्तेनांबुनासदा । मरीचिमत्र्यंगिरसौपुलस्त्यंपुलहंक्रतुम् । प्राचेतसंवसिष्ठंचभृगुं नारदमेवच । देवान्ब्रह्मऋषींश्चैवतर्पयेदक्षतोदकैः । तत्रैवपैठीनसिः-गौतमोथभरद्वाजोविश्वामित्रश्चतापसः । जमदग्निर्वसिष्ठश्चकश्यपो त्रिस्तथोत्तमः । स्वारोचिपोरैवतश्चमहातेजाश्चचाक्षुषः । वैवस्वतस्तथातर्फाइति । चंद्रिकायाम्-अथकांडऋषीनेतानुदकांजलिभिःशुचिः । अव्यग्रस्तर्पयेन्नित्यमंत्रैःपर्वाष्टमीषुच । कांडानितिवेदस्य । याजुषपरमितिमाधवः । हेमाद्रौभविष्ये-अथसव्यंततःकृत्वासव्यंजानुचभू तले । अग्निष्वात्ताबर्हिषदोहविष्मंतस्तथोष्मपाः । सुकालिनस्तथा भौमाआज्यपाःसोमपास्तथा। तर्पयेद्वैपितॄन्भक्त्यासतिलोदकचंदनैः । चंद्रो दयेवृद्धपराशरः-गायत्रींशक्तितोजप्त्वातर्पयेदेवताःपितॄन् । ब्रह्मेशकेशवात्पूर्वप्रजापतिमथश्रुतीः । छंदोयज्ञानृषीन्सिद्धानाचार्यास्तनया नपि । गंधर्ववत्सरतूंश्चमासपक्षदिनानितु । देवान्देवानुगांश्चैवनागान्नागकुलानिच । सरितःसागरांस्तीर्थान्पर्वतान्कुलपर्वतान् । किन्नरान्खे चरान्यक्षान्मनुष्यानथतर्पयेत् । वनस्पतीनोषधीश्वभूतग्रामंचतुर्विधम् । ब्रह्मादयोमयाहूताःसमागत्याददंत्वपः । अनृणंमांप्रकुर्वतुप्रसीदंतुम SIमोपरि । स्मृतपूर्वाग्रदर्भेषुसाग्रेषुसकुशेषुच । प्रादेशिकेषुशुद्धेषुब्रह्मादिभ्योबुसेचयेत् । उदीरतामंगिरसआयतुवोर्जमित्यपि । पितृभ्यश्चस्ववा यिभ्योयेचेहपितरस्तथा । अग्निष्वात्तोपहूताश्चतथाबर्हिषदोपिच । येनःपूर्वेपितरश्चसोमपान्समुदीरयेत् । आवाह्यचपितॄनेतैरपसव्योपवीतिना । दक्षिणाभिमुखोद्वाभ्यांकराभ्यामंबुसेचयेत् । रुक्मरूप्यतिलैस्ताम्रदर्भमंत्रैःक्षिपेत्पयः । वसून्रुद्रांस्तथादित्यान्नमस्कारसमन्वितान् । ध्रुवोध्वरश्च सोमश्चआपश्चैवानिलोनलः । प्रत्यूपश्चप्रभासश्ववसवोष्टौप्रकीर्तिताः । अजैकपादहिर्बुध्योविरूपाक्षोथरैवतः । हरश्चबहुरूपश्चत्र्यंबकश्चसुरे श्वरः । सावित्रश्चजयंतश्चपिनाकीचापराजितः । इंद्रोधाताभगःपूषामित्रोथवरुणोर्यमा । अंशुर्विवस्वांस्त्वष्टाचसविताविष्णुरेवच । कव्यवाड नलःसोमोयमश्चैवतथार्यमा । अग्निष्वात्ताःसोमपाश्चतथाबर्हिषदोपिच । यमश्चधर्मराजश्चमृत्युश्चैवतथांतकः । वैवस्वतश्चकालश्वसर्वभूतक्षय - For Private And Personal Page #134 -------------------------------------------------------------------------- ________________ Shri Mara Aradhana Kendra www.kobatirth.org Acharya Shri Kailasha olyanmandir आचाररत्न ॥६८॥ स्तथा । औदुंबरश्चदध्नश्चनीलश्चपरमेष्ठिना । सहितइतिशेषः । वृकोदरश्चचित्रश्चचित्रगुप्तस्तथार्यमा । तस्मात्यातर्पयित्वैतान्पित्रादीस्तर्पये ततः । मातामहान्मातुलांश्चसखिसंबंधिबांधवान् । स्वजनान्नातिवर्गीयानुपाध्यायान्गुरूनपि । पितृन्भृत्यानपत्यांश्चयेभवंतितदाश्रिताः ।। तान्सस्तिर्पयेद्विद्वानीहंतेतेयतोजलम् । अत्रध्रुवायनमइतिप्रयोगइतिचंद्रिका । ध्रुवंतर्पयामिनमइतिहेमाद्रिः। कव्यवाडनलएकादेवतेति हरिहरः । कव्यवाटअनलइतिद्वदेवतेतिकल्पतरुः । तन्न । कव्यवाहोनलश्चेतिगोभिलविरोधात् । यमादितर्पणंचतुर्थ्यतनामभिरेवेति हेमाद्रिः। कव्यवाडनलःसोमोधर्मश्चेतिचंद्रिकायांपाठः॥ __ यमतर्पणेविशेषमाह चंद्रोदयेयमः-देवत्वाद्देवतीर्थेनपितृत्वादक्षिणामुखः । देवत्वंचपितृत्वंचयमस्यास्तिद्विरूपता । हेमाद्रौ ब्राह्म इदंप्रकृत्य-यज्ञोपवीतिनाकार्यप्राचीनावीतिनातथा । मनु:-एकैकस्यतिलैमिश्रास्त्रींस्त्रीन्दद्याजलांजलीन् । स्मृत्यर्थसारेदीपोत्सवचतुर्दश्यांकार्यतुयमतर्पणम् । अंगारकचतुर्दश्यामपिकार्यसदैववा ॥ ॥ अथभीष्मतर्पणम् । तन्माघशुक्लगाष्टम्यांभीष्मायतु तिलोदकम् । अन्नंचविधिवद्युःसर्वेवर्णाद्विजातयइतिधवलनिबंधस्मृतेः । जीवत्पिताप्येतत्कुर्यात् । जीवत्पितापिकुर्वीततर्पणंयमभीष्मयो रितिपाद्मादितिपितृचरणाः । इदंचनित्यम्-ब्राह्मणाद्याश्चयेवर्णादधुर्भीष्मायनोजलम् । संवत्सरकृतंतेषांपुण्यनश्यतिसत्तमेतिमदनरत्नो क्तेः। धवलनिबंधे-भीष्मःशांतनवोवीरःसत्यवादीजितेंद्रियः । आभिरद्भिरवाप्नोतुपुत्रपौत्रोचितांक्रियाम् । वैयाघ्रपद्यगोत्रायसांकृत्यप्र वरायच । अपुत्रायददाम्येतजलंभीष्मायवर्मणे । वसूनामवतारायशंतनोरात्मजायच । अयंददामिभीष्मायआबालब्रह्मचारिणे । इति । अयं तर्पणमंत्रइतिकेचित् । अर्घ्यददामीत्यग्रेतनेनैकवाक्यत्वान्नार्घ्यमंत्रइतिनानातर्पणम् । यत्तु-सत्यव्रतायशुचयेगांगेयायमहात्मने । भीष्मायैतद्द Hदाम्यय॑माजन्मब्रह्मचारिणे । वैयाघ्रपद्यःसव्येनानेनमंत्रणवर्णिकमितिपातत्रतदर्पणंगौणम् । अोपक्रमात् । नचानयोर्नभेदः । अयेसव्य! ॥६॥ For Private And Personal Page #135 -------------------------------------------------------------------------- ________________ Shri Maharan Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsa yanmandir जान्वाचनाद्यभावेनभेदावश्यकत्वादितिवयंप्रतीमः । एतेनापसव्येनेतिवदन् दिवोदासोऽपास्तः । हेमाद्रौब्राह्म-प्रथमंतपयद्देवान्ब्रह्मादी श्चततोऋषीन् । मरीचिप्रमुखांश्चैवरुद्रादित्यवसूंस्तथा । यक्षान्पशून्सुपर्णाश्चभूतग्रामंचतुर्विधम् । आचार्यानितरांश्चैवकालस्यावयवानपि । सनकप्रमुखांश्चैवमनुष्यास्तदनंतरम् । कव्यवाडनलादींश्चततःपितृगणानपि । ततोमातामहानांचपितृव्याणांततःपरम् । पत्नीनांचसुतानांच पितृमातृष्वसुस्तथा । मातुलानीचदुहितावसाचार्यविजस्तथा । शिष्याश्चज्ञातयश्चैवसुहृत्संबंधिनस्तथा । एतेषांतर्पणकार्ययथावदनुपूर्वशः। ज्ञाताज्ञातान्समुद्दिश्यप्रदेयश्चांजलिस्ततः । तत्रैवस्कांदे-पूर्वमोदप्रमोदादीस्तर्पयेत्पड्डिनायकान् । एतौमोदप्रमोदौसुमुखदुर्मुखाविघ्नविग्रह तारइतिषट् । ततोब्रह्मादयोदेवाःसनकाद्यास्ततःपरम् । अग्निष्वात्तादिकानांतुपितॄणामप्यनुक्रमात् । यमायधर्मराजायकुर्यात्सतर्पणंबुधः । पितॄणामथमातॄणांततोमातामहस्यच । पत्नीश्वशुरबंधूनांसुतसंबंधिनांततः। भारते-पूर्वस्ववंशजातानांकृत्वाद्भिस्तर्पणबुधः । सुहृत्संबंधिवर्गा णांततोदद्याजलांजलीन् । सदानाविजलंतज्ज्ञाःप्रयच्छंतिसमाहिताः । नारदीये-अग्निप्रभृतयोदेवास्ताःस्युरनुपूर्वशः । ततःशतर्चिना द्यास्तुमुनयःशंसितव्रताः । ततःकांडऋषीन्सस्तिर्पयेच्छूद्धयान्वितः । पितृभ्यःप्रत्यहंदद्यात्ततोमातृभ्यएवच । ततोमातामहानांचपितृव्यस्यसु तस्यच । पित्रादितर्पणोत्तरंगारुडे-अथमातामहीनांचस्वपत्नीनामनंतरम् । तर्पणंचपितृव्याणांतत्पत्नीनांततोपिच । पितृष्वसुश्चतद्भर्तुर्मातु लस्यापिनित्यशः । मातुलान्यास्ततोमातृष्वसुस्तत्पत्युरेवच । श्वशुरस्यचकर्तव्यंश्वश्रूणामपितर्पणम् । आचार्याणांततःकुर्यादाचार्यानीभ्यएवच । बंधूनांभ्रातृपत्नीनांपुत्रंचैवस्नुषामपि । पुत्रींतस्याः पतिंचैवभगिनींतत्पत्तिथा । भागिनेयंचपौत्रंचदौहित्रंयाज्यमृत्विजम् । शिष्यंचमित्रसंतl तत्पनीस्तुतथैवच । वाराहे-आत्मनोपिजलंदद्यादितिद्वैपायनोब्रवीत् । इदंचापुत्रपरम् । शंख:-आसप्तमात्पुरुषापितृपक्षेयावतांना मजानीयात्तावतांतर्पणंकुर्यादितिहारीतः । पित्रादीन्मात्रादीन्मातामहादीन्पितृव्यांस्तत्पुत्रान्ज्येष्ठभ्रातृ॑स्तत्पनीर्मातुलांस्तत्पत्नीगुर्वाचार्योपा For Private And Personal Page #136 -------------------------------------------------------------------------- ________________ Shri Ma n Aradhana Kendra www.kobaith.org Acharya Shri Kailash a nmandie आचारत्नं तर्पणं. ॥६९॥ ध्यायान्सुहृत्संबंधिबांधवान्द्रव्यान्नदातृपोषकरिक्थिनस्तत्पनीश्चतर्पयेदिति । त्रिस्थलीसेती-आदौपिताततोमातासपत्नजननीतथा । मातामहाःसपत्नीकाआत्मपत्यस्ततःपरम् । सुतभ्रातृपितृव्याश्चमातुलाश्चसभार्यकाः । दुहिताचखसाप्रोक्तादौहित्रोभागिनेयकः । पितृष्वसा मातृष्वसाश्वशुरौगुरुरिक्थदौ । एतेस्युः पितरस्तास्तपणेचमहालये। छंदोगपरिशिष्टे-येचान्येमत्तउदकमर्हतितांस्तर्पयामीत्यवसानां जलिरिति । तर्पणोत्तरंकाशीखंडे-आब्रह्मस्तंबपर्यंतंदेवर्षिपितृमानवाः । तृप्यंतुपितरःसर्वेमातृमातामहादयः । अतीतकुलकोटीनांसप्तद्वी पनिवासिनाम् । आब्रह्मभुवनालोकादिदमस्तुतिलोदकम् । हेमाद्रौकार्णाजिनिः-देवतानांपितृणांचजलेदद्याजलांजलीन् । असंस्कृ तप्रमीतानामेकमेवतटेक्षिपेत् । बौधायनः-जलांजलित्रयंदद्याद्येचान्येसंस्कृताभुवि । असंस्कृतप्रमीतानामेकमेवतटेक्षिपेत् । मंत्र:यत्रक्कचनसंस्थानाक्षुत्तष्णोपहतात्मनाम् । तेषांहिदत्तमक्षय्यमिदमस्तुतिलोदकम् । हेमाद्रीभविष्ये-संतर्यविधिवद्भक्त्याइममंत्रमुदीर येत् । येबांधवाबांधवावायेऽन्यजन्मनिबांधवाः । तेतृप्तिमखिलायांतुयश्चास्मत्तोंऽबुवांच्छति ॥ ___ अथश्राद्धांगतर्पणम् । नचतत्रमानाभावः । परेयुःश्राद्धकृन्मोनतर्पयतिवैपितॄन् । तस्यतेपितरःक्रुद्धाःशापंदत्त्वावजंतिहीतिबृह नारदीयात् । यस्तर्पयतितान्विप्रःश्राद्धंकृत्वापरेहनि । पितरस्तेनतृप्यंतिनचेत्कुप्यंतिवैभृशमितिप्रयोगपारिजातेगर्गेणांगत्वोक्तेश्च । शातातपः-पूर्वतिलोदकंदत्वाआमश्राद्धंतुकारयेत् । प्रत्यब्देनभवेत्पूर्वपरेहनितिलोदकम् । पक्षश्राद्धेहिरण्येचअनुव्रज्यतिलोदकम् । अनु व्रज्यश्राद्धंकृत्वातदह्नयवेत्यर्थः । बृहन्नारदीये-पक्षश्राद्धंयदाकुर्यात्तर्पणंतुदिनेदिने। सकृन्महालयेचैवपरेहनितिलोदकम् । हेमाद्रौवसि ठः-तीरेजलाशयस्यैवनिवर्त्य पितृतर्पणम् । निष्पीडयेत्स्नानवस्त्रंदक्षिणाभिमुखःस्थले । तत्रमंत्रोब चपरिशिष्टे-प्राचीनावीतीयेकेचा स्मत्कुलइतिवस्त्रं निष्पीडयेदिति । चंद्रोदयेवृद्धपराशरः-वस्त्रनिष्पीडनेमत्रैस्तिलदर्भयुतंत्यजेत् । येमेकुलेलुप्तपिंडाःपुत्रदारविवर्जिताः । For Private And Personal Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तेषां तुदत्तमक्षय्यमिदमस्तुतिलोदकम् । पितृवंशेमृतायेचमातृवंशेतथैवच । येमे कुलेलुप्तपिंडाः पुत्रदारविवर्जिताः । तेषां तुदत्तमक्षय्यमिदमस्तुति | लोदकम् । पितृवंशेसृतायेचमातृवंशेतथैवच । सदातृप्तिर्भवत्वेषांतिलैस्तुसहवारिणा । अपुत्रायेमृताः केचित्पुमांसोयोषितोपिवा । अस्मद्वंशेतुतेभ्यो | वैदत्तंवत्रजलंमया । सएव । नपूर्वंतर्पणाद्वस्त्रंनचांभसिनपादयोः । एषुचेत्पीडयेद्वराक्षसंतदतिक्रमात् । मनुः - वस्त्रं त्रिगुणितंयस्तुनिष्पी डयतिमंदधीः । वृथास्त्रानंभवेत्तस्यपुनःस्त्रानंविशोधनम् । जाबालि : - नाप्सु निष्पीडयेद्वस्त्रं सर्वथाद्विजसत्तमः । धौतंचद्विगुणीकृत्य भूमि लग्नं नपीडयेत् । वृथास्त्रानंभवेत्तस्ययश्चाधोदशमंबुनि । मदनरत्नेपराशरः - द्वादश्यांपंचदश्यांचसंक्रांतौश्राद्धवासरे । वस्त्रनिष्पीडयेन्नैवनच क्षारेणयोजयेत् । पंचदश्यमा । एकादश्याममायांचमातापित्रोः क्षयेहनि । नपीडयेत्स्नानवस्त्रंनचक्षारेणयोजयेदित्याचार चंद्रोदये भृगूक्तेः । तत्रैव - शनिभौमास्थिते श्राद्धे कुहूषष्ठीनिरंशके । वस्त्राणां क्षारसंयोगोदहत्यासप्तमं कुलम् । तत्रैव - आदित्य सौरिधरणी सुतवासरेपुप्रक्षालनायरज कायनवस्त्रदानम् । शंसंतिगर्गयमविष्णुपराराराद्याः पुंसांभवंतिविपदः सहपुत्रपौत्रैः । चंद्रोदयेसंग्रहे - वस्त्रं चतुर्गुणीकृत्यनिष्पीड्य सदशंतथा । वामप्रकोष्ठे निक्षिप्यस्थलस्थश्चद्विराचमेत् । जाबालि : - निष्पीडितंधौत वस्त्रयदास्कंधेविनिक्षिपेत् । तदादुष्टंभवेत्कर्मपुनः स्नानंविशोधनम् । अथमध्याह्नसंध्या । दक्षः - अध्यर्धयामादासायंसंध्यामाध्याह्निकीष्यते । संध्यात्रयंतुकर्तव्यंद्विजेनात्मविदासदा । उपन यनदिनेमध्याह्नसंध्यामाह प्रयोग पारिजाते जैमिनिः — यावद्ब्रह्मोपदेशस्तु तावत्संध्यादिकंचन । ततोमध्याह्नसंध्यादिसर्वकर्मसमाचरेत् । अत्रकश्चिद्वद्वृचानामुपनयनदिनेतिष्ठेदहःशेषमित्युपवेशन निषेधान्नतद्दिनेमध्याह्वसंध्येत्याह । तत्ररागप्राप्तस्य निषेधात् । प्रातः संध्यावन्मध्या ह्रसंध्या । विशेषस्तूच्यते-- आपः पुनंतुमध्याह्ने कुर्यादाचमनंततः । अर्घ्यदानेव्यासः - मध्याह्नेसकृदेवार्थ्यंक्षेपणीयंद्विजातिभिः । शौन कः - मध्याह्नेतु विशेषोयमुपस्थानंतथार्ध्यकम् । अपामंजलिमापूर्यआकृष्णेनेतिनिक्षिपेत् । हंसवत्याकृष्णेनेतिवादद्यादित्युक्तं बहुच For Private And Personal exoneeseeneses Page #138 -------------------------------------------------------------------------- ________________ Shri Mahnini Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsaga y anmandir आचाररत्नं शनासरतमासमियामध्याम गृह्ये अर्घ्यदानेऋजुत्वमुक्तम् । कात्यायन:-पुष्पाण्यंबुमिश्राण्यूज़प्रक्षिप्योर्ध्वबाहुःसूर्यमुदीक्षतेति । अर्घ्यदानोत्तरंसंध्यातर्पणमुक्तं प्रयो गपारिजाते-कश्यपऋषिः रुद्रोदेवताविष्टपछंदः पुरुषतर्पणेविनिः । ॐभूःपुरुषतर्पयामि यजुर्वेदंतर्पयामि मंडलंत. रुद्ररूपिणंत० अंतरात्मानंत. सावित्रींत वेदमातरंत० सांकृतित. संध्यांत युवतींत. रौद्रींत. उपसंत. निम्रचंत. सर्वसिद्धिकरीत. सर्वमंत्राधि |पंत० एवंपंचदशतर्पणानिकृत्वाद्विराचम्यादित्यमुपतिष्ठतेति । गायत्रीध्यानम्-सावित्रींयुवतींयुक्तांशुक्लवस्त्रांत्रिलोचनाम् । त्रिशूलिनींवृषारू ढाँपंचास्यांरुद्रदेवताम् । कैलासविहितावासामायांतीसूर्यमंडलात् । वरदांत्र्यक्षरांसाक्षाद्देवीमावाहयाम्यहम् । गायत्रीजपेचंद्रिकायां शातातपः-तिष्ठश्चेदीक्षमाणोऽर्कमासीनःप्रामुखोजपेत् । आसीनश्चेदित्यर्थः । रात्रीमध्याह्नसंध्याकरणे नोपस्थानम् । रात्रौप्रहरपर्यतमि त्यादिसंग्रहादितिचंद्रोदयः। कृष्णभट्टीयप्रयोगपारिजातयोस्तु रात्रौगायत्र्याय॒दद्यादुपस्थानेहविष्पांतसूक्तंजपेदित्युक्तं । इयंब्रह्म | यज्ञात्पूर्वकार्या । उपास्यविधिवत्संध्यामुपस्थायचभास्करम् । गायत्रींशक्तितोजप्त्वातर्पयेद्देवताःपिवृनितिबृहत्पराशरोक्तेरितिमाधवचंद्रिका मदनरत्नस्मृत्यर्थसारकृष्णभट्टाः । प्रयोगपारिजातस्तु-अपांसमीपेनियतोनित्यकंविधिमास्थितः । सावित्रीमप्यधीयीतगत्वारण्य | समाहितइतिमनूक्तमध्याह्नसंध्योत्तरंब्रह्मयज्ञमाहसब्रह्मयज्ञप्रकरणानभिज्ञत्वादसंबद्धंवदन्नुपेक्ष्यः। मदनपारिजातेतुततोयभानवेदद्यात्ति लपुष्पजलान्वितमितिनारसिंहेततःशब्देनब्रह्मयज्ञानंतर्यमध्याह्नसंध्यायाइत्युक्तं । जयंतवृत्तावप्येवम् । बढचातुतत्सूत्रे अथस्वाध्याय || विधिरित्युपक्रम्याप्लुत्येतिमध्याह्नखानमुक्त्वाततोब्रह्मयज्ञोक्तेरवांतरप्रकरणात्स्वानंब्रह्मयज्ञांगं तयोर्मध्येनसंध्या । अंगांगिनोरंगेनव्यवायापत्तेः ।। कर्मणिकौतरारंभायोगाच आगंतूनामंतेनिवेशइन्यिायाच्च ब्रह्मयज्ञोत्तरमेवसंध्या । नचैवमंतेयद्ददातिसादक्षिणेत्युक्तेस्तावत्पर्यतमवांतरप्रक रणाद्ब्रह्मयज्ञोत्तरमपिसंध्यानस्यादितियुक्तम् । ददातीत्यस्याविधायकत्वात् । अतएवबृत्तिकृत्अन्यथादद्यादित्येवावक्ष्यदिति । संध्योत्तरंब्रह्म ॥७ ॥ For Private And Personal Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarri Gyanmandir | यज्ञस्तु आपस्तंबादिपरः । इदमापः प्रवहतधाम्नोधाम्नस्तथैवच । विमोचनेतुतीर्थस्यआप्यायस्वेतिवैजपेत् । देवागातुविदइतिकृत्वाजप्य | निवेदनम् । प्रक्षाल्यतीर्थदेशं चगत्वास्वधर्ममाचरेत् । श्राद्ध हेमाद्रावुशनाः - सर्वत्यादिष्वथाचम्य सोपानत्कोह्यसंस्पृशन् । आगतः सोद पात्रस्तुयत्वेन शुचिरेवसः । तेनोदकेनद्रव्याणिप्रोक्ष्याचम्यपुनर्गृहे । ततः कर्माणि कुर्वीतनित्यंवैयानिकानिच । शातातपः- यद्यानीतंतु सव्येन प्रोक्षयेद्दक्षिणेनतु । इति श्रीमन्नारायण० लक्ष्मण भट्टकृतेआचाररत्नेमाध्याह्निकविवरणम् ॥ अथदेवपूजा । तत्रप्रयोगपारिजातेवसिष्ठः - कौबेर्यातुधनस्थानमैशान्यांदेवतालयम् । माधवीयेदक्षः – भागेतुपंचमेदेवम चैयेत्पुरुषोत्तमम् । इति । मंत्रराजविधाने - प्रातर्होमंच कृत्वावादेवतार्चनमारभेत् । यद्वामाध्याह्निकं कृत्वापूजयेत्पुरुषोत्तमम् । इति । चं द्विकायांहारीतः - कुर्वर्तिदेवतापूजांजपयज्ञादनंतरम् । अथपूजापात्राणि । प्रयोगपारिजाते पैठीनसिः - सीसकायसपाघाण हीनभग्नपात्राणिवर्ज्यानि । हीनानि मानतः । मानं शिवरहस्ये – षट्त्रिंशदंगुलंपात्रमुत्तमं परिकीर्तितम् । मध्यमंतुत्रिभागोनं कनिष्ठंद्वाद शांगुलम् । तत्रैवदेवीपुराणे — वखंगुलविहीनं तुनपात्रंकारयेत्कचित् । कचिदितिसर्वधर्मकार्येनिषेधइतिटोडरानंदः । तत्रैव – नानावि चित्ररूपाणिपुंडरीकाकृतीनिच । शंखनीलोत्पलाभानिपात्राणिपरिकल्पयेत् । वाराहे - शृणुतत्वेनमेदेविप्रियपात्राणियानिमे । सौवर्णराज तंताम्रकांस्यं चैवतुयद्भवेत् । सर्वेभ्योभ्यधिकंता म्रतदेवममरोचते । अग्निपुराणे - मृन्मयंचतथाकांस्यमारकूटादिसंभवम् । त्रपुसीसलोहजा तमर्धपात्रं विवर्जयेत् । वैखानसग्रंथे अभिषेकपात्रमुक्तम् — अरत्निमात्र विस्तारंमध्येष्टदलसंयुतम् । प्रतिपद्मदलंमध्येसुषिराणांशतं भवेत् । अष्टोत्तरशतंवापिभूषितंमध्यतस्तथा । खचितंचमहारत्नैरेवं धारासहस्रकम् । धाराष्टकेनवायुक्तमभिषेकायकल्पयेत् । विंशत्या वाष्टभि |र्वा पिद्वाभ्यांवादशभिश्चवा । तत्रैव - पानीयपात्रं सौवर्णराजतंताम्रमेवच । वृत्तायतंसुवृत्तंवाभवेदायतमेववा । प्रस्थमानप्रमाणांभः पूरयोग्यांत For Private And Personal LALALALALALALALE Page #140 -------------------------------------------------------------------------- ________________ Shri Ma Aradhana Kendra www.kobairth.org Acharya Shri Kailasher Fayanmandir आचाररत्नं देवपूजा ॥७१॥ रंशुचि । नीराजनक्रियापात्र्योहेमादिद्रव्यनिर्मिताः । तत्रैवपुष्पसारसुधानिधौ-अर्घ्यपात्रंतुवायव्येनैर्ऋत्यांपाद्यपात्रकम् । आग्नेय्यांना नकलशमीशेत्वाचमनीयकम् । मध्येतुमधुपर्कःस्यादित्येतत्पात्रलक्षणम् । चंद्रिकायामाचारादर्शचस्कांदे-नैवेद्यपात्रंवक्ष्यामिकेशवस्य महात्मनः । सौवर्णराजतंताम्रकांस्यंमृन्मयमेववा । पालाशंपद्मपत्रविष्णोरतिप्रियम् । पूर्वोक्तमृन्मयनिषेधस्तुकुलालचक्रनिष्पन्नपरः।-कुलाल चक्रनिष्पन्नमासुरंमृन्मयंस्मृतम् । तदेवहस्तघटितंस्थाल्यादिदैविकंमतमितिकल्पतरुदिवोदासीयादौवचनात् । शौनकः-पूजागृह प्रविश्याथमंडलंपरिकल्प्यच । सौवर्णचचतुरंसप्राकारंसविस्तरम् । मंडपंरचयित्वातुवितानध्वजतोरणैः । कृष्णभट्टीये-दर्शनीयामहा मुद्रापूजारंभावसानयोः । संहारमुद्राकर्तव्यापरिपूर्णे-नादिके । अधोमुखान्याहस्ताभ्यामापादतलमस्तकम् । पसारितान्यांसंस्पृश्यमहामुद्रेय मीरिता । आचारचिंतामणी-गंधादिकानिवेद्यांतापूजापंचोपचारिकी । अर्घपाद्याचमनीयमधुपर्काचमानिच । गंधादिपंचकंचेतिउपचा रादशोदिताः । षोडशोपचारास्तत्रैव-आसनंखागतंचार्घःपाद्यमाचमनंतथा । मधुपर्काचमनानवसनाभरणानिच । गंधपुष्पेधूपदीपौ। नैवेद्यचंदनंतथा । प्रयोगदीपिकायांविष्णुपुराणे-पूर्वमावाहनंप्रोक्तमासनंचततःपरम् । ततश्चपाद्यमय॑चततस्त्वाचमनीयकम् ।। स्वानंवत्रंचोपवीतंततोगंधादिचंदनम् । पुष्पंधूपंचदीपंचनैवेद्यतदनंतरम् । ततोदेयःप्रणामश्चततोदेयाप्रदक्षिणा । विसर्जनंततोदद्यादुपचारा स्तुषोडश। क्वचित्प्रणामप्रदक्षिणास्थानेतांबूलदक्षिणेउक्ते । हेमाद्रौभविष्ये-आवाहनासनार्घ्यपाद्याचमनमधुपर्कसेवाश्च । भूषणगंधाः सुमनोयुतधूपदीपभोज्यानि । प्रादक्षिण्यंस्तुतिरितिकथयंत्युपचारषोडशकम् । आचारचिंतामणावष्टादशउक्ताः-आसनावाहने चार्घ्यपाद्यमाचमनंतथा। स्नानवस्त्रोपवीतंचभूषणानिचसर्वशः । गंधपुष्पेतथाधूपदीपावन्नेनतर्पणम् । माल्यानुलेपनंचैवनमस्कारविसर्जने । पाद्याशा योःपौर्वापर्येविकल्पइतिस्मार्ताः। तत्रैव-आसनाभ्यंजनेतद्वद्वर्तननिरूपणे । संमार्जनसर्पिरादिखापनावाहनेततः । पाद्यार्धाचमनीयंचा POSAROSASRece880062 For Private And Personal Page #141 -------------------------------------------------------------------------- ________________ Shri Mahir Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsa f yanmandir | नानीयमधुपर्कको । पुनराचमनीयंचवस्त्रयज्ञोपवीतके । अलंकारागंधपुष्पेधूपदीपौतथैवच । नैवेद्यमथतांबूलंपुष्पमालातथैवच । अनुलेपनं | चशय्याचचामरन्यजनेतथा । आदर्शारार्तिकंचैवनमस्कारोथनर्तनम् । गीतवाद्यादिदानानिस्तुतिहोमप्रदक्षिणम् । दंतकाष्ठप्रदानंचततोदेववि। सर्जनम् । उपचाराइमेज्ञेयाःषत्रिंशत्सुरपूजने । शांतिहेमाद्रौत्वन्येउक्ताः-आवाइनासनेपाद्यमर्दामाचमनंतथा । गंधपुष्पेतथाधूपं | दीपंचमधुपर्ककम् । उपहारंतथाचामस्नानंचांगविभूषणम् । वस्त्रोपवीतमाचाममलंकाराविलेपनम् । गंधपुष्पेतथाधूपंदीपमंजनमेवच । आद मिंगलंसर्वदेयंसर्वात्मनातथा । होमंभोजनमाचाममलंकारांस्तथापुनः । गंधादिचपुनर्दद्यान्मुखवासंप्रदक्षिणाम् । स्तुतिंदंडनमस्कारमात्म II नोपिनिवेदनम् । तत्रैव-स्तुतिःस्वकृतावैदिकीदेवादिकृतावेति। भार्गवार्चनदीपिकायांषष्टिसंख्याउक्ताः-पूर्वप्रबोधनकुर्याजयशब्दांस्ततःपुनः । नमस्कारंततःकुर्यात्ततोनीराजनंपरम् ।। ततोदिव्यासनंदद्यात्ततोवैदंतधावनम् । पादप्रक्षालनंदद्यात्ततोय॑चप्रकल्पयेत् । आचाममधुपर्कचपुनराचमनीयकम् । ततःसुगंधितैलेनमर्दनंका रयेद्धरेः । ततोभ्यंगसुगंधैस्तुकुर्यात्तैलापसारणम् । ततःपुण्योदकैःकुर्यादभिषेकंसुगंधिभिः । क्षीरेणदनाचतथाघृतेनमधुनापिच । शर्करयामं| त्रपूतैर्गधपुष्पोदकैरपि । महाभिषेकंतथाचाममंगवस्त्रंततोर्पयेत् । वाससीपरिधानार्थमुपवीतंतथाचमम् । गंधमाभरणंपुष्पधूपंनीराजनंतथा । दृष्ट्युत्तारणनैवेद्यौमुखवासंसुगंधिभिः । तांबूलंशयनकेशसाधनवस्त्रदानकम् । किरीटचंदनेदद्यात्ततआभरणानिच । पुष्पनीराजनादर्शामंडपा गमनंततः । तत्रासनंपाद्यमय॑माचामंधूपदीपकौ । नैवेद्यचसतांबूलचंद्रनीराजनंपरम् । चामरंव्यजनंछत्रंपुरोगीतंमनोहरम् । मृदंगादिखनं नृत्यनमस्कारंप्रदक्षिणाम् । स्तुतिकुर्यात्ततोविष्णोश्चरणौमस्तकेन्यसेत् । निर्माल्यधारणकुर्यान्नैवेद्यांशस्यभोजनम् । सेवामुद्दिश्योपविशेन्मंचके | तूलिकांनयेत् । सुखासनेनशयनेनीत्वातंतत्रशाययेत् । अर्चेत्कुसुमतांबूलै पादौसंवाहयेत्ततः । अत्रविष्णुपदंशिवादेरुपलक्षणम् । विधिवच्चा 303369999sekees For Private And Personal Page #142 -------------------------------------------------------------------------- ________________ Shri Mahyen Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir आचाररत्नं ॥७२॥ येत्सर्वान्योविप्रोभक्तितत्परइतिपारिजातेवृद्धपराशरोक्तेः । सएव-नानेवस्त्रेचनैवेद्येदद्यादाचमनंहरेः । अत्रपितृचरणाः-सुव IS) देवपूजा. प्रतिमादौतंडुलपुंजादिषुचषोडशायुपचारपूजैव । आवाहनाभावेपूजायाअसंभवात् । पंचोपचारादशोपचारास्तुपूर्वस्थापितदेवेष्वित्यूचुः। | प्रतिमाविचारः । भविष्ये-सौवर्णीराजतीताम्रीमृन्मयीचतथाभवेत् । पाषाणधातुयुक्तावारीतिकांस्यमयीतथा । शुद्धदारुमयीवा पिदेवता प्रशस्यते । अंगुष्ठपर्वादारभ्यवितस्तियावदेवतु । प्रतिमाचतथाकार्यानाधिकाशस्यतेबुधैः । पंचरात्रे-मृद्दारुलाक्षागोमेदमधू |च्छिष्टमयीनतु । स्मृतिसारेपुराणे-शैलीदारुमयीलौहीलेप्यालेख्याचसैकती। मनोमयीमणिमयीप्रतिमाष्टविधास्मृता । चलाचलेतिद्वि विधाप्रतिष्ठाजीवमंदिरम् । प्रयोगपारिजातविष्णुधर्म-तयोरसंभवेचैवसाचेहनवधास्मृता । रत्नजाहेमजाचैवराजतीताम्रजातथा । रैतिक्यर्चातथालौहीशैलजाद्रुमजातथा । अधमाधमाविज्ञेयामृन्मयीप्रतिमाचया । रैतिकी पित्तलजा । स्मृतिसारे-नाया॑गृहेश्मजा | मूर्तिश्चतुरंगुलतोधिका । नवितस्त्यधिकाधातुसंभवाश्रेयइच्छता । देवीपुराणे-सप्तांगुलंसमारभ्ययावच्चद्वादशांगुलम् । गृहेष्वर्चासमाख्या | ताप्रासादेचाधिकाशुभा । कपिलपंचरात्रे-मानांगुलप्रमाणेनदशपंचदशांगुला । गृहेतुप्रतिमापूज्यानाधिकातुप्रशस्यते । यशीर्षपंच रात्रे-दशागुलप्रमाणावातिथ्यंगुलमितापिवा । दानमदनरत्नेप्येवम् । तत्रैवमात्स्ये-व्रीहिभिर्वात्रिभिश्वोरधमांगुलमीरितम् । मध्यमंतुत्रिभिःसार्धेश्चतुर्भिश्चतथोत्तमम् । मानांगुलमितिख्यातमात्रांगुलमथोच्यते । गोविंदराजीये देवीपुराणे-तथाचोर्ध्वस्थिताका यासदादेवीचतुर्भुजा । अन्यथातुनकर्तव्याकृताभयकरीसदा । अप्रभुजासदाकार्याप्रासादेवागृहेतथा । ऊर्ध्वस्थितागृहेघोरारौद्राचाभिभवेद्युधि । Koil७२॥ गृहेनसजटापूज्याशैलजापितथैवच । अष्टभुजाऊर्ध्वाधोरेतिगोविंदराजः । वाराहे-गृहेग्निदग्धाभग्नाश्चना :पूज्यावसुंधरे । एतासां | पूजनान्नित्यमुद्वेगंप्राप्नुयाही । स्कांदे-शालग्रामशिलायास्तुप्रतिष्ठानैवविद्यते । महापूजांतुकृत्वादौपूजयेत्तांततोबुधः। बृहदामने For Private And Personal Page #143 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashishi yanmandir प्रतिष्ठादिविधानेनविनैववसतेहरिः । सदातत्रशिलामात्रेवऋचिह्नवरानने । चक्रचिह्नइत्युक्तेरचक्रेहिरण्यगर्भादौशालग्रामशिलाकृतमूर्त्यादौच प्रतिष्ठाभवतीति पंचायतनसारः । अत्रकेचित्प्रतिष्ठावाहनयोर्मिलितयोर्देवतासंनिधिजनकत्वात्स्थापितदेवेष्वप्यावाहनमित्याहः । तन्न । आवाहनात्पूर्वपादस्पर्शादावपिदोषाभावप्रसक्तेः । मालादिदानेपुण्याभावापत्तेश्च । अतो नावाहनम् । पंचायतनसारेतुदेवतायाव्यासंगां तराभावध्यानार्थप्रतिष्ठितदेवतायामप्यावाहनमित्युक्तम् । अन्येतुप्रतिष्ठयादेवसन्निधियोग्यताक्रियतेआवाहनेनतत्सन्निधिरित्याहुः । दैशिकसानिध्येपिबौद्धसान्निध्यार्थमावाहनमितिभट्टदिनकरः। स्मृतिसारेपुराणेच-उद्वासावाहनेनस्तःस्थिरायामुद्धवार्चने । अस्थिरायांविकल्पास्यात्स्थंडिलेतुभवेद्वयम् । सपनंचाविलेख्यायामन्यत्रपरिमार्जनम् । पंचायतनसारनंदिपुराणे-स्थिरलिङ्गेऽनलेतोयेहृदयेसूर्यमंडले । आवाहनादिचत्वारिकुर्यान्नोद्वासनंतथा । तत्रैवपाद्मे-शालग्रामशिलायांचनावाहनविसर्जने । देवीपुराणे-पाद्येश्यामाकर्वाचविष्णुकांता दिरिष्यते । गंधपुष्पाक्षतयवकुशाग्रतिलसर्पपाः । तत्रैव-बिल्वरक्ताक्षतैःपुष्पैर्दधिदूर्वाकुशैस्तिलैः । सामान्यःसर्वदेवानाम?यंपरिकीर्तितः । | अभावेदधिदूर्वादेर्मानसंवाप्रकल्पयेत् । रक्तंकुंकुमम् । पुष्पसारसुधानिधौ-इक्षुर्मधुघृतंचैवपयोदधिसहैवतु । प्रस्थप्रमाणवाग्राह्यमधु-|| पर्कमिहोच्यते । पंचायतनपूजासारे-जातीलवंगकंकोलान्याचमनीयद्रव्याणि ॥ I अथस्लानं । बृहन्नारदीये-वादित्रनिनदैरुच्चैर्गीतमंगलनिःस्वनैः । यःनापयतिदेवेशंजीवन्मुक्तोभवेद्धिसः । वादित्राणामभावेतपूजा कालेचसर्वदा । घंटाशब्दोनरैःकार्यःसर्ववाद्यमयीयतः । योगिनीतने-शिवागारेझलकंचसूर्यागारेचशंखकम् । दुर्गागारेवंशवाद्यमधुरींचन वादयेत् । स्कांदे-वेणुवीणास्वनैश्चैवकुर्यात्तुस्नपनहरेः । शिवशंखेननस्त्रापयेत् । नशिवंशंखवारिणेतिपंचायतनसारेवचनात् । सर्वत्रैव १परिकल्पितः । २ झलकं कांस्यतालवाद्यम् । ३ मधूरीवेणुवाद्यम् । 32000000000000000 १३ आ०२० ॥ For Private And Personal Page #144 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir देवपूजा. आचाररत्नं प्रशस्तोऽजःशिवसूर्यार्चनंविनेतिप्रयोगपारिजातेब्राह्माच । शिवार्चनेशंखउक्तःसौरपुराणेपाझे-कुशपुण्योदकस्नानाद्रह्मलोकमवा- मुयात् । रत्नोदकेनसावित्रंकोवेरहेमवारिणा । नारसिंहंतुसंस्त्राप्यकर्पूरागरूवारिणा । इंद्रलोकेसमोदित्वापश्चाद्विष्णुपुरंव्रजेत् । कपिलाक्षीरमा ॥७३॥ दायशंखेकृत्वाजनार्दनम् । यज्ञायुतसहस्रस्यनापयित्वालभेत्फलम् । ताम्रमूर्तीगव्याभिषेकोननिषिद्धः। स्नानतर्पणदानेष्वित्यादिपूर्वोक्तवचनात् । नारसिंहे-यःपुनःपुष्पतैलेनसंस्नापयतिकेशवम् । दिव्यौषधियुतेनापितस्यप्रीतोभवेत्सदा । रुद्रयामले-द्वादश्यांचदिवाखापस्तुलस्यवचयस्तथा । तत्रविष्णोर्दिवास्वानंवर्जनीयसदाबुधैः । पाझे-शंखेतीर्थोदकंकृत्वायःखापयतिकेशवम् । द्वादश्यांबिंदुमात्रेणकुलानांतारयेच्छतम् । द्वादश्यांनानेविकल्पइतिकेचित् । दिवापदोपादानादिवसेनिषिद्धंनतुरात्रावित्यन्ये । विष्णुमूर्तेःस्नाननिषेधोनशालग्रामादेरित्यपरे । प्रयोगपारिजातव्यासः-प्रतिमापट्टयंत्राणांनित्यंत्राननकारयेत् । कारयेत्पर्वदिवसेयदावामलधारणम् । पाञवैशाखमाहात्म्येचंदनोशीरकर्पूरकुंकुमागरुवासितैः । सलिलैःस्नापयेन्मंत्रीनित्यदाविभवेसति । स्कांदे-क्षीराद्दशगुणंदनाघृतेनैवशतोत्तरम् । घृताद्दशगुणं क्षौद्रक्षौद्राच्चैक्षवजंतथा । स्नानादिषुद्रव्यमानमुक्तंशिवधर्मोत्तरे-लानंपलशतंज्ञेयमभ्यंगपंचविंशतिः । पलानांद्वेसहस्रेतुमहास्नानप्रकीर्तितम् । हरनाथीये-अष्टोत्तरपलशतनानेदेयंतुसर्वथा । व्रतहेमाद्रौकालिकापुराणे-पंचविंशत्पलंलिंगेअभ्यंगकारयेदथ । शिवस्य सर्पिषास्त्रानंप्रोक्तंपलशतेनच । तावतामधुनाचैवदनाचैवपुनःपुनः । तावतैवचक्षीरेणगव्येनैवभवेत्ततः । भूयःसार्धसहस्रेणपलानामैक्षवंतथा । पलंचकुडवःप्रस्थआढकोद्रोणएवच । धान्यमानेषुबोद्धव्याःक्रमशोऽमीचतुर्गुणाः । मदनरत्नेआथर्वणपरिशिष्टे-पंचकृष्णलकोमाष स्तैश्चतुःषष्टिभिःपलम् । चंद्रिकायांपुलस्त्यः-स्त्राप्यमानंचपश्यंतियेघृतेनोत्तरायणे । तेयांतिविष्णुसालोक्यंसर्वपापविवर्जिताः । घृतमानं| ॥ प्रस्थोवाआढकंवेतितत्रैव । तत्रैववामने-देवमाल्यापनयनंदेवागारसमूहनम् । सपनसर्वदेवानांगोप्रदानसमस्मृतम् ॥ ॥वस्त्रादि ॥ अग्नि 2002020 तम् तेनच । तावतामधुनाया :क्रमशोऽमीचतुगुणाः । निविष्णुसालोक्यं सर्वपापा ॥७३॥ Oaseeroea For Private And Personal Page #145 -------------------------------------------------------------------------- ________________ Shri Mal Aradhana Kendra www.kobatirth.org Acharya Shri Kailasha opori Gyanmandir easeeeeeeeeeeeee पुराणे-दुकूलपट्टकौशेयरांककार्पासकादिभिः । वासोभिःपूजयेद्देवंसुशुभैरात्मनःप्रियः । विष्णुधर्मोत्तरे-कवामृगरोम्याश्चकैदस्यश्च तथाशुभाः। निषिद्धानिवाराहे-नीलिरंजितवस्त्रंयोमोमांनिवेदयेत् । नवमक्षालितंचैवसचिरंरौरवेवसेत् । नीलीदोषःकासएवोक्तः। तथा-यज्ञोपवीतदानेनसुरेभ्योब्राह्मणायवा । भवेद्विप्रश्चतुर्वेदीशुद्धधी त्रसंशयः । नंदिपुराणे-अलंकारंचयोदद्याद्विप्रायचसुरायच । | सोमलोकेरमित्वासविष्णुलोकेमहीयते । वस्त्रालंकारादिनप्रत्यहमपूर्वम् । वस्त्रमभ्युक्षणाच्छुध्येदपरंतुदिनेदिनेइतिहरनाथीयेतत्वसागर संहितोक्तेः । अपरंतदेव । ननिर्माल्यंभवेद्वस्त्रेस्वर्णरत्नविभूषणमितितत्रैवविद्याकरीयनिबंधाच । उपवीतमपिप्रत्यहनापूर्ववस्त्रसमत्वा दितिहरनाथः॥ ॥ गंधपुष्पधूपदीपादेवताभेदेनवक्ष्यते । चंद्रिकायांपाने-गंधेभ्यश्चंदनपुण्यंचंदनादगर्वरः । कृष्णागरुस्ततः श्रेष्ठःकुंकुमंतुततोवरम् । मदनरत्नेगारुडे–कस्तूरिकायाभागौद्वौचत्वारश्चंदनस्यतु । कुंकुमस्यत्रयश्चैवशशिनःस्यात्ततःसमम् । कपूरचंदनंदर्पःकुंकुमंचसमांशके । सर्वगंधमितिप्रोक्तंसमस्तसुरवल्लभम् । काशीखंडे-कस्तूरिकायाद्वौभागौद्वौभागोकुंकुमस्यतु । चंदनस्यत्रयोभागाःशशिनस्त्वेकएवहि । यक्षकर्दमइत्येषसर्वदेवमनोहरः । मदनरत्ने-कर्पूरमगरुश्चैवकस्तूरीचंदनंतथा । कंकोलंचभवेदेभिःपंचभिर्यक्ष कर्दमः । विष्णुधर्मोत्तरे-दारिद्यपद्मकंकुर्यादस्वास्थ्यरक्तचंदनम् । उशीरविप्रविभ्रंशमन्येकुर्युरुपद्रवम् । केवलनिषेधोयंमिलितानांवि धानादितिपंचायतनसारः। गारुडेस्कांदेच-योददातिहरेनित्यंतुलसीकाष्ठचंदनं । पितॄणांचविशेषेणसदाभीष्टहरेर्यथा । तुलसीदल | लग्नेनचंदनेनजनार्दनम् । विलेपयतियोनित्यंलभतेचिंतितफलम् ॥ अथपुष्पाणि । पुष्पदानंकराभ्यामितिकेचित् । तन्न । तत्रदक्षिणकरनियमात् । पुष्पांजलिविधावंजलिविधेश्च । यत्तु–यजन्क १ कदसी तृणविशेषः । २ दर्पः जवादिः । e e For Private And Personal Page #146 -------------------------------------------------------------------------- ________________ Shri Mah D Aradhana Kendra आचाररत्नं ॥ ७४ ॥ www.kobatirth.org Acharya Shri Kailashs Gyanmandir | राभ्यांयज्ञेशमिति । यच्च - तावेव केवलौ श्लाघ्यौयौतत्पूजाकरौकराविति । तत्कथंचिलब्धकरद्वयव्यापारानुवादइतिटोडरानंदः । पुष्पांजल्यादिपरमितिवयम् । पाद्मे - श्यामापितुलसीविष्णोः प्रियागौरीविशेषतः । विष्णुरहस्ये – तुलसींप्राप्ययोनित्यंन करोतिममार्चनम् । तस्याहंप्रतिगृह्णामिन पूजांशतवार्षिकीम् । विष्णुधर्मे – रक्तान्यकालजातानिचैत्यवृक्षोद्भवानिच । श्मशानजातपुष्पाणिनैव देयानिकर्हिचित् । विष्णुः – नोग्रगंधिपुष्पंनागंधिन कंटकिजम् । कंटकिजमपिशुक्लंसुगंधिदद्यात् । नरक्तंदद्यात् । रक्तमपिकुंकुमंजलजंचदद्यादिति । विष्णु रहस्ये - नशुष्कैः पूजयेद्देवं कुसुमैर्नमहीगतैः । नविशीर्णदलैः स्पृष्टैर्नाशुभैर्नाविकासिभिः । अतिगंधीन्यगंधीनिअम्लगंधीनिवर्जयेत् । अविकासिभिरितियेषांविकासोनजातः । येषांतुविकासोत्तरंमुकुलत्वं कमलादीनांतेषांसूर्यएव निषेधइतिवक्ष्यते । भविष्ये – केशकीटापविद्धा निशीर्णपर्युषितानिच । स्वयंपतितपुष्पाणित्यजेदुपहतानिच । मुकुलैर्नार्चयेद्देवमपक्कंननिवेदयेत् । गंधर्वत्यपवित्राणिकुसुमानिविवर्जयेत् । | गंधहीनमपिग्राह्यंपवित्र्यत्कुशादिकम् । तिथ्यालोके मत्स्यसृक्ते- बंधुजीवंचद्रोणंचसरस्वत्यैनदापयेत् । विष्णुधर्मोत्तरे–नगृहे करवीरोत्थैः कुसुमैरर्चयेद्धरिम् । गृहेजातोयः करवीरस्तदुत्थैरित्यर्थइतिपंचायतनसारः । यथाश्रुतमेवतुयुक्तम् । निषिद्धपुष्पा | णिगारुडे–नार्कनोन्मत्तकंकिंचित्तथैवगिरिकर्णिकाम् । नकंटकारिकापुष्पमच्युतायनिवेदयेत् । कुटजंशाल्मलीपुष्पंशिरीषंचजनार्दने । निवेदितंभयंशोकंनिःस्वतांचप्रयच्छति । करानीतंपटानीतंतत्पुष्पंसकलंत्यजेत् । करोवामः । पटोऽधोवस्त्रम् । देवोपरिधृतंयच्च वामहस्तेच |यद्धृतम् । अधोवस्त्रधृतंयञ्चतत्पुष्पंपरिवर्जयेदितिपंचायतनसारात् । विष्णुः – याचितंनिष्फलंपुष्पं क्रयक्रीतंचनिष्फलम् । अस्पृश्यत्वाद्रजस्वलायादेवकार्यनिषेधेसिद्धे । नदेवकार्यकुर्यादितिहारी तोक्तिर्देवार्थपुष्पनैवेद्यादीत्येतदर्थेतिकल्पतरुः । विष्णुधर्मोत्तरेअधोवस्त्रधृतंयच्चजलांतःक्षालितंचयत् । देवतास्तन्नगृह्वंतिपुष्पंनिर्माल्यतांगतम् ।। पर्युषितदिनविचारः । हलायुधे भविष्ये—केशकी - 1 For Private And Personal CATALAB देवपूजा. ॥ ७४ ॥ Page #147 -------------------------------------------------------------------------- ________________ Shri Man Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir टापविद्धानित्यजेत्पर्यषितानिच । तुलस्यगस्तिबिल्वानांनास्तिपर्युषितात्मता । मदनपारिजाते-जलंपर्युषितंत्याज्यपत्राणिकुसुमानिच । तुलस्य गस्तिबिल्वानिगांगंवारिनदुष्यति । विष्णुधर्मोत्तरे-तुलस्यांबिल्वपत्रेचजलजेषुचसर्वशः । नपर्युषितदोषोस्तिमालाकारगृहेषुच । स्कांदे-पलाशंदिनमेकंचपंकजंचदिनत्रयम् । पंचाहंबिल्वपत्रंचदशाहंतुलसीदलम् । पर्युषितंनेत्यर्थः । हलायुधे–जलजानांचसर्वेषां बिल्वपत्रस्यचैवहि । तेषांपर्युषिताशंकाकार्यापंचदिनोव॑तः । तीर्थसौख्यप्राप्ते--तुलसीनोपर्युषिताबिल्वंचत्रिदिनावधि । पद्मपंचदिना त्याज्यशेषपर्युषितंविदुः । तत्रैवस्कांदेदमनमुपक्रम्य तस्यमालाभगवतःपरमप्रीतिकारिणी । शुष्कापर्युषितावापिनदुष्टाभवतिक्कचित् ।। पूर्वोक्तदिनसंख्यातिक्रमेपिमालाकारगृहस्थमदुष्टमितिशैवागमः । स्मृतिसारावल्यां–जलजानांचसर्वेषांपत्राणामहतस्यच । कुश पुष्पस्यरजतसुवर्णकृतयोरपि । नपर्युषितदोषोस्तितीर्थतोयस्यचैवहि । बोपदेवः-बिल्वापामार्गजातीतुलसिशमिशताकेतकी,गदमंदां मोजाहिद मुनितिलतगरब्रह्मकहारमल्ली । चंपाश्वारातिकुंभादमनमरुबकाबिल्वतोहानिशस्तास्त्रिंशत्येकार्यरीशोदधिनिधिवसुभूभूयमाभूयएव । अस्थार्थः-शताशतावरी । मंदोमंदारः । अहि गचंपकः । मुनिरगस्त्यः । ब्रह्मपलाशम् । कलारंकुमुदम् । तेननपौनरुक्त्यम् । IS अश्वारातिःकरवीरः । अरीषट् । ईशःएकादश । उदधिश्चत्वारः । निधिर्नव । वसुरष्टौ । भूरेकः । यमौद्वौ । बिल्वमारभ्याहिपर्यंतं | गणयित्वादर्भमारभ्यत्रिंशदादिसंख्ययापुनर्गणयेदित्यर्थः । तत्वसागरसंहितायां यद्वापर्युषितैश्चापिपुष्पाद्यैरविकारिभिः । गंधोदके नचैतानित्रिःप्रोक्ष्यैवप्रपूजयेत् । पारिजातेआदित्यपुराणे-शिवेकुंदंमदंतींचयूथींबंधूककेतकम् । जपारक्तंत्रिसंध्यद्वेसिंदूरकुटजानितु । मालतींघुसृणंचैवहयारिबर्बरीत्यजेत् । नशस्तंशाल्मलंपुष्पंकूष्मांडंचनशोभनम् । कलिकामुकुलैलेंज्याविनाचंपकपंकजैः । पुष्पमालायाम्मंदारमर्कचत्तूरशाल्मलीकांचनालजम् । निषिद्धविष्णुपूजायांपुष्पंबैभीतकंतथा । निषिद्धंविद्धितंविष्णौशिरीषंशक्रपुंड्रकम् । नरसिंहस्यपूजायां For Private And Personal Page #148 -------------------------------------------------------------------------- ________________ Shri M i n Aradhana Kendra www.kobatirth.org Acharya Shri Kailas Gyanmandir Kदेवपूजा आचाररत्नं ॥७५॥ निषिद्धंकेतकीद्वयम् । चंद्रिकायामप्येवम् । मदनपारिजातेविष्णुधर्म-क्रकचाख्यस्यपुष्पाणितथाधत्तूरकस्यच । कृष्णंचकुटजं चार्कनैवदेयंजनार्दने । शाल्मलंचशिरीषंचबृहतींगिरिमलिकाम् । सर्जकंचैवकूष्मांडकंचनारंचवर्जयेत् । शातातपः-देवीनामर्कमंदारौ सूर्यस्यतगरंतथा । निषिद्धमित्यर्थः । कार्तिकमाहात्म्ये-गणेशंतुलसीपत्रैर्दुर्गानैवतुदूर्वया । मुनिपुष्पैस्तुसूर्यचलक्ष्मीकामोनचार्चयेत् ।। पाने-नबिल्वेनार्चयेद्भानुनकेतक्यामहेश्वरम् । नाक्षतैःपूजयेद्विष्णुनतुलस्यागणाधिपम् ॥ तुलसीग्रहणादौविशेषः । हारीत:-स्वानंकृत्वातुयेकेचित्पुष्पंचिन्वंतिमानवाः । देवतास्तन्नगृह्णतिभस्मीभवतिकाष्ठवतू । तन्म ध्याह्नस्नानपरम् । अस्नात्वातुलसींछित्त्वादेवतापितृकर्मणि । तत्सर्वनिष्फलंयातिपंचगव्येनशुध्यति इति पाद्मोक्तेरितिचंद्रिका । अत्रतुलसीपदंपुष्पमात्रपरम् शिष्टाचारानुरोधादितिरुद्रधरः । देवयाज्ञिकनिबंधेस्मृतिसारे-श्रवणेचव्यतीपातेभौमभार्गवभानुपु । पर्वद्वयेचसंक्रांतीद्वादश्यांसूतकद्वये । तुलसींयेविचिन्वंतितेछिंदंतिहरे शिरः । कचिच्छ्रवणस्थानेवैधृतिपदम् । पाद्मे-भृग्वांगारवारेषुद्वा दश्यांपंचपर्वसु । येविचिन्वंतितुलसीतेछिंदंतिहरे शिरः । विष्णुधर्मोत्तरे-रविवारंविनादूर्वांतुलसींद्वादशीविना । जीवितस्याविनाशाय नविचिन्वीतधर्मवित् । तथा—संक्रांतावर्कपक्षांतेद्वादश्यांनिशिसंध्ययोः। यैश्छिन्नंतुलसीपत्रंतैश्छिन्नहरिमस्तकम् । विष्णुधर्म-नछिंद्या तुलसींविप्रोद्वादश्यांवैष्णवःक्वचित् । हरिभक्तिविलासे-संक्रांत्यादौनिषिद्धोपितुलस्यवचयःस्मृतौ । परंश्रीविष्णुभक्तैस्तुद्वादश्यामेवनेष्यते । अयंनिषेधोनकृष्णतुलस्याम् । तुलसीकृष्णतुलसीतथारक्तंचचंदनम् । केतकीपुष्पपत्रंचसधस्तुष्टिकरहरेरितिभविष्येकृष्णतुलस्याःपुनरु Toll॥७५॥ पादानेनतुलसीत्वाभावात् । जीरकंकृष्णजीरकमितिवत् । पाझे-द्वादश्यांतुलसीपत्रंधात्रीपत्रंचकार्तिके । लुनातिसनरोगच्छेन्निरयानतिग हितान् । रुद्रयामले देवार्थेतुलसीछेदोहोमार्थेसमिधस्तथा । इंद्वक्षयेनदुष्येतगवार्थेपितृणस्यच । पाझे-तुलस्यमृतजन्मासिसदात्वंके Sae For Private And Personal Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavi adhana Kendra www.kobatirth.org Acharya Shri Kailashsag yanmandir शवप्रिये । केशवार्थविचिन्वामिवरदा भवशोभने । इतितुलसीग्रहणमंत्रः । अवंतीखंडेस्कांदे - येऽर्चयंतिहरेर्मूर्तिको मलैस्तुलसीदलैः । कोटिकोटिसुवर्णानांदानस्यफलमाप्नुयुः । तत्रैव – सुमंजर्यासदलयातुलसीभवयाहरेः । पूजांकुर्वीत योनित्यंसपूजाफलमश्रुते । शंख:वानस्पत्येमूलफलेदार्वन्यर्थेचगोस्तृणम् । देवतार्थैचकुसुममस्तेयं मनुरब्रवीत् । इदंद्विजपरम् । द्विजस्तृणैधः पुष्पाणिसर्वतः स्वयमाहरेदिति याज्ञ वल्क्योक्तेः । एतन्नित्यपूजापरम् । - पारक्यारामसंजातैः कुसुमैरर्चयेत्सुरान् । तेनपापेनलिप्येऽहंयदेतदनृतं भवेदिति नारदीयादितिपंचा यतनसारः । आह्निकप्रदीपेस्कांदे — पत्रवायदिवापुष्पफलंनेष्टमधोमुखम् । दुःखदंतत्समाख्यातंयथोत्पन्नंप्रदापयेत् । अधोमुखार्पणं नेष्टंपुष्पांजलिविधिंविना ॥ ॥ लक्षपूजायांविशेषः । लक्षपूजासुसर्वासुपुष्पमेकैकमर्पयेत् । समुदायेनचेत्पूजालक्षपुष्पार्पणंहितत् । लक्षपुष्पा दौपुष्पाद्यर्पणंयथेच्छमितिपंचायतनसारे । जटमले - येषांशंसंतिपुष्पाणिप्रशस्तान्यर्चनेहरेः । पल्लवाअपितेषांस्युः फलंवार्चाविधौहरः । पाद्मे — बिल्वपत्रंशमीपत्रं तुलस्यामलकंतथा । कुशपत्रं भृंगराजंसदाग्राह्यंहरेर्बुधैः । बिल्वपत्रेविशेषः शिवधर्मोत्तरे - अच्छिन्नैर्वि ल्वपत्रैश्च अच्छिन्नायैस्त्रिपत्रकैः । वामपत्रेवसेद्ब्रह्मापद्मनाभश्चदक्षिणे । पत्रात्रेलोकपालाश्वमध्ये पत्रेसदाशिवः । पृष्ठभागेस्थितायक्षाः पूर्वभागे ऽमृतंस्थितम् । तस्माद्वैपूर्वभागेन अर्चयेगिरिजापतिम् । जटमल्ले - येषांशंसंतिपुष्पाणिप्रशस्तान्यर्चने हरेः । पल्लवाअपितेषांस्युः फलंवाच | विधौहरेः । भविष्ये – फलानामप्यलाभेतुतृणगुल्मौषधीरपि । औषधीनामभावेतुभक्त्याभवतिपूजितः । मनसापूजयेदित्यर्थः ॥ अधूपः । तिथितत्वेकालिकापुराणे – मधुमुस्ताघृतंगंधोगुग्गुल्वगरुशैलजम् । सरलंसिद्ध सिद्धार्थादशांगोधूपइष्यते । मदन रत्ने - षड्भागकुष्ठंद्विगुणोगुडश्चलाक्षात्रयंपंचनखस्यभागाः । हरीतकी सर्जरसश्चमांसीभागैकमेकंत्वथशैलजस्य । घनस्यचत्वारिपुरस्यचैकंधूपो |दशांगः कथितोमुनींद्रैः । द्विगुणोव्यंशः । शैलजंमध्यदेशेतूलइतिप्रसिद्धम् । घनोमुस्ता । पुरोगुग्गुलुः । व्रतहेमाद्रौ भविष्ये - अगरुंचं For Private And Personal Page #150 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsageri yanmandir देवपूजा. आचाररत्नं ॥ दनंमुस्तासिडकंवृषणंतथा । समभागंतुकर्तव्यंधूपोयममृताह्वयः । तथा-श्रीखंडग्रंथिसहितमगरंसिलकंतथा । मुस्तात/दुर्भूतेशशर्कराचददे |त्रयम् । इत्येषोऽनंतधूपश्चकथितोदेवसत्तम । तथा-कृष्णागरुसिलकंचवालकंवृषणंतथा । चंदनंतगरंमुस्ताप्रबोधःशर्करान्वितः । तथा॥७६॥ कपूरचंदनंकुष्टमुशीरंसिहकंतथा । ग्रंथिकंवृषणंभीमकुंकुमंगूजनंतथा । हरीतकीतथोशीरंयक्षधूपउदाहृतः । तथा-वृषणंसिहकंबिल्वंश्रीखं डमगरुंतथा । करंचतथामुस्ताशर्करासत्वचंद्विज । इत्येषविजयोधूपःस्वयंदेवेननिर्मितः । वृषणंकस्तूरिकेतिसमयप्रदीपः । कपूरचंदनं मांसीत्वक्पत्रैलालवंगके । अगरंसिलकंधूपंप्राजापत्यंप्रचक्षते । श्रीखंडंतगरंकुष्टंकपूरंसिलकंतथा । महानयस्मृतोधूपःप्रियोदेवस्यसर्वदा । चंद्रि कायांहारीत:-रुहिकाख्यंकणंदारुसिकंसागरुंसितम् । शंखजातीफलश्रीशेधूपानिस्युःप्रियाणिवै । रुहिकामांसी । कणोगुग्गुलविशेषः । दारुदेवदारुः । शंखनखी । नारसिंह-विनामृगमदंधूपेजीवजातंविवर्जयेत् । एतन्नृसिंहान्यपरम् । महिषाख्यंगुग्गुलंयआज्ययुक्तंस शर्करम् । धूपंददातिराजेंद्रनरसिंहायभक्तिमानितितत्रैवोक्तेः । देव्यादौतस्यवक्ष्यमाणत्वाच । तत्रैव-कृष्णागरुसमुत्थेनधूपेनश्रीधरालयम् । ISTधूपयेद्वैष्णवोयस्तुसमुक्तोनरकार्णवात् । गौतमः-तीर्थकोटिशतधौतोयथाभवतिनिर्मलः । करोतिनिर्मलंदेहंधूपशेषस्तथाहरेः । पाझेMSILधूपंचारात्रिकंविष्णोःकराभ्यांयःप्रविंदते । कुलकोटिंसमुद्धृत्ययातिविष्णोःपरंपदम् ॥ ISIT अथदीपः । नारसिंहे-घृतेनवायतैलेनदीपंप्रज्वालयेन्नरः । अथमहादीपावतहेमाद्रौविष्णुधर्मे–महावर्तिःसदादेयाकृष्ण | पक्षेविशेषतः । देवस्यदक्षिणेपार्श्वेदेयातैलतुलानृप । पलाष्टकयुतांराजन्वतितत्रप्रकल्पयेत् । महारजनरक्तेनसमग्रेणतुवाससा । वामपार्श्वेतु देवस्यदेयाघृततुलानृप । पलाष्टकयुतांपुण्यांशुक्लांवर्तिचदीपयेत् । वाससातुसमग्रेणसोपवासोजितेंद्रियः । एवंवर्तिद्वयमिदंसकृद्दत्वामहीयते । १ हरिकाख्यति पाठः। ॥७६॥ For Private And Personal Page #151 -------------------------------------------------------------------------- ________________ Shri Mahiya Aradhana Kendra www.kobatirth.org Acharya Shri Kailashs Gyanmandir एकामप्यथवादद्यादभीष्टामनयोर्द्वयोः । दीपदानमहासत्रंकृत्वाफलमुपाश्रुते । दीपनिर्वाणनिषेधोभविष्ये-तांश्चदत्वानहिंसेतनच तैलविवर्जितान् । कुर्वीतदीपहिंसायोमूषकोंऽधःप्रजायते । भविष्योत्तरे-प्रज्वाल्यदेवदेवस्यकर्पूरेणतुदीपकम् । अश्वमेधमवाप्नोति कुलंचैवसमुद्धरेत् । संवर्तः–देवागारेद्विजानांचदीपंदत्वाचतुष्पथे । मेधावीज्ञानसंपन्नश्चक्षुष्मान्जायतेनरः ॥ | अधनैवेद्यं । कृष्णभट्टीये--नैवेद्यजलपुष्पादौधेनुमुद्रांप्रदर्शयेत् । गोविंदराजीयेब्रह्मांडे-पत्रंपुष्पंफलंतोयमन्नपानाय || मौषधम् । अनिवेद्यनमुंजीतयदाहारायकल्पितम् । तत्रैवपाझे-अनिवेद्यहरे(जन्सप्तजन्मनिनारकी । निवेदितस्यभक्षणप्रतिपत्तिरिति गोविंदराजः । तन्न । यद्भक्षयेत्तन्निवेदितमितिवाक्यार्थात् । अनिवेदितभक्षणनिषेधात्सर्वान्ननिवेदननिषेधः । व्यवदानद्वारापुरो डाशस्येवोद्धृतान्ननिवेदनद्वारासन्निनिवेदनमितिवाच्यम् । उद्धरणाविधानात् । तद्विधानेपिसर्वपुरोडाशत्यागवत्सन्निनिवेदनसिद्धेश्च । निवेदितशेषत्वेनसर्वस्यनिवेदितत्वांगीकारेलक्षणापानाच्च । पाकैक्येनिवेदितेनैववैश्वदेवः स्विष्टकृद्वत् । यत्तुशातातपः-एकस्मिन्वाप्यशक्त |श्चत्पूर्वविष्णुनिवेदनम् । वैश्वदेवंततःशिष्टाद्व्यासस्यवचनंयथेतिशिष्टपदंतत्सर्वपुरोडाशत्यागे शेषात्स्विष्टकृतवद्विष्णोनिवेदितान्नेनयष्टव्यंदेवतांतर मितिश्रीधरोक्तेःसर्वनिवेदनेप्युपपन्नमितिगोविंदराजः । भदिनकरस्तु वैश्वदेवार्थनैवद्यार्थपाकभेदेनिवेदितमेवसंस्कृतमेव भक्षयेदिति । नियमद्वयंनयुक्तम् । एकभक्षणेन्यतरनियमबाधात् । उभयभक्षणेनियमद्वयबाधात् । अतोनिवेदितमेवभक्षयेदितिवचोहोमासाधनवटकतांबूला दिपरं । हुतमेवभक्षयेदितिहविष्यपरं । यद्वानिवेदितमेवभक्षयेदितिवैश्वदेवानधिकारिपरम् । अथवापाकैक्येप्यहविष्यस्येवपाकभेदेपिनिवेदित स्याहुतस्यापिहुतत्वमस्त्येव । नहिपाकभेदेवैश्वदेवभेदः । महानससंस्कारत्वाद्वैश्वदेवस्य । एवंनिवेदितत्वमपिनचसर्वनिवेदनं । निवेदितस्यदा हादिविधानेनसर्वान्नदाहाद्यापत्तेः । पाकैक्येप्येवम् । तस्मादुद्धत्यैवनिवेदनमित्याह । विष्णुः-मेषीमहिषीछागीनांदुग्धदधिघृतान्यदेयानि ।। For Private And Personal Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavaradhana Kendra आचाररत्नं ॥ ७७ ॥ www.kobatirth.org Acharya Shri Kailashsag yanmandir | गारुडे – तुलसीदलसंमिश्रंहरेर्यच्छतियः सदा । नैवेद्यमित्यादिस्मृतिरत्नावल्याम् । नैवेद्यस्यत्वभावेतुफलान्यपिनिवेदयेत् । फलाना मप्यलाभेतुतृणगुल्मौषधीरपि । औषधीनामला भेतुतोयान्यपिनिवेदयेत् । तदलाभेतुसर्वत्रमान संप्रवरंस्मृतम् । नैवेद्यांशदानमुक्तं पारिजाते संग्रहे — विष्वक्सेनायदातव्यंनैवेद्यस्यशतांशकम् । पादोदकंप्रसादंचलिंगेचंडेश्वरायतु । तद्विधिः पंचरात्रे - ततोजव |निकांविद्वानपसार्ययथाविधि । मुख्यादीशानतः पात्रान्नैवेद्यांशंसमुद्धरेत् । टोडरानंदेविष्णुधर्मे – फलानिदत्वादेवेभ्यः सफलांविंदतेश्रि यम् । अथफलं भविष्ये - फलंचक्कथितंविद्धंकृमिभिस्तद्विवर्जयेत् । यत्नपक्कमपिग्राह्यं कदलीफलमुत्तमम् । अथतांबूलस्कांदेतांबूलानांकिसलयंदत्वास्वर्गमवाप्नुयात् । इति ॥ अथप्रणामः । टोडरानंदेचंद्रिकायांचवाराह भविष्ययोः - प्रणम्यदंडवद्भूमौनमस्करेणयोर्चयेत् । सयांगतिमवाप्नोतिनतांऋतु | शतैरपि । हलायुधे—–नदेवंपृष्ठतः कृत्वाप्रणामंक्कचिदाचरेत् । वरमुत्थाय कर्तव्यंनवृथाभ्रमणंचरेत् । तत्रैव - एकहस्तप्रणामश्चएकाचैवप्रद | क्षिणा | अकालेदर्शनंचैवपुण्यं हंतिपुराकृतम् । एकेति चंडान्यपरम् । तस्याएकप्रदक्षिणायावक्ष्यमाणत्वात् । गोविंदराजीये भविष्येअग्रेपृष्ठेवामभागेसमीपेगर्भमंदिरे । जपहोमनमस्कारान्नकुर्याद्देवतालये । वाराहे – वस्त्रप्रावृतदेहस्तुयोनरःप्रणमेतमाम् । सदासजायते मूर्खः सप्तजन्मसुभामिनि । इदंपरिधानीयान्यपरम् । चंद्रिकायांनारसिंहे - नमस्कारेण चैकेन अष्टांगेनहरिंस्मरेत् । पद्भ्यां कराभ्यांशिरसा | पंचांगाप्रणतिःस्मृता । दोर्भ्यां पद्भ्यांच जानुभ्यामुरसाशिरसातथा । मनसावचसाभक्त्याप्रणामोष्टांगईरितः । चंद्रिकायांतु — उरसाशिरसा | दृष्ट्यामनसापिधियापिच । पद्भ्यांकराभ्यांवाचाचप्रणामोष्टांगउच्यतेइत्युक्तम् । संग्रहे - शिरोहस्तौच जानू चचिबुकं बाहुकद्वयम् । पंचांग स्तुनमस्कारोविद्वद्भिः समुदाहृतः । पाद्मे भूमिमापीड्य जानुभ्यांशिरआसेव्यवैभुवि । प्रणमद्यो हिदेवेशं सोऽश्वमेधफलं लभेत् ॥ For Private And Personal देवपूजा. ॥ ७७ ॥ Page #153 -------------------------------------------------------------------------- ________________ Shri Maha daje radhana Kendra Desese www.kobatirth.org Acharya Shri Kailashsayyanmandir अथप्रदक्षिणा । वाराहे- प्रदक्षिणंनकर्तव्यंपुरतः पृष्ठदर्शनात् । चक्रवद्भामयेदं गंपृष्ठतोंगंनदर्शयेत् । अत्रविशेषोवक्ष्यते केदारखंडे| आरात्रिकंसकर्पूरंयेकुर्वतिदिनेदिने । तेप्राप्नुवंतिसायुज्येनात्रकार्याविचारणा । टोडरानंदेविष्णुधर्मे – गीतवादित्रदानेनसौख्यंप्राप्नोत्यनु त्तमम् । प्रेक्षणीयकदानेन रूपवानभिजायते । प्रेक्षणीयंनृत्यगीतादि । अथशंखपूजाभविष्ये— त्रैलोक्येयानि भूतानिवासुदेवस्य चाज्ञ या । शंखेवसंतिविप्रेंद्रतस्माच्छंखं प्रपूजयेत् । तत्रमंत्रः - त्वंपुरासागरोत्पन्नो विष्णुनाविधृतः करे । निर्मितः सर्वदेवैश्वपांचजन्यनमोस्तुते । गर्भादेवादिनारीणां विशीर्यतेसहस्रशः । तवनादेनपातालेपांचजन्यनमोस्तुते । वाराहे - द्वौशंखौनार्चयेदिति । शिवार्चनं चंद्रिकायां | सारसंग्रहे - शंखमानंतुप्रादेशंचतुरंगुलमुच्छ्रितम् । क्रियासारे - प्रस्थांनुप्रमितः शंखः श्रेष्ठस्त त्र्यंशपूरकः । मध्यस्तदर्धप्रमितः कनिष्ठः क्रमशोभवेत् । गोक्षीरधवलः स्निग्धोदीर्घनालोवृहत्तनुः । वृत्तोयोदक्षिणावर्तःसज्ञेयः शंखसंज्ञकः । पूर्वोक्तलक्षणोपेतोवामावर्तीथवापियः । प्रस्थो दानरत्नेज्ञेयः । मदनरत्नेस्कांदे - पलद्वयेनप्रसृतंद्विगुणंकुडवंमतम् । चतुर्भिः कुडवैःप्रस्थ आढकस्तैश्चतुर्गुणैः । चतुराढकोभवेद्रोणइत्येत द्रव्यमानकम् । इति ॥ अथपूजाधिकारिणः । तत्रविष्णुपुराणे - ब्राह्मणः क्षत्रियोवैश्यः शूद्रश्च पृथिवीपते । स्वधर्मतत्परोविष्णुमाराधयतिनान्यथा । | स्कांदेशालिग्राममाहात्म्ये - त्राह्मणक्षत्रिय विशांस्त्रीशूद्राणामथापिवा । शालग्रामेधिकारोऽस्तिनान्येषांतुकदाचन । अन्येसंकरजाः । प्रतिष्ठाहेमाद्री - चत्वारोब्राह्मणैः पूज्यास्त्रयोराजन्यजातिभिः । वैश्यैर्द्वावेव संपूज्यौत कः शूद्रजातिभिः । ब्राह्मणैर्वासुदेवस्तु नृपैः संकर्षण स्तथा । प्रद्युम्नः पूज्यतेवैश्यैरनिरुद्धस्तुशुद्रकैः । प्रयोगपारिजाते मंत्रराजानुष्टुव्विधाने - शालग्रामशिलांवापिचक्रांकितशिलांतथा । १ त्वत्तोयेसर्वतीर्थानि पांचजन्यनमोस्तुते इति पाठः । For Private And Personal Page #154 -------------------------------------------------------------------------- ________________ Shri Mahav Themaradhana Kendra www.kobatirth.org Acharya Shri Kailashsa yanmandir आचाररत्वं दवपूजा. ॥७८॥ SO2O900202 ब्राह्मणःपूजयेन्नित्यंक्षत्रियादिर्नपूजयेत् । क्षत्रियादिरदीक्षितः । नित्यंसर्वदा । अतोब्राह्मणस्यादीक्षितस्यापिशालिग्रामपूजानित्या । क्षत्रियादे स्तुदीक्षितस्य । अत्रदीक्षामंत्रविहीनेपीत्युक्तेः अयंविनैवमंत्रेणपुण्यराशिःप्रकीर्तितइतिविष्णुपूजाप्रकरणेभविष्योक्तेश्च । विष्णुपूजायामदीक्षित स्याप्यधिकारोनान्यत्रेतिटोडरानंदः । तेनादीक्षितस्यापिक्षत्रियादेमूर्तिपूजनेऽधिकारः । स्मृत्यर्थसारे स्त्रीणामप्यधिकारोस्तिविष्णोरा राधनप्रति । यत्तुस्मृतिकौमुद्यांशूद्राचारशिरोमणौच मनुः-जपस्तपस्तीर्थयात्राप्रव्रज्यामंत्रसाधनम् । देवताराधनंचेतिस्त्रीशूद्रपत नानिषडिति तत्स्पर्शवत्पूजापरम् । —आर्जवंलोभशून्यत्वंदेवब्राह्मणपूजनम् । अनभ्यसूयाचतथाधर्मःसामान्यउच्यत इतिटोडरानंदेविष्णू तेः। साधारणधर्माश्चतुर्वर्णपराइति व्रतहेमाद्रौविज्ञानेश्वरीयेच। स्त्रीशूद्रपतनानिषडितिशूद्रस्यद्विजसेवाऽविरोधेनस्त्रियास्तुभर्तसेवाऽत्या गपरमितिभट्टपादाः । जातिविवेके-स्पर्शनंदेवतानांचकायस्थायविवर्जयेत् । नास्याधिकारोधर्मेस्तीतिमनुव्याख्यानेमेधातिथिः । स्नानोपवासदेवतार्चनादौनशूद्रस्यनित्योधिकारइति । शूद्रादेःपूजास्पर्शविना ।-स्त्रीणामनुपनीतानांशूद्राणांचजनेश्वर । स्पर्शनेनाधिकारोऽ स्तिविष्णोर्वाशंकरस्यवेतिबृहन्नारदीयात् । यदिभक्तिर्भवेत्तस्यस्त्रीणांनापिवसुंधरे । दूरादेवास्पृशन्पूजांकारयेत्सुसमाहितइतिवाराहाच । ब्राह्मण्यपिहरंविष्णुंनस्पृशेच्छ्रेयइच्छती । अनाथावासनाथावातस्यानास्तीहनिष्कृतिरितिपंचायतनसाराच्च । सांप्रदायिकास्तुनिषेधेषुस्त्रीशूद्रपदस्याप्यदीक्षितपरत्वाद्विधिषुतत्पदंदीक्षितपरम् । अतोदीक्षितानांतेषांशालग्रामपूजास्पर्शवत्सपिभवति । स्पर्शनिषेधोऽदीक्षितपरइत्याहुः । तन्न । वचनंविनाव्यवस्थाकल्पनेमानाभावात् । अतोऽदीक्षितस्यपूजेवन । यत्तु-मातरःसर्वलोकैस्तुस्थाप्याःपूज्याःसुरोत्तमेतिदेवीपुराणेस र्वपदंतत्स्त्रीशूद्रान्यपरमितिकेचित् । दीक्षितस्याप्यस्पर्शनेतियुक्तम् । विष्णुमूर्तेःप्रतिष्ठायांचाधिकारः-चतुर्वणैस्तथाविष्णुःप्रतिष्ठाप्यःसुखार्थि भिरितिकल्पतरौदेवीपुराणात् । अन्येतुसर्वपदसंकोचेमानाभावात्-ब्राह्मणःक्षत्रियोवैश्यःशूद्रोवायदिवास्त्रियः । पूजयेन्मातरोभक्त्यास ॥ ७८॥ For Private And Personal Page #155 -------------------------------------------------------------------------- ________________ Shri Mah Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsage yanmandir II सबैलभतेफलमितिदेवीपुराणाच शुचित्वस्यनैमित्तिकपरत्वाद्दीक्षितस्यतत्पूजाभवतीत्याहुः । कौमुद्यांनारसिंहे शूद्राधिकारे-पुराणं । यान्नित्यंनरसिंहस्यपूजनं । कुर्यादितिशेषः। तत्रैव-ब्राह्मणाःक्षत्रियावैश्या स्त्रियःशूद्रांत्यजातयः। संपूज्यतंसुरश्रेष्ठंभक्त्यासिंहवपुर्धरम् । अत्रांत्य जातयोऽसच्छद्रानतुचंडालादयः। चंडालाःसर्वधर्मबहिष्कृताइतिस्मृतेः। लिङ्गेपिचातुर्वर्ण्यस्याधिकारउक्ताशिवसर्वखेभविष्येयस्तुपूजयतेदेविलिंगमांचजगत्पतिम् । ब्राह्मणःक्षत्रियोवैश्यःशूद्रोवामत्परायणः । तस्यप्रीतःप्रदास्यामिशिवाँलोकाननुत्तमान् । ब्रह्मचारि गंप्रकृत्यमनुः-देवताभ्यर्चनंचैवसमिदाधानमेवच । कुर्यादितिसंबंधः । तिथितत्वेस्कांदे-शूद्रःकर्माणियोनित्यस्खीयानिकुरुतेप्रिये ।। तस्साहमागृह्णामिचंद्रखंडविभूषिते । इदंपुराणप्रसिद्धजीर्णलिंगविषयमितित्रिस्थलीसेतौभट्टपादाः । नूतनलिंगपूजायांतु-यदा | प्रतिष्ठितंलिंगमंत्रविद्भिर्यथाविधि । तदाप्रभृतिशूद्रश्चयोषिद्वापिनसंस्पृशेदितिबृहन्नारदीयादस्पर्शपूजाकल्पकाभावाचनाधिकारः । यत्तु-लिंग गृहीयतिर्वापिसंस्थाप्यतुयजेत्सदेतिदेवीपुराणं तत्रयतिसाहचर्यादृहिपदंद्विजपरम् । नचपरप्रतिष्ठितलिंगादिपूजायुक्ता–याशूद्रेणार्चितलिंग विष्णुवापिनमेन्नरः । तस्येहनिष्कृति स्तिप्रायश्चित्तशतैरपीतिबृहन्नारदीयेअनमस्कार्यत्वोक्तेः । नचैतदन्यथानुपपत्त्यैवशूद्रस्यलिंगा दिपूजाकल्पनं अन्यदीयलिंगपूजानिषेधेनापिचरितार्थत्वात् । तिथितत्वेस्कांदे-ब्रह्मचारीगृहस्थोवावानप्रस्थव्रतेस्थितः । एवंदिनेदिनेदे |वपूजयेदंबिकापतिम् । संन्यासीदेवदेवेशंप्रणवेनैवपूजयेत् । नमोंतेनशिवेनैवस्त्रीणांपूजाविधीयते । बौधायन:-स्त्रीशूद्राणांचभवतिनाना वैदेवतार्चनम् । सर्वेवागममार्गेणकुयुर्वेदानुसारिणा । पंचायतनसारेभागवते-वैदिकस्तांत्रिकोमिश्रइतिमेत्रिविधोमखः । वैदिकोमि || श्रकोवापिवित्रादीनांविधीयते । तांत्रिकोविष्णुभक्तस्यशूद्रस्यापिप्रकीर्तितः॥ १ वानप्रस्थश्वसुव्रतः। १४ आर० For Private And Personal Page #156 -------------------------------------------------------------------------- ________________ Shri Maha T adhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir आचाररत्न ॥ ७९ ॥ KAIL मंत्रराजानुष्टपविधाने-ौतार्चनंतुविप्राणांविशेषेणभवेत्सदा । स्मार्तागमार्चनक्षत्रेवैश्येकेवलमागमः। तस्माद्देवार्चनंश्रौतविप्रस्यैवता देवपूजादुच्यते । बहुचपरिशिष्टे-प्रतिमा प्रामुखीरुदङ्मुखोयजेतान्यत्रप्रामुखःसंभृतसंभारोयजनभवनमेत्यद्वारेस्थित्वाहस्ततालत्रयेण-अपसर्प तुतेभूतायेभूताभुविसंस्थिताः । येभूताविघ्नकर्तारस्तेनश्यंतुशिवाज्ञयेतिविनानुदास्यप्रविश्य येभ्योमातामधुमत्पिन्वतेपयएवापि।विश्वदेवायवृष्ण इतिजपित्वा शुभासने-पृथिवित्वयाधृतालोकादेवित्वंविष्णुनाधृतात्विंचधारयमांदेविपवित्रंकुरुचासनमित्युपविश्यायतप्राणःकर्मसंकल्प्य शुचि शंखंअद्भिःप्रणवेनपूरयित्वागंधाक्षतपुष्पाणिप्रक्षिप्यसावित्र्याभिमंत्र्यतीर्थान्यावाह्याभ्यर्च्य पत्रपुष्पाणितदुदकेनापोहिष्ठीयाभिरात्मानमायत नंयजनांगानिचाभ्युक्ष्यक्रियांगोदकुंभंगंधादिभिरभ्यर्च्यनमोंतनाम्नातत्तन्मंत्रेणवोपचारान्कुर्यादावाहनमासनंपाद्यमय॑माचमनीयंत्रानमाचमनं वस्त्रमाचमनमुपवीतमाचमनंगंधपुष्पाणिधूपंदीपमुपहारमाचमनंमुखवासंस्तोत्रंप्रणामंप्रदक्षिणाविसर्जनंचकुर्यादसंपन्नोमनसासंपादयेदाचमनम थगुपचारःप्रणामस्तोत्रंप्रदक्षिणाविसर्जनांगम् । अथमंत्राः--गणानांवेतिगणपतेः । कुमारश्चित्पितरमितिस्कंदस्य । आकृष्णेनेत्यादित्यस्य । पावकानइतिसरस्वत्याः। जातवेदसइतिशक्तेः । त्र्यंबकमितिरुद्रस्य । गंधद्वारामितिश्रियः। इदंविष्णुरितिविष्णोरेवंषोडशेमानुपचारान्पौरुषेणवासू क्तेनप्रत्यूचंसावित्र्यावाजातवेदस्यावाप्राजापत्यावाव्याहृतिभिर्वाप्रणवेनवाकुर्वतिसएषदेवयज्ञोऽहरहर्गोदानसंमितःसर्वाभीष्टप्रदःखर्गापवर्गदश्चत स्मादेनमहरहःकुर्वीतेति । टोडरानंदेवाराहे-अभाववेदमंत्राणांपंचरात्रोदितोविधिः । उदअखइतिस्थिरप्रतिमाविषयमितिपारिजातः। वैशाखमाहात्म्येपाझे स्वर्णधर्मानुवाकेनमहापुरुषविद्यया । पौरुषेणचसूक्तेनसामभीराजनादिभिः । अर्चयेदितिशेषः । टोडरानंदे ॥७९॥ योगयाज्ञवल्क्यः - दद्यात्पुरुषसूक्तेनयःपुष्पाण्यपएववा । अचितस्याजगदिदंतेनसर्वंचराचरम् । अथन्यासादि। शौनक:-अंगुष्ठाग्रतुगोविंदंतर्जन्यांतुमहीधरम्। मध्यमायांहृषीकेशमनामिक्यांत्रिविक्रमम् कनिष्ठिक्यांन्यसेद्विष्णुंकरम LocroSexGeotococotocococotecter For Private And Personal Page #157 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsaggy Gyanmandir |ध्येतुमाधवम् । एवंन्यासंपुराकृत्वादेहांगन्यासमाचरेत् । मस्तकेकेशवंन्यस्यभालेनारायणंतथा । माधवं कर्णयोरक्ष्णोर्विष्णुंचैवतुनासयोः । मुखेतुम धुसूदनंकंठदेशेत्रिविक्रमम् । वामनंविन्यसेद्वाह्वोः श्रीधरंहृदिविन्यसेत् । नाभ्यांविद्याद्धृषीकेशं कट्यां वै पद्मनाभकम् । दामोदरंपादयोश्चन्यासंद्वादश धाचरेत्। ततः पुरुषसूक्तेनसर्वांगन्यासमाचरेत्। अपराकै नारसिंहे - आनुष्टुभस्यसूक्तस्यत्रिष्टुवंतस्य देवता । पुरुषोयोजगद्वीज सृषिर्नारायणः स्मृतः। प्रथमांविन्यसेद्वामेद्वितीयांदक्षिणेकरे। तृतीयांवामपादेतुचतुर्थीदक्षिणेपदे । पंचमींवामजानौतुषष्ठीं वैदक्षिणेन्यसेत् । सप्तमीं वामकुक्षौच अष्टमीं दक्षि णेन्यसेत् । नवमींनाभिमध्येतुदशमीं हृदयेतथा । एकादशींकंठदेशे वाम बाहौततःपराम् । त्रयोदशींदक्षिणेतुआस्यदेशेचतुर्दशीम् । अक्ष्णोः पंचदशीं चैव षोडशींमूर्ध्निविन्यसेत् । यथादेवेतथा देहेन्यासं कृत्वाविधानतः । एवंन्यासविधिकृत्वापश्चाद्यागंसमाचरेत् । गोविंदराजीये योगयाज्ञव ल्क्यः - षडंगन्यासइत्येके उत्तरेपुरुषसूक्तके । अद्भ्यः संभूतइतिहृदयाय नमः । वेदाहमितिशिरसेखाहा । प्रजापतिश्चरतीतिशिखायै वषट् । योदेवेभ्य इतिकवचाय हुम् । रुचंत्राह्ममितिनेत्रत्रयाय वौषट् । श्रीश्चेत्यस्त्रायफट् । चंद्रिकायांनारदीये – एवंन्यासंतुकृत्वादौपश्चाद्देवस्यपूजनम् । गंधमा त्यैः सुरभिभिरात्मानं चार्चयेद्बुधः । ततः पीठंसमाराध्यगंधपुष्पाक्षतैः शुभैः । ऋग्विधाने - वक्ष्येपुरुषसूक्तस्यविधिनात्वर्चनेपुनः । आद्ययावाहयेद्देव मृचातुपुरुषोत्तमम् । द्वितीययासनंदद्यात्पाद्यंचैवतृतीयया । चतुर्थ्यार्ध्यप्रदातव्यं पंचम्याचमनीयकम् । षष्ठ्चास्त्रानंप्रकुर्वीत सप्तम्यावस्त्रमेवच । यज्ञो पवीतमष्टम्यानवम्यागंधमेवच । दशम्यापुष्पदानंच एकादश्यातुधूपकम् द्वादश्याचतथादीपंत्रयोदश्योपहारकम् । चतुर्दश्यानतिं कुर्यात्पंचदश्याप्र दक्षिणाम् । षोडश्योद्वासनं कुर्यादेवमेवसमर्चयेत् । पौरुषेणचसूक्तेनतद्विष्णोः परमेणच । नैताभ्यांसदृशो मंत्रो वेदेषूक्तश्चतुर्ष्वपि । पूजोत्तरंऋग्वि धाने — हुत्वापोडशभिर्मंत्रैः षोडशान्नस्यचाहुतीः । शेषंनिवेदयेत्तस्मैदद्यादाचमनंततः । जानुभ्यांघरणींगत्वामूर्ध्नाहरिमथोवहेत् । पुनःषोडशभि १ न्यासमारभेत् । For Private And Personal Page #158 -------------------------------------------------------------------------- ________________ Shri Mah Aradhana Kendra www.kobatirth.org Acharya Shri Kailash M yanmandir आचाररत्न टरिस्ट-टरटन्टन्टरहरू मैत्रैर्दद्यात्पुष्पाणिषोडश । तच्चसवैजपेद्भूयःपौरुषसुक्तमुत्तमम् । षण्मासात्सिद्धिमाप्नोतिह्येवमेवसमर्चयेत् । पूजांतेकर्तव्यमाहयोगयाज्ञवदेवपजा. ल्क्यः-निवेदयेत्तदात्मानंतद्विष्णोरितिमंत्रतः । पाझे-ब्रह्माणंविष्णुमीशवासूर्यमनिंगणाधिपम् । दुर्गासरखतींलक्ष्मीगौरीवानित्यमर्चयेत्। एतेष्वन्यतरार्चनेनापिनप्रत्यवैतीत्यर्थः। केचित्तुपंचायतनपूजांनित्यांब्रुवते-शिवभास्करमनिंचकेशवकौशिकीमपि । मनसानयन्याति देवलोकादधोगतिम्। वरंप्राणपरित्यागःशिरसोवापिकर्तनम्। नत्वसंपूज्य जीतकौशिकीकेशवंशिवमितिकालिकापुराणादित्याहुः। केचित्तुअग्निर्गणेशःपावकःकार्तिकेयोविनायकइति भविष्योत्तरात्तत्पूजामाहुः । एतेनाग्निस्मार्तमितिवदन्ननभिज्ञवादपास्तः । कौशिकीदुर्गा अनर्चयन्त्रपूज्यत्वज्ञानवानितिवर्धमानसमयप्रदीपादयः। पुष्पाद्यभावेमनसापिपूजयेदितिवयम् । केचित्तुविष्णुपूजैवनित्या शिवदुर्गादिपूजा तुकाम्येत्याहुः। यस्त्वेषांपूजायाअकरणेनिंदार्थवादःससंकल्पेसतिनित्यतापरइतिश्रीदत्तवाचस्पती । तन्न । विष्णुपूजायामपितत्वापत्तेः-ब्रह्मा णविष्णुमीशंवागौरीवानित्यमर्चयेदितिपाद्मेवाशब्दश्रवणेपि-तस्मादनादिमध्यांतंनित्यमाराधयेद्धरिमितिचंद्रिकायांकौर्माद्विष्णुपूजानित्या । -तत्रापिशालग्रामशिलांवापिचक्रांकितशिलांतथा । ब्राह्मणःपूजयेन्नित्यक्षत्रियादिर्नपूजयेदितिमंत्रराजानुष्टुम्विधानात् । शालग्रामशिलापू जांविनायोश्नातिकिंचन । सचंडालोहिविष्ठायामाकल्पंजायतेकृमिरितिहलायुधाच्चशालग्रामपूजैवनित्येतिकेचित् । अन्येतुपूर्ववाक्येशालग्रामप दमूर्युपलक्षणमितिपंचायतनसारात्-केशवार्चागृहेयस्यनतिष्ठतिमहीपते। तस्यान्ननैवभोक्तव्यमभक्षणसमंस्मृतमितिहलायुधेवचनान्मूर्ति पूजापिनित्येत्याहुः । अत्रविष्णोरर्चेतिपाठमाश्रित्य -शंखारिभ्यांगदाब्जाभ्यांपूज्योविष्णुःश्रियैनरैरित्युक्तलक्षणाविष्णुप्रतिमाशालग्रामसद्भावे | प्यावश्यकीतिटोडरानंदः। लिंगदेवोमहादेवःसर्वदैवव्यवस्थितः । अनुग्रहायलोकानांतस्मान्नित्यंप्रपूजयेदितिभविष्योत्तरालिंगपूजानि त्येत्याहुः।चंद्रिकायांकौमें योमोहादथवालस्यादकृत्वादेवतार्चनम् । मुलेसयातिनरकान्सूकरेष्विहजायते। यत्त्वाश्वलायना-दानाध्य 2009 For Private And Personal Page #159 -------------------------------------------------------------------------- ________________ Shri MalTM Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir शायनदेवा जपहोमव्रतादिकान् । नकुर्याच्छ्राद्धदिवसेप्राग्विप्राणांविसर्जनादिति तन्नित्यवर्जमितिबोपदेवः । विष्णुभिन्नपरमितिपरिचर्या । पूजयित्वाशिवभक्त्यापितृश्राद्धंप्रकल्पयेदितिलैंगात्। श्राद्धाह्नितुसमभ्यर्च्यनृवराहंजनार्दनमितिविष्णुधर्मोक्तेश्वविहितभिन्नपरमित्यपिके चित्।सर्वादौसूर्यपूजा-अपूज्यप्रथमंसूर्यमपरान्यःप्रपूजयेत्।नतद्भूतकृतंपाद्यसंप्रतीच्छंतिदेवताइतिब्राह्मात् । -रविविनायकश्चंडीईशो विष्णुश्चपंचमः। अनुक्रमेणपूज्यंतेव्युत्क्रमणमहद्भयमिति । गणेशाकौंसमभ्यर्यशैवोविष्णुप्रपूजयेत् । अर्चयेच्चशिवपश्चाद्विष्णुमादौतुवैष्णवः ततःशि वंततोदुर्गामेवंस्यादर्चनक्रिया । अत्रगणेशार्कयोःक्रमेनतात्पर्यकिंतुतावपूजयित्वाप्रधाननपूजयेत् । आदौनसर्वादौकिंतुविष्ण्वादौ । पौराणोर्यक्रमः। __ आगमोक्तस्तुयोगिनीतंत्रे-गणेशसूर्यविष्ण्वीशदुर्गाआवाह्यपूजयेत् । भैरवीतंत्रे-आदौगणपतिदेवंसूर्यविष्णुमुमापतिम् । दुर्गाच पूजयेद्विद्वानिति । आपस्तंबस्मृतौ-प्रत्यहंदेवताःपूज्याइत्युक्तिर्वैश्वदेवदेवताभ्योन्याःपराशराद्युक्तप्रतिपदादितिथिदेवताःपूज्याइत्येतदर्थेति टोडरानंदः। तन्न । पूर्ववचनैकवाक्यतयास्यगणेशादिपूजापरत्वात् प्रतिपदादिदेवतापूजनस्यान्यत्रविधानाच्च । पंचायतनस्थापनमाहय मलप्रकाशेबोपदेव:-शंभौमध्यगतेहरीनहरभूदेव्योहरौशंकरेभास्येनागसुतारवौहरगणेशाजांबिकाःस्थापयेत् ।देव्यांविष्णुशिवैकदंतरवयोलं बोदरेजेश्वरार्येनाःशंकरभागतोऽतिसुखदाव्यस्तास्तुतेहानिदाः।यस्ययइष्टोदवःसतेनमध्येस्थाप्यःसाधारणतयापूजनेविष्णुः । श्लोकार्थस्तु-पंच सुदेवतासुपूजकाभ्यर्हितत्वेनशिवादौमध्यस्थेशिष्टानामेषक्रमः । शंभौमध्यगे-ईशानेहरिःआग्नेयेसूर्यःनैर्ऋयेगणेशःवायव्येदुर्गा । हरौमध्यगेईशानेशंकरःआग्नेयेगणेशःनैऋत्येसूर्यःवायव्येदुर्गा । खौमध्यगे-ईशानेहरःआग्नेयेगणेशःनैर्ऋत्येविष्णुःवायव्येदुर्गा । देव्यांमध्यगायाम्-विष्णु रीशानेशिवआग्नेयेगणेशोनैर्ऋत्येरविर्वायव्ये । गणेशेमध्यगे-विष्णुरीशानेईश्वरआग्नेयेदुर्गानैर्ऋत्येरविर्वायव्येइतिगोविंदराजः । मंत्रमहो धौ-पंचायतनपक्षेतुमध्येविष्णुंततोर्चयेत् । अग्निनैर्ऋतवायव्येशानेषुगणनायकम् । रविंशिवांशिवंमध्येगणेशश्वेच्छिवंशिवाम् । रविविष्णुंरवी For Private And Personal Page #160 -------------------------------------------------------------------------- ________________ Shri Mal Aradhana Kendra www.kobatirth.org Acharya Shri Kailashs Fyanmandir दिक आचाररत्नं ॥ मध्येविनाजनगजेश्वरान् । भवान्यांमध्यसंस्थायामीशविनार्कमाधवान् । हरेमध्यगतेसूर्यगणेशगिरिजाच्युतान् । संपूज्यादौमध्यगतंगणेशादि । ॥ ततोयजेत् । गणेशेमध्यसंस्थेतुपूजयेद्भास्करादितः । एतेनाजेश्वरेनार्याइतिपाठंवदन्नाचारचंद्रोदयोपास्तः॥ | अत्रपूज्यपूजकांतरालंप्राची। तदुक्तमागमे-पूज्यपूजकयोर्मध्येप्राचीप्रोक्ताविचक्षणैः। प्राच्येवप्राचीसोद्दिष्टामुक्त्वावैदेवपूजनं । प्रयोगपारिजातेमंत्रशास्त्रे-देवस्यमुखमारभ्यदिशंप्राचीप्रकल्पयेत् । तदादिपरिवाराणामंगाद्यावरणस्थितिः। देवपूजायां प्राक्पश्चिमो दगास्यश्चप्रातःसायंनिशासुचेतिवचनाब्यवस्थेतिवाचस्पतिमिश्रा।सूर्यसप्ताक्षरमंत्रपरमेतदितिपूजारत्नाकरेतिथितत्वेच। टोडरानंदे गौतमः--रात्रावुद खःकुर्याद्देवकार्यसदैवहि । शिवार्चनंसदाचैवशुचिःकुर्यादुद खः । अर्कमर्कतनुर्यजेदितिभविष्योक्तेः। सूर्यनित्या र्चनेप्रणवेनपूरकादिभिर्वायुधारणशोषणादिभिर्भूतशुद्धिरंगमितिटोडरानंदः । आगमिकास्तुनादेवोदेवमर्चयेदितिवाक्यात्सर्वदेवार्चनांग मित्याहुः ॥ । अथसूर्यपूजाभविष्ये—मेरुमंदरतुल्योपिराशिःपापस्यदारुणः। आसाद्यभास्करमर्त्यस्तंनाशयतितत्क्षणात् । प्रदद्याद्वैगवांलक्षंदोग्ध्रीणां वेदपारगे।एकाहमर्चयेद्भानुतस्यपुण्यंततोधिकम्। स्मृतिरत्नावल्याम्-शिवसूर्यतथाचेंद्रंदुर्गाद्याउग्रदेवताःयोर्चयेत्पणपूर्वतुसद्यःपततिमान वः। प्रयोगपारिजातसंग्रहे-संवत्सरत्रयंकुर्याद्यःपरार्थसुरार्चनम्।संवत्सरंचगायत्रींषण्मासंरुद्रमेवचाप्रणवंवादिनंचैकंसचपातित्यमाप्नुयात् । तदपिमूल्येनभरणे । देवार्चनपरोविप्रोवित्ता वत्सरत्रयम् । सवैदेवलकोनामहव्यकव्येषुगर्हितइतिचंद्रिकायांविष्णूक्तेः । आपःक्षीरंकुशाग्रा |णिघृतंदधितथामधु । रक्तानिकरवीराणितथारक्तंचचंदनम् । अष्टांगमर्षमापूर्यभानवेद्भिनिवेदयेत् । हरनाथीयेस्मृतिसारे-दारवेणार्घपात्रे पाणदत्वायत्फलंलभेत् । तस्माच्छतगुणंपुण्यंमृत्पात्रेणनराधिप । ताम्रपानाघेदानेनपुण्यंदशगुणस्मृतम्। पालाशपद्मपत्राभ्यांताम्रपात्रसमलभेत् । SASO929OOO For Private And Personal Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir रौप्यपात्रेणविज्ञेयलक्षांशोनात्रसंशयः। 'सुवर्णपात्रविन्यस्तम(कोटिगुणंभवेत् । एवंलानेषुनैवेद्येबलिपूजादिषुक्रमातू । मृन्मयमत्रहस्तकृतंग्राह्यम् ।। चक्रकृतस्यासुरत्वेननिषेधात् । तथाभविष्य-कालेयकंतुरुष्कंचरक्तचंदनमेवच । यान्यात्मनःसदेष्टानियान्यशस्तान्यपाकुरु । कालेय कृष्णागरुं । कालियाकाष्ठमित्यन्ये । तुरुष्कंसिडकम् ॥ ___ अथपुष्पाणितत्रैव-पुष्पैररण्यसंभूतैःपत्रैर्वागिरिसंभवः। आत्मारामोद्भवैर्वापिभक्त्यासंपूजयेद्रविम् । पुष्पमालायाम्-जातिकुंदश मींकुशेशयकुशाशोकंबकंकिंशुकंपुन्नागंकरवीरचंपकजपानेपालिकाकुब्जकम् । वासंतीशतपत्रिकाविचकिलंमंदारमाह्वयंपीताम्रातकनागकेसरमि दंपुष्पंरवेःशस्यते । लोभ्रंकैरवमुत्पलंचसकलंसिंहास्यकंपाटलायूथीकुंकुमकर्णिकारतिलकाबाणंकदंबंजपा । काशंकेशरकेतकीमरुबकंद्रोणंत्रिसंध्याह्न | यंपुष्पंशस्तमिदंचपूजनविधौसर्वसहस्रार्चिषः। तमालतुलसीबिल्वशमी,गारजोद्भवम् । केतकीदूर्वयोर्धाच्या पत्रंदिनकरप्रियम् । पुष्पंशस्तंगराज शाल्मलीकांचनालजम् । निषिद्धविहितंसूर्येतगरकंटकारिका । गुंजापराजितोन्मत्तवराहंक्रांतयासह । भविष्ये-करवीरनृपैकस्मिन्नकार्यविनिवे दिते।दशदत्वासुवर्णस्यनिष्कानालमतेफलम्। ग्रथितेनृपशार्दूलतदेतद्विगुणंभवेत् । भक्त्यापूजयतेयोर्कमर्कपुष्पैःसितासितैः। तेजसासोर्कसंकाशोह्य कैलोकेमहीयते। जपापुष्पसहस्त्रेभ्यःकरवीरंविशिष्यते। करवीरसहस्रेभ्योबिल्वपत्रंविशिष्यते । बिल्वपत्रसहस्रेभ्यःपद्ममेकंविशिष्यते । वीरपद्मसह नेभ्योबकपुष्पं विशिष्यते । बकपुष्पसहस्रेभ्यःकुशपुष्पंविशिष्यते । कुशपुष्पसहस्रेभ्यःशमीपुष्पं विशिष्यते । सर्वासांपुष्पजातीनांप्रवरंनीलमुत्पलम् । नीलोत्पलसहस्रेणनीलोत्पलशतेनच । रक्तैश्चकरवीरैस्तुयश्चपूजयतेरविम् । वसेदर्कपुरेश्रीमान्सूर्यतुल्यपराक्रमः । शमीपुष्पंबृहत्याश्चकुसुमंतुल्यमु च्यते। करवीरसमाज्ञेयाजातीबकुलपाटलाः। श्वेतमंदारकुसुमंसितपमंचतत्समम् । नागचंपकपुन्नागमुकुराश्चसमाःस्मृताः। प्रहरंतिष्ठतेजातीकरवीरम हर्निशम् । प्रत्येकमुक्तपुष्पेणदशसौवर्णिकंफलम् ।स्रजोभिर्मुनिशार्दूलतदेवद्विगुणंभवेत् ।मुकुराणिकदंबानिरात्रौदेयानिभानवोदिवाशेषाणिपुष्पाणि For Private And Personal Page #162 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir आचाररत्वं | देवपूजा ॥८२॥ दिवारात्रौचमलिका। तथा-मलिकामालतीचैवदाकाशोतिमुक्तकः। पाटलाकरवीरंचजपाजायंतिरेवच । कुब्जकंतगरंचैवकर्णिकारःकरंटकः । चंपकोवेणिक कुंदोवालोबर्बरमल्लिका । अशोकस्तिलकोलोध्रस्तथाचैवाटरूषकः। शतपत्राणिचान्यानिबकाचविशेषतः । अगस्त्यंकिंशुकंतद्वत्पूजा यांभास्करस्यतु । तुलसीकालतुलसीतथारक्तंचचंदनम् । केतकीपुष्पपत्रंचसद्यस्तुष्टिकररवः। नकंटकारिकापुष्पंतथान्यद्धवर्जितम् । नचानातकजैः पुष्पैरर्चनीयोदिवाकरः। येषांनप्रतिषेधोस्तिगंधवर्णान्वितानिच । तानिपुष्पाणिदेयानिभानवेलोकभानवे। मुकुरो विचकिलः । अवचयोत्तरंजाती पुष्पंप्रहरपर्यंतंपूजार्हम् । भविष्ये-यथानलंघयेत्कश्चित्तपनंभास्करस्यच । तथाकार्यप्रयत्नेनलंधितंत्वशुभावहम् ॥ | अथगणेशपूजा गोविंदराजीयेभविष्ये-गणेशःपूजनान्नित्यंसर्वविघ्नानपोहति । सर्वान्कामानवाप्नोतिगणेशपूजयन्नरः। वाराहेगृहेलिंगद्वयंनाच॑गणेशत्रितयंतथा। नर्मदातीरसंभूतांस्त्रीन्गृहीनार्चयेत्सुधीः। गृहिग्रहणात्संन्यासिवतिनोर्ननिषेधः। अथदुर्गापूजाटोडरानं देभविष्यपुराणे-दिग्विभागेषुसर्वेषुकौबेरीदिशिवाप्रिया । तस्मात्तन्मुखआसीनःपूजयेत्तुसदांबिकाम् । गोविंदराजीयेभविष्येयासदापूजयेदुर्गाप्रणमेद्वापिभक्तितः। सयोगीसुमति(मांस्तस्यमुक्तिःकरेस्थिता । आपःक्षीरंकुशाग्राणिअक्षतादधितंदुलाः । सहसिद्धार्थकादूर्वा कुंकुमरोचनामधुः। अर्कोयंकुरुशार्दूलद्वादशांगउदाहृतः। तथा नागकेशरकर्पूरमुरामांसीसवालका। उद्वर्तनसमाख्यातामावृणांसर्वतःप्रिया।। शिवार्चनचंद्रिकायाम्-चंदनागरुकपूरकाश्मीरैरोचनान्वितैः। ससिहकजटामांसीसटीभिःशक्तिसंभवम् । गंधाष्टकंशुभंवश्यशक्तिमंत्रेषुयो | जयेत् । सिहकंशिलारसइतिप्रसिद्धम् ॥ अथपुनःपुष्पाणि देवीपुराणे-शृणुशक्रप्रवक्ष्यामिपुष्पाध्यायंसमासतः।ऋतुकालोद्भवैःपुष्पैर्मल्लिकाजातिकुंकुमैः । सितरफ्तैश्चकुसुमै स्तथापश्चपांडुरैः। किं कैस्तगरैश्चैवकिकिरातैःसचंपकैः। बकुलैश्चैवमंदारैः कुंदपुष्पैस्तिरीटकैः। करवीरार्कपुष्पैश्वशांशपैश्चापराजितैः। सितस्तै 9099298993e ॥८२॥ For Private And Personal Page #163 -------------------------------------------------------------------------- ________________ Shri Mann Aradhana Kendra www.kobatirth.org Acharya Shri Kailashs Hari Gyanmandir डडडडड शास्तथापीतैःकृष्णैश्चैवचतुर्विवैः। धत्तूरकातिमुक्तैश्चबंधूकागस्त्यसंभवैः। मदनैःसिंदुवारैश्चसुरभीरुचकैस्तथा। लताभिब्रह्मवृक्षस्यपुष्पैश्चैवमनोहरैः। मंजरीभिःकुशानांचबिल्वपत्रैःसुशोमितैः । पत्रैःपुष्पैर्यथालाभंसौंषधिमयैःशुभैः । धान्यानांसर्वपत्रैश्चपुष्पैश्चैवप्रपूजयेत् । कालोद्भवैरि त्याकालिकपुष्पनिषेधः । मंदारैरितिमंदारार्कयोर्दुर्गायां । तौविहितनिषिद्धावित्यन्ये । ब्रह्मवृक्षःपलाशः । देवीपुराणे-केतकीचातिमुर क्तश्चबंधूकबकुलारिषिः(१)। कदंबःकर्णिकारश्चसिंधुवारःसमुद्रुहः । पुन्नागश्चंपकश्चैवयूथिकावनमल्लिका । तगरार्जुनमल्लीचबृहतीशतपत्रिका । वीराकुसुमकलारबिल्वपाटलमालती । जपाविचकिलाशोकवर्णनीलोत्पलासिता । पंकजंशतपत्रंचदशधापुण्यवृद्धये । द्रोणपुष्पसमाधीरनी| लापामार्गपत्रिका । सुरसावर्चरीभद्रासुरभीकणमलिका । मदनोमरुपत्रश्चशतधापुण्यवृद्धये । कदंबैरर्चयेद्रात्रौमल्लिकोभयतःशुभा । दिवाशे पाणिपुष्पाणियथालामंनियोजयेत् । प्रत्येकंमुक्तपुष्पेषुदशसौवर्णिकंफलम् । सन्निबद्धेषुतेष्वेवद्विगुणंफलमादिशेत् । सुरसा तुलसीविशेषः । सौवर्णत्वक्षिणीराजन्भगवत्यैप्रयच्छति । गोसहस्रफलंप्राप्यसूर्यलोकेमहीयते । तथासुवर्णतिलकंदुर्गादेव्यैप्रयच्छति । सगच्छतिपरंस्थानंयत्र सापरमाकला । धूपोदेवीपुराणे-धूपंकल्याणनागंतुनित्यंदेव्याःप्रियंनृप । दीपनैवेद्येपूर्वोक्तेएव । __ अथशिवपूजारुद्राक्षादिचतिथितत्वेलैंगे-विनाभस्मत्रिपुंड्रेणविनारुद्राक्षमालया। पूजितोपिमहादेवोनस्यात्तस्यफलप्रदः। तस्मा न्मृदापिकर्तव्यंललाटेवैत्रिपुंड्रकम् । कृत्यकल्पद्रुमेउमासंवादे-उच्छिष्टोवाविकर्मस्थःसंलिप्तःसर्वपातकैः। नासौलिप्यतिपापेनरुद्राक्षस्यतुधा 21 रणात् । लक्षंतुस्पर्शनेपुण्यंकोटिर्भवतिचालनात्। दशकोटिसहस्राणिधारणालभतेफलम् । रुद्राक्षदेहसंस्थोपिकुक्कुरोमियतेयदि । सोपिरुद्रपदंयाति । किंपुनर्मानवोगुरुः सप्तविंशतिरुद्राक्षमालयादेहसंस्थया। यत्करोतिनरःपुण्यंसर्वकोटिगुणंभवेत् । हस्तेचोरसिकंठेयःशिरसाचैवधारयेत् । सुरासुराशी गांसर्वेषांसवंद्योहियथाशिवः । शिखायांबाहुकंठेचकर्णयोश्चापियोनरः । रुद्राक्षंधारयेद्भक्त्यासशैवंलोकमाप्नुयात् । नववकंचरुद्राक्षंधारयेद्वामपा BREReeeees For Private And Personal Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir JOI देवपूजा. आचाररत्नं णिना । चतुर्दशमुखंचैवशिखायांधारयेद्बुधः । निश्छिद्राश्चसुपक्काश्चरुद्राक्षाधारणेस्मृताः । नववक्रादिभेदाशिवरहस्यपुरुषार्थप्रबो धेच-बभूवुस्तेचरुद्राक्षाअष्टत्रिंशप्रभेदतः । सूर्यनेत्रसमुद्भूताःकपिलाद्वादशस्मृताः । सोमनेत्रोत्थिताःश्वेतास्तेषोडशविधाःक्रमात् । वह्निनेत्रो ॥८३॥॥ द्भवाःकृष्णादशभेदाभवंतिहि । श्वेतवर्णतुरुद्राक्षंजातितोब्राह्ममुच्यते । क्षारक्तंतथामिश्रृंवैश्यंकृष्णतुशुद्रकम् । एकवक्रःशिवःसाक्षा ब्रह्महत्यांव्यपोहति । द्विवक्रेहरगौरीस्सागोवर्धनाशयेद्भुवम् । त्रिवस्त्वनलःसाक्षात्स्त्रीहत्यांदहतिक्षणात् । चतुर्वक्रःवयंब्रह्मानरहत्यांव्य पोहति । पंचवस्तुकालामिःसर्वपापप्रणाशकृत् । षड्नकःकार्तिकेयस्तुभ्रूणहत्यादिनाशयेत् । सप्तवक्रस्त्वनंतःस्यात्स्वर्णस्तेयादिपापहृत् । विनायकोष्टवक्रस्तुसर्वाव्रतविनाशकृत् । भैरवोनववक्रस्तुशिवसायुज्यकारकः । दशवक्रास्मृतोविष्णुभूतप्रेतभयापहः । एकादशमुखोरुद्रो नानायज्ञफलप्रदः । द्वादशास्यस्तथादित्यःसर्वरोगनिबर्हणः । त्रयोदशमुखःकामःसर्वकामफलप्रदः । चतुर्दशास्यःश्रीकंठोवंशोद्धारकरःपरः ।। पंचायतनसारेतिथितत्वेच-विनामंत्रंतुयोधत्तेरुद्राक्षान्भुविमानवः । सयातिनरकान्धोरान्यावदिंद्राश्चतुर्दश । आचारदर्पणेबो पदेवः-रुद्राक्षान्कंठदेशेदशनपरिमितान्मस्तकेविंशतीद्वेषट्पट्कर्णप्रदेशेकरयुगलकृतद्वादशद्वादशैव । बाह्वोरिंदोःकलाभिर्नयनयुगकृतेएकमेकं शिखायांवक्षस्यष्टाविकंयाकलयतिशतकंसस्वयंनीलकंठः । पुरुषार्थप्रबोधे-प्रक्षाल्यगंधतोयेनपंचगव्येनचोपरि । शिवांभसाथप्रक्षाल्यश्रीरुद्रे शाणाभिषेचयेत् । श्रीरुद्राणांप्रतिष्ठेयमेवंवैदिकसंमता । तांत्रिकेणप्रतिष्ठासाग्राह्यानोवैदिकेनतु । अथवावैदिकमतेप्रतिष्ठानैवविद्यते । शिवर हस्ये—पंचामृतपंचगव्यखानकालेप्रयोजयेत् । रुद्राक्षस्यप्रतिष्ठायांमंत्रपंचाक्षरंतथा । पंचायतनसारेपा - शालग्रामशिलालिंगेयः IS करोतिममार्चनम् । तेनार्चितःकार्तिकेयोयुगानामेकसप्ततिम् । शूलपाणौलैंगे-वरंप्राणपरित्यागःशिरसोवापिकर्तनम् । नचैवापूज्य जी तशिवलिंगेमहेश्वरम् । सूतकेसृतकेचैवनत्याज्यंशिवपूजनम् । भारतमृर्तावपिशिवपूजोक्ताताभ्यांलिंगेर्चितोदेवस्त्वर्चायांचयुगे 977920cिeleeo 200000 ॥८॥ For Private And Personal Page #165 -------------------------------------------------------------------------- ________________ Shri Mahasa Aradhana Kendra www.kobairth.org Acharya Shri Kailashsisi yanmande युगेइति । शिवमूर्तिर्दशभुजापूज्या-पिनाकिनंवत्रिणदीप्तशूलंपरश्वधिनंगदिनस्वायतासिम् । दिव्यंचापमिषुधीचाददानव्याघ्राजिनंपरि पिणंदंडपाणिमितिभारतात् । चतुर्भुजेत्यन्ये । त्रियंबकेतिमंत्रंतुतथातत्रप्रयोजयेत् । देवीपुराणे-वार्तवित्तप्रदंलिंगस्फाटिकंसर्वकाम दम् । नर्मदागिरिजश्रेष्ठमन्यद्वापिहिलिंगवत् । कृत्वापूजयविद्रलप्स्यसेचेप्सितंफलम् । तिथितत्वेभविष्ये-तथामलकमात्रंतुकृत्वा लिंगहिरण्मयम् । संपूज्यरत्नजटितंशिवलोकेमहीयते । मृद्भस्मगोशकृत्पिष्टताम्रकांस्यसमुद्भवम् । कृत्वालिंगंसकृत्पूज्यवसेत्कल्पायुतंदिवि । काशीखंडेनर्मदेशमाहात्म्ये-यावत्योदृषदःसंतितवरोधसिनर्मदे । तावत्योलिंगरूपिण्योभविष्यंतिवरान्मम । भविष्ये—बाण | लिंगानिराजेंद्रख्यातानिभुवनत्रये । नप्रतिष्ठानसंस्कारस्तेषामावाहनंनच । एवमेवप्रपूज्यानिशिवरूपाणिभावतः । कालोत्तरे-त्रिपंचवारं यस्यैवतुलासाम्यनजायते । तद्बाणंहिसमाख्यातंशेषंपाषाणसंभवम् । क्रियासारे-लिंगस्यशिवनाभेस्तुनहिपीठप्रकल्पनम् । तदाधारशिलै वस्यात्तस्यपीठमितिस्मृतम् । उत्तमंमध्यमंचैवाधमलिंगंत्रिधोच्यते । एष्वेकैकंत्रिधातद्वदुक्तमंगुलिमानतः । नवाप्टसप्तांगुलिकलिंगंश्रेष्ठतथास्म | तम् । षट्पंचकचतुर्मानंमध्यमंत्रिविधंस्मृतम् । त्रिब्येकांगुलिकलिंगत्रिविधंतुकनीयसम् । उत्तमबुद्बुदाकारंमध्यमंकुक्कुटांडवत् । अधमंगोककुद | | त्स्यादितिलिंगंविधास्मृतम् । तिथितत्वेकालकौमुद्यांचस्कांदे-अक्षादल्पपरिमाणनलिंगंकुत्रचिन्नरः । कुर्वीतांगुष्ठतोहखनकदाचित्स। माचरेत् । अंगुष्ठतोंगुष्ठपर्वग्रंथेः । अंगुष्ठांगुलिमानंतुयत्रयत्रोपदिश्यते । तत्रतत्रबृहत्पर्वग्रंथिभिर्मिनुयात्सदेतिछंदोगपरिशिष्टादित्युक्तंतिथि तत्वे । सिद्धांतशेखरे-अंगुलादिवितस्त्यंतलिंगंगेहेप्रपूजयेत् । प्रासादेतुतदूर्ध्वस्यात्पूजनीयंप्रयत्नतः । लिंगमस्तकविस्तारपूजाभागस मंनयेत् । नाहंतत्रिगुणंकुर्यान्नाहवत्पीठविस्तृतिः । विस्तारद्विगुणंकुर्यादुन्नतपीठमुत्तमम् । वृत्तवाचतुरस्रवामध्येकंठसमन्वितं । द्विगुणंलिंग नाहाचकंठनाहंसमाचरेत् । त्रिमेखलमधश्चोर्ध्वसमंवायविमेखलम् । लिंगमस्तकविस्तारेषड्डागविभजेत्ततः । मेखलामेकभागेनकुर्यात्खातंचतत्स 229202929092099999999 For Private And Personal Page #166 -------------------------------------------------------------------------- ________________ Shri Mahasain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashs Gyanmandir आचाररत्नं देवपूजा. ॥८४॥ मम् । लिंगदैर्घ्यसमंकुर्यात्प्रणालंपीठबाह्यतः । विस्तारंतत्सममूलेतदनेचतदर्धतः । जलमार्गःप्रकर्तव्यस्तस्यमध्येत्रिभागतः । कुर्यात्पीठाधूदीवान Sणालंचशिवोदितम् । सर्वेषारत्नलिंगानांसपीठानांविशेषतः । लौहादीनांचलिंगानामेवंलक्षणमाचरेत् । गौतमीतंत्रेतु- लिंगमस्तकविस्तारो लिंगोच्छ्रायसमोभवेत् । परिधिस्तत्रिगुणितस्तद्वत्पीठव्यवस्थितम् । प्रणालिकातथैवस्यात्पंचसूत्रविनिर्णयः । लिंगमस्तकविस्तारदैर्घ्यलिंगोचतेसमे। तद्विगुणवेष्टन्नाहंलिंगस्थौल्यम् । तत्समंवृत्तचतुसंवापीठमधश्चोर्चाचेतितत्वम् । पीठोच्चतालिंगोच्चताद्विगुणा । नंदिपुराणे-त्रिकोणफलकाका रंशूलाग्रंजर्जरंनतम् । कपिलंचापियलिंगंतद्गृहस्थोनपूजयेत् । तथादीक्षितानांद्विजान्येषांस्त्रीणामपितथैवच । लिंगेस्वगुरुणादत्तेपूजानान्यत्रचो दिता । सूतसंहितायांशिवपूजाविधिप्रक्रम्य-समासीनःसदामौनीनिश्चलोद खःशुचिः । सोमशंभुः देवस्यदक्षिणेभागेसन्निविष्टः सुखासने । ज्ञानरत्नावल्याम्-नपाच्यामग्रतःशंभो!त्तरेयोषिदाश्रये । नप्रतीच्यांयतःपृष्ठंतस्माद्दधेसमाश्रयेत् । दक्षंदक्षिणभागं । ति थितत्वेनंदिपुराणे-चरलिंगेर्चयेद्देवंपूर्वाभिवदनंबुधः । स्थिरलिंगेयथाकामसुखमादौतथार्चयेत् । चंद्रिकायांहारीतः-आराधयेन्म हादेवंभावपूतोमहेश्वरम् । मंत्रेणरुद्रगायत्र्याप्रणवेनाथवापुनः । ऐशानेनाथवारौद्रेत्र्यंबकेणसमाहितः। तथोत्तमःशिवायेतिमंत्रेणानेनवायजेत् । बौधायनः अथातोमहादेवस्याहरहःपरिचर्याविधिव्याख्यास्यामः । खात्वाशुचौदेशेगोमयेनोपलिप्यप्रतिकृतिकृत्वाक्षतपुष्पैर्यथालाभम चयेत्सहपुष्पोदकेनमहादेवमावाहयेदोंभूमहादेवमावाहयामिॐभुवोमहादेवमावाहयामिॐखमहादेवमावाहयामिॐ भूर्भुवःस्वमहादेवमावाह यामीत्यावाद्यायातुभगवान्महादेवइत्यथस्वागतेनाभिनंदयतिस्वागतंसुखागतंभगवतमहादेवायैतदासनमुपकृप्तमत्रास्तांभगवान्महादेवइत्यत्रकूर्च ददाति भगवतेयंकू!दर्भमयस्त्रिवृद्धरितःसुपर्णस्तंजुषस्खेत्यत्रस्थानासनानिकल्पयत्यग्रेब्रह्मणेकल्पयामिविष्णवे दक्षिणतःस्कंदाय विनायकाय पश्चिमत शूलायमहाकालाय उत्तरतःउमायै नंदिकेश्वरायकल्पयामीतिकल्पयित्वा सावित्र्या योरुद्रोअग्नावितिचपात्रमभिमंत्र्य प्रक्षाल्यत्रिप QI||८४॥ For Private And Personal Page #167 -------------------------------------------------------------------------- ________________ Shri Malden Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsap yanmandir तिर पवित्रमपआनीय सहपवित्रेणादित्यदर्शयेदोमित्यातमितोस्तासांत्वरितरुद्रेणपाद्यंदद्यात्प्रणवेनाय॒मथव्याहृतिभिर्निर्माल्यव्यपोद्योत्तरतश्चंडेशा यनमइत्यथैनंस्रपयत्यापोहिष्ठामयोभुवइतितिसृभिहिरण्यवर्णाःशुचयःपावकाइतिचतसृभिःपवमानःसुवर्जनइत्येतेनानुवाकेनाथाद्भिस्तर्पयतिभवंदेवं तर्पयामिशर्वदेवंईशानंदेवंपशुपतिदेवंरुद्रदेवंउग्रंदेवंभीमदेवमहांतदेवंतर्पयामि ब्रह्मजज्ञानकेतुंरुद्रायत्वरितरुद्रवामदेव्यमापोवाइदमितिचाभिषेक कुर्याव्याहृतिभिःप्रदक्षिणमुदकंपरिषिच्य ॐनमोभगवतेरुद्रायत्र्यंबकायेतितर्पयित्वाथैतानिवस्त्रयज्ञोपवीतानिदद्याद्भवायदेवायनमइतिव्याहृतिभि दत्वाव्याहृतिभिःप्रदक्षिणमुदकंपरिषिच्यनमस्तेरुद्रमन्यवइतिगंधंदद्यात्सहस्राणिसहस्रशइतिपुष्पंदद्यात्ईशानंत्वाभुवनानामपिश्रियामित्यक्षतंदद्या त्सावित्र्याधूपमुद्दीप्यखेतिदीपंदेवस्यत्वासवितुःप्रसवेश्विनोर्बाहुभ्यांपूष्णोहस्ताभ्यांभगवतेमहादेवायजुष्टंचरुंनिवेदयामीतित्रियंबकमितिपरिषेकम मृतोपस्तरणमसीतिप्रतिपदंकृत्वाहविरुद्वासयामीतिनिवेद्यामृतापिधानमसीतिप्रतिपदंकृत्वात्र्यंबकमित्याचमनीयमथाष्टभिर्नामधेयैरष्टौपुष्पाणिदद्या द्भवायदेवायनमः । शायदेवायनमः । ईशानायदेवायनमः । पशुपतयेदेवायनमः । रुद्रायदेवायनमः । उग्रायदेवायनमः । भीमायदेवा यनमः । महतेदेवायनमः । ब्रह्मणेनमः । विष्णवेनमः । स्कंदायनमः । विनायकायनमः । शूलायनमः । महाकालायनमः । उमायैनमः । नंदिकेश्वरा यनमः । इतिचरुशेषेणनामधेयरष्टाहुतीर्जुहोति । भवायदेवायस्वाहा । शायदेवायस्वाहा । ईशानायदेवायस्वाहा । पशुपतयेदेवायखाहा । | रुद्रायदेवायस्वाहा । भीमायदेवायस्वाहा। महतेदेवायस्वाहेत्यथशिष्टैगंधमाल्यैाह्मणानात्मानंवालंकृत्याथैनमृग्यजुःसामाथर्वभिःस्तुवंतिसहस्राणि | सहस्रशइत्यनुवाकंजवाअन्यांश्चरौद्रान्मंत्रान्यथाशक्तीत्येके ॐ भूर्भुवःसुवर्महरोंभगवतेमहादेवायचरुमुद्वासयामीतिचरुमुद्वास्योद्वासनकालं ॐ भूर्भुवःस्वः महादेवमुद्वासयामीत्युद्वास्य । प्रयातुभगवानीशःसर्वलोकपरायणः । अनेनहविषातुष्टःपुनरागमनायच । पुनःपुनःसंदर्शनायचे तिलिंगेप्रतिमास्थानेष्वप्स्वन्नावावाहनविसर्जनवर्जसर्वसमानमहत्स्वस्त्ययनमित्याहभगवान्बौधायनः ॥ 2050802820 १५ आर० For Private And Personal Page #168 -------------------------------------------------------------------------- ________________ Shri Mahayain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsager@yanmandir आचाररत्नं ॥ ८५ ॥ शिवपूजायांविशेषो भविष्ये - आपः क्षीरंकुशाग्राणिदध्यक्षतसितामधु । सिताश्वसर्षपाश्चैव अर्धोष्टांगः प्रकीर्तितः । तत्रैवचंदनेप्यगरौज्ञेयंपुण्यमष्टगुणंनृप । कृष्णागरौविशेषेणद्विगुणं फलमादिशेत् । तस्माच्छतगुणंपुण्यंकुंकुमस्यविधीयते । चंदनागरुकर्पूरैः सूक्ष्म | पिष्ठैः सकुंकुमैः । शिवस्याचसमालभ्य वसेत्कल्पायुतंदिवि । अर्चेतिलिंगोपलक्षणम् | शिवार्चनचंद्रिकायां भविष्ये केदारखंडेकरवीराद्दशगुणमर्कपुष्पंविशिष्यते । अर्कपुष्पाद्दशगुणंधत्तरं हि विशिष्यते । चंपकंनागपुष्पंचकारंचविशिष्यते । नीलोत्पलंचकारात्सहस्रेणवि शिष्यते । बकपत्रसहस्रेभ्यए कंधत्तूरकंवरम् । धतूरकसहस्रेभ्योबृहतीपुष्पमुत्तमम् । बृहतीपुष्पसाहस्रा द्रोणपुष्पविशिष्यते । द्रोणपुष्पसहस्रे |भ्योह्यपामार्गैविशिष्यते । अपामार्गसहस्त्रेभ्यः कुशपुष्पंविशिष्यते । कुशपुष्पसहस्रेभ्यः शमीपुष्पंविशिष्यते । शमीपुष्पसहस्रेभ्यः श्रीमन्नीलोत्प | लंवरम् । शमीपुष्पबृहत्योश्चकुसुमंतुल्यमुच्यते । अपामार्गः अपामार्गपुष्पं । करवीरसमाज्ञेयाजातीबकुलपाटलाः । श्वेतमंदारकुसुमंसितपद्मंचत त्समम् । नागचंपकपुंनागाधत्तूर कुसमाः स्मृताः । तत्समं करवीरसमम् । नागो नागकेसरः । तथा — केतकीचातिमुक्तंचकुंदोयूथीमदंतिका । शिरीषसर्जबंधूक कुसुमानिविवर्जयेत् । कुंदंवार्षिकशिवपूजायांमाधेविहितम् । अन्यथानिषिद्धम् । तथा — केदकानि कदंबानिरात्रौदेयानिशंकरे । | दिवाशेषाणिपुष्पाणिदिवारात्रौचमल्लिका । प्रत्येकमुक्तपुष्पेषुदशसौवर्णिकंफलम् । मंत्रान्वितेषुतेष्वेवद्विगुणंफलंमिष्यते । बिल्वपत्रैरखंडैस्तुशंकरंपू | जयेत्कचित् । सर्वपापविनिर्मुक्तः शिवलोके महीयते । तुलसीबिल्वनिर्गुडीजंबूराव्रणकंतथा । पंचविल्वमितिप्रोक्तमर्चयेदिंदुशेखरम् । बृहतीकुं | कुमैर्भक्त्यायोलिंगंसकृदर्चयेत् । गवामयुतदानस्यफलंप्राप्यशिवंत्रजेत् । तथा — अशोक श्वेतमंदारकर्णिकारबकानिच । करवीरार्कमंदारशमी तगर केशरम् । पुष्पैरेतैर्यथालाभंयोनरः पूजयेच्छिवम् । सयत्फलमवाप्नोतितदेकाग्रमनाः शृणु । सूर्यकोटिप्रतीकाशैर्विमानैः सर्वकामिकैः । ४ ॥ ८५ ॥ १ कदकानि केतकानि । For Private And Personal देवपूजा. Page #169 -------------------------------------------------------------------------- ________________ Shri Man Aradhana Kendra www.kobatirth.org Acharya Shri Kailashs Gyanmandir दोधूयमानश्वमरैः शिवलोके महीयते । करवीरोबकश्चैवअर्कउन्मत्तकस्तथा । पालाशोबृहतीचैवतथाचगिरिकर्णिका । तथाकाशस्यपुष्पाणि मंदार श्चापराजिता । शमीपुष्पाणिचान्यानिकुंजकः शिखिनातथा । अपामार्गस्तथापद्मजातीपुष्पंसकोपनम् । चंपकोशीरतगरंतथावैनागकेसरम् । पुंनागः किंकिरातं चद्रोणपुष्पं तथा शुभम् । शिशपोदुंबर चैवजपामली तथैवच । पुष्पाणियज्ञवृक्षस्यतथाबिल्वदलंशुभम् । कुसुंभस्यचपत्राणितथा वैकुंकुमस्यच । नीलंचकुमुदंचैवतथारक्तोत्पलानिच । सुरभीणिचसर्वाणिस्थलजान्यंबुजानिच । गृह्णामिशिरसादे वियोमे भक्त्यानिवेदयेत् । केसरो | बकुलः । किंकिरातःकुरंटकः । सर्वाणीतिनिषिद्धेतरपरम् । वसंतेतुऋतौप्राप्तेसर्वैः पुष्पैर्मनोरमैः । पूजितेतुमहादेवे अश्वमेधफलंलभेदितिवचना | दत्रनिषिद्धैरपिपूजा | सर्वशब्दसंकोचेमानाभावात् निषेधस्यकालांतरे सावकाशत्वाच्च । देवी पुराणे - वैशाखे मासिकर्तव्यापूजापाटलयासदा । सर्वान्कामानवाप्नोतिज्येष्ठेपद्मार्चनैः सदा । आषाढेबिल्वकारैरीप्सितंलभतेफलम् । नवमल्लिकयापूजानभोमासिमहाफला । कदंबैचंपकैरेव | नभस्येसर्वकामदा । पूजापंकजमालत्याइषेप्युदयदायिनी । शतपत्रिकयापूजाकार्तिके सर्वकामदा । मार्गेनीलोत्पलैः पूजापौ पेतुकुब्जकैः सदा । मा | वेतुकुंद कुसुमैरुचकेनचफाल्गुने । शतपत्रैस्तथाचैत्रेयोर्चयेदिंदुशेखरम् । लभतेसर्वयज्ञानांसर्वदानफलं तथा । केदारखंडे - जातीपुष्पमल्लि कायाश्चपुष्पंसमोगरंनीलपुष्पंतथैव । तथापुष्पंकुटजंकर्णिकारं कौसुंभाख्यंवारिजंरक्तवर्णम् । एतान्येवचपुष्पाणिमध्याह्नेलिंगपूजने । रात्रौमो गरकान्येवपवित्राणिविशेषतः । अथधूपः । शिवपुराणे - गुग्गुलं घृतसंयुक्तंशिवेयश्च निवेदयेत् । रुद्रलोकमवाप्नोतिगाणपत्यंचगच्छति । भविष्ये – दधित्थं घृतसंयुक्तं दग्धबिल्वमथापिवा । अग्निष्टोमस्य यज्ञस्यफलंप्राप्नोतिमानवः । दधित्थः कपित्थः । बिल्वंबिल्वफलम् । दीपस्तुपूर्वोक्तएव । आदि त्यपुराणे - प्रदक्षिणात्रयं कुर्वशिवस्यायतनेनरः । अश्वमेधसहस्रस्य इष्टस्यलभते फलम् । बह्वृचपरिशिष्टे - एकांविनायकेदद्याद्देसूर्येत्री For Private And Personal Page #170 -------------------------------------------------------------------------- ________________ Shri Mahar www.kobatirth.org adhana Kendra a nmandir Acharya Shri Kailashsag आचाररत्न देवपूजा. ॥८६॥ णिशंकरे । चत्वारिकेशवेदद्यात्सप्ताश्वत्थेप्रदक्षिणाः । बृहन्नारदीये-एकांचंड्यांरवौसप्ततिस्रोदद्याविनायके । चतस्रःकेशवेदद्याच्छिवेत्व प्रदक्षिणम् । पदांतरेपदंन्यस्येत्करौचलनवर्जितौ । स्तुतिर्वाचिहृदिध्यानंचतुरंगंप्रदक्षिणम् । लैंगे-सव्यंब्रजेत्ततोऽसव्यप्रणालंनैवलंघयेत् । स्कांदे-प्रदक्षिणंप्रकुर्वीतशतमष्टोत्तरंतथा । बृहन्नारदीये-शिवप्रदक्षिणेमर्त्यःसोमसूत्रनलंघयेत् । प्रदक्षिणाप्रकारस्तु-वृषंचंडं| वृषंचैवसोमसूत्रपुनर्वृषम् । चंडंचसोमसूत्रंचपुनश्चंडंपुनर्वृषम् । प्रतिष्ठाहेमाद्रौ-प्राच्यांनंदिमहाकालौयाम्ये गिविनायकौ । वारुणे पभस्कंदौदेवीचंडौतथोत्तरे । त्रैविक्रम्यांत्वीशान्यांचंडउक्तः। तत्रैव-बाणलिंगेचलेलौहेसिद्धलिंगेस्वयंभुवि । प्रतिमासुचसर्वासुनचं डोऽधिकृतोभवेत् । आदित्यपुराणे-लिंगेखायंभुवेचैवरत्नेतैजसनिर्मिते । सिद्धप्रतिष्ठितेचैवनचंडोधिकृतोभवेत् । तथा-अपसव्यंयतिः कुर्यात्सव्यंतुब्रह्मचारिणः । सव्यापसव्यंगृहिणोनियंशंभोःप्रदक्षिणम् । तृणैःकाष्ठैस्तथापण पाषाणैर्वेष्टकादिभिः । अंतर्धानंपुरःकृत्वासोमसूत्रं तुलंघयेत् । तत्प्रमाणंतत्रैव-प्रासादविस्तारसमानसूत्रंसोमस्यसूत्रेदिशिसोमसूत्रम् । सूत्राद्धहिलंघनतोनदोषःस्यादोषआभ्यंतरलंघनेन । |शिल्पशास्त्रे-लिंगमस्तकमध्यात्तुसूत्रस्यादाप्रणालकम् । लिंगप्रणालीपुष्टत्वंतावदेवप्रकीर्तितम् । विशेषांतरंतत्रैव-सोमसूत्रद्वयंय | वयत्रवाविष्णुमंदिरम् । अपसव्यंनकुर्वीतकुर्वीतैवप्रदक्षिणम् । केदारखंडे-वृषभांतरितोभूत्वापीठकांतरमेवच । प्रदक्षिणनकुर्वीतकुर्वन्किल्बिष माप्नुयात् । कालिकापुराणे-स्पृष्ट्वारुद्रस्यनिर्माल्यंसवासाआप्लुतःशुचिः । इदमशुचिविषयम् । निर्माल्यंयोहिमद्भक्त्याशिरसाधारयिष्यति । अशुचिभिन्नमर्यादोनरःपापसमन्वितः । नरकेपच्यतेधोरेतिर्यग्योनौचसंभवेदितिस्कांदादितिश्रीदत्तः। अपास्तएवायंदोषःस्कांदेशिवनिर्माल्यभोक्तारःशिवनिर्माल्यलंघकाः । शिवनिर्माल्यदातारःस्पर्शस्तेषांहिपुण्यहृत् । शिवैकभक्तानांननिषेधः । पादोदकंचनिर्माल्यंभक्त । झुर्यविशेषतइत्यग्निपुराणात् । निर्माल्यंधारयेद्भक्त्याशिरसापार्वतीपतेः । राजसूयस्ययज्ञस्यफलंप्राप्नोतिनिश्चितमित्यादित्यपुराणाच्च । ॥८६॥ For Private And Personal Page #171 -------------------------------------------------------------------------- ________________ Shri Mah Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsager a nmandir लोभात्तुनधार्यम् । लोभान्नाधरयेच्छंभोर्निर्माल्यंनचभक्षयेत् । नस्पृशेदपिपादेनलंघयेन्नापिनारदेतिपाद्मात् । अग्निपुराणे-बाणलिंगेचले लौहेसिद्धलिंगेस्वयंभुवि । प्रतिमासुचसर्वासुनदोषोमाल्यधारणे । शालग्रामसंसर्गेतुनदोषः । अग्राह्यंशिवनिर्माल्यपत्रंपुष्पंफलंजलम् । शालग्रा मस्यसंसर्गात्सर्वयातिपवित्रतामितिस्कांदवाराहोक्तः । अस्यार्थ:-पंचायतनपूजायांकांडानुसमयपदार्थानुसमयौविहायसहैवपंचानांपू ISI| जनेशालग्रामसंसर्गाच्छिवनैवेद्यभक्ष्यम् । यदाशिवेनैवेद्यपृथक्तदानभक्ष्यमिति ॥ * अत्रपुरुषार्थप्रबोधेचतुर्धाव्यवस्थोक्ता-द्विजानानिषेधोद्विजानांविधिरित्याद्या । वैदिकतांत्रिकविषयेत्यन्या । दीक्षितादीक्षित विषयेतितृतीया । ततःसिद्धांतकृतः-ज्योतिर्लिंगंविनालिंगयःपूजयतिमानवः । तस्यनैवेद्यनिर्माल्यभक्षणात्तप्तकृच्छ्रकम् । शालग्रामोद्भवेलिंगेवा णलिंगेस्वयंभुवि । रसलिंगेतथाचसुरसिद्धप्रतिष्ठिते। हृदयेचंद्रकांतेचवर्णरूप्यादिनिर्मिते । शिवदीक्षावताभक्तेनेदंभक्ष्यमितीर्यते । इतिभवि प्योक्तेः। तथा-बाणलिंगेस्वयंभूतेचंद्रकांतदृदिस्थिते । चांद्रायणसमंज्ञेयंशंभोनैवेद्यभक्षणम् । यत्रचंडाधिकारोस्तिनभोक्तव्यंचमानवैः । चंडाधिकारोनोयत्रभोक्तव्यंतत्रभक्तितइतितत्रैवोक्तेः।-निवेदितंयद्देवेशेतच्छेपंचात्मशुद्धये । श्रद्दधानोनलोभेनचंडायद्यनिवेदितमितिवायपु राणाच ।-येवीरभद्रशपिताःशिवभक्तिपराङ्मुखाः। शंभोरन्यत्रदेवेषुयेभक्तायेनदीक्षिताः । तेषामनहमीशस्यतत्प्रसादचतुष्टयमितिशिवपुरा णाचसामान्यविधिरेतत्परएव । एतैर्विशेषवाक्यैरुपसंहारात्, अन्यथानिषेधानांनिरवकाशत्वापत्तेः । यत्तुशिवनिर्माल्यस्पर्शप्रायश्चित्तं तदेतदन्यपरम् । यत्तुशिवनैवेद्यभक्षणादेःकाम्यत्वात्तत्सकलशिवस्वभक्षणादिनिषेधवाधकत्वमिति तत्रपूर्वोक्तव्यवस्थासंभवात् फलरहितवि घिसद्भावाचेतिश्रीभट्टनारायणचरणाः । सिद्धांतशेखरे-धराहिरण्यगोरत्नताम्ररौप्यांशुकादिकान् । विहायशेषनिर्माल्यंचंडे शायनिवेदयेत् । अन्यदन्नादिपानीयंतांबूलंगंधपुष्पकम् । दद्याचंडायनिर्माल्यंशिवभुक्तंतुसर्वशः । आचार्य शिवचंडानामाज्ञामंगेतुलक्षकम् ।। For Private And Personal Page #172 -------------------------------------------------------------------------- ________________ Acharya Shri Kailashsa www.kobatirth.org l Shri Mah yanmandir Aradhana Kendra देवपूजा. आचाररत्वं Hधनस्यभक्षणेतेषांपादोनलक्षमीरितम् । निर्माल्येभक्षितेपादलक्षतःशुद्धिरीरिता । दानंचभक्षणसमंतदर्धतदुपेक्षणे। अकामाद्भक्षणेयद्वानिर्माल्यस्यज SI पत्सुधीः । ब्रह्मपंचकसाहस्रमर्धेनसहितंततः । कामतोभक्षणेदीक्षाप्रायश्चित्तंनचान्यतः । निर्माल्यलंघनेघोरंजपेदयुतंततः । स्पर्शश्वविक्रयस ॥८७॥ HP मोविक्रयोभक्षणेनच । स्मृत्यर्थसारे-शैवसौरनिर्माल्यभक्षणेचांद्रम् । अभ्यासेद्विगुणम् । मत्याभ्यासेपतनम् । अन्यनिर्माल्येप्यनापद्येव | मिति । अत्र-ब्रह्महापिशुचिर्भूत्वानिर्माल्यंयस्तुधारयेत् । तस्यपापंमहच्छीघ्रनाशयिष्येमहाव्रतेतिस्कांदादशुचिनानधार्य किंतुस्नात्वेति स्मार्ताः अनुपनीतेननधार्यमितिश्रीदत्तः । शिवदीक्षाहीनैर्नधार्यमितिशैवाः।माघमाहात्म्येपाझे-द्रव्यमन्नंफलंतोयंशिवखनस्पृशेत्क चित् । निर्माल्यलंघयेन्नैवकूपेसर्वतुतत्क्षिपेत् । हरनाथीयेस्मृत्यर्थसारे ब्रह्मांगलग्नविप्रेन्योविष्णवेचप्रदीयते । रुद्रांगलग्नमग्नौचदहेत्सर्व | तुतत्क्षणात् । विप्रेभ्यस्त्वथतद्देयंब्रह्मणेयन्निवेदितम् । वैष्णवंसात्वतेभ्यश्चभस्मांगेभ्यश्वशांभवम् । सौरमृगेभ्यःशाक्येभ्यस्तापिनेयन्निवेदितम् ।। वाडवेभ्यस्तुतद्देयंगणेशायनिवेदितम् । भूतप्रेतपिशाचेभ्योयत्तद्दीनेषुनिक्षिपेत् । मृगःशाकद्वीपीयोब्राह्मणइतिपंचायतनसारः । विष्णुःदेव्यैनिवेदितंकुमार्यै । विष्णवेनिवेदितंसात्वताय ब्राह्मणायवेति । सात्वतो देवलकः । पुराणे-नैवेद्यप्रतिपत्त्यर्थसात्वतश्चेन्नलभ्यते । ग्रासमात्रसमुद्धृत्यजलेग्नौवाक्षिपेदिति । यद्वासात्वतप्रतिपत्तिः साधारणप्रतिमादत्तपरा, सात्वतपूज्यदेवतादत्तपरावा । यद्योनिरत्तिनैवेद्यंदा तुश्चानवधानतः । दातातद्योनिमाप्नोतितस्माइयंतदुत्तमेइतिविष्णुरहस्योक्तेः उत्तमपदंहीनान्यपरम् । तेनोत्तमजातिनिवेदितंनीचजातिभ्यो नदद्यादित्यर्थइतिपंचायतनसारः । वस्तुतस्तुसात्वतपदंभक्तपरम् । निवेदितंतद्भक्तायदद्याझुंजीतवास्खयमितिमहापुराणात् । सर्वमेत साधारणस्थावरप्रतिमादत्तपरं रागप्राप्तपरंवेति गोविंदराजः । अतएवजाबालोपनिषदि-रुद्रभुक्तंभुजीयादित्युपक्रम्य तस्माद्राह्मणाः १ तापिने बुद्धाय । २ वाडवेभ्यः अनुपनीतब्राह्मणेभ्यः । 200000000000000002040299937 For Private And Personal Page #173 -------------------------------------------------------------------------- ________________ Shri Malo Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsa yanmandir शिवनिर्माल्यभक्षयंतीत्युक्तम् । अत्रब्राह्मणग्रहात्तदन्यस्यनिषेधः । अतएवपाझे-शिवस्यैवतुपूजापिभक्त्याधेयाद्विजातिभिः । विष्णुनैवेद्यम क्षणमुक्तं गारुडे-पादोदकंपिबेन्नित्यनैवेद्यंभक्षयेद्धरेः । पाझे-गौरीप्रतिशिवः-अग्निष्टोमसहस्रैश्चवाजपेयशतैरपि । तत्फलंलभतेदेवि विष्णोनैवेद्यभक्षणात् । कौमें मध्याह्नेविधिवत्पूज्यःश्रीविष्णुवैष्णवोत्तमैः । नैवेद्यशिरसानत्वाश्लोकमेतमुदीरयेत् । यस्सोच्छिष्टंहिवांच्छंति ब्रह्माद्याऋषयोऽमलाः । सिद्धाद्याश्चहरेस्तस्यवयमुच्छिष्टभोजिनः । इति । ___ अथविष्णुपूजा । तदाधारश्चनरसिंहे-अप्वग्नौहृदयेसूर्यस्थंडिलेप्रतिमासुच । षट्खेतेषुहरेःसम्यक्पूजनमुनिभिःस्मृतम् । सम्यगितिषण्णांप्राशस्त्यम् । एतच्चाधारपरिगणनं नारासिंहेवक्ष्यमाणपूजाद्वये अर्चनंवक्ष्यामीत्युपक्रम्य तयोरेवोक्तत्वात् । वाराहेकुड्यलेख्येचमेकश्चित्पटेकश्चित्तुमानवः । पूजयेद्यदिवाचक्रममतेजोंशसंभवम् । चकेशालग्रामशिलाचक्रे । तथा—प संपूजनंशस्तंशस्तंचैवतु | स्थंडिले । सर्वत्रसंप्रतिष्ठामिपूजामग्नस्त्वहंततः । पाझे-कृत्वाताम्रमयेपात्रेयोर्चयेन्मधुसूदनम् । फलमाप्नोतिपूजायाःप्रत्यहंशतवार्षिकम् । आधारविशेषेविधिविशेषमाह-हविषानौजलेपुष्पैर्मनसारविमंडले । ध्यानेनहृदयेबाबैगंधाद्यैःस्थंडिलादिषु । शौनकः-उत्तमा हरिपूजाप्सुमध्यमास्थंडिलेवौ । अधमाप्रतिमादौतुपूजासात्रिविधामता । भागवते-सूर्योग्निब्राह्मणागावोवैष्णवःखमरुजलम् । भूरात्मास र्वभूतानिभद्रपूजापदानिमे । सूर्येतुविद्ययात्रय्याहविषाग्नौयजेतमाम् । आतिथ्येनचविप्रायेगोष्वंगयवसादिना । वैष्णवेबंधुसत्कृत्याहृदिखेध्या M ननिष्ठया । स्थंडिलेमंत्रहृदयैर्भोगैरात्मानमात्मनि । क्षेत्रशंसर्वभूतेषुसमत्वेनयजेतमाम् । पाद्मेअग्निहोत्रंहुतंतेनदत्तापृथ्वीससागरा । येनार्चि तोहरिश्चक्रेशालग्रामसमुद्भवे । शालग्रामशिलारूपीयत्रतिष्ठतिकेशवः । तत्रदेवाःसुरायक्षाभुवनानिचतुर्दश । शालग्रामसमीपेतुक्रोशमानसमं १ प्रहणादुक्कप्रतिपत्तिस्तदन्यपरा । अतएवतन्नैवेद्यभक्षणमुक्तपुराणेषुगारुडेपि इतिपाठः । SONOROM/000000000 For Private And Personal Page #174 -------------------------------------------------------------------------- ________________ Shri Mahnya Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsaspri yanmandir Sae SEREE आचाररत्वं देवपूजा ॥८८॥ ततः । कीटकोपिमृतोयातितद्विष्णोःपरमपदम् । मनोधृतिर्धारणास्यात्समाधिब्रह्मणिस्थितिः । अमूर्तीचेस्थिरानस्यात्ततोमूतिविचिंतयेत् । चतुर्विंशतिमूर्तिःस्याच्छालिग्रामशिलास्थितः । द्वारकादिशिलासंस्थोध्येयःपूज्योथवाहरिः। तत्रैव-मौक्तिकंचप्रवालंचपद्माक्षंतुलसीमणीन् । जपपूजनवेलायांधारयेद्यःसवैदिकः । इति । अथकेशादिचतुर्विशतिमूर्तयः । तत्र बोपदेवः-केविगोवादापुहपेप्रजाच्युकुममात्रिना । वाधोनृहसानिश्रीपशाच्चगेविगपे । चपे । अस्यार्थ:-केशवविष्णुगोविंदवामनदामोदरपुरुषोत्तमहृषीकेशउपेंद्रप्रद्युम्नजनार्दनाच्युतकृष्णमधुसूदनमाधवत्रिविक्रमनारायणवासुदे | वाधोक्षजनृसिंहहरिसंकर्षणानिरुद्धश्रीधरपद्मनाभानां क्रमेणमूर्तयोभिधीयते । तत्रकेशवे शात्शंखात् चगेचक्रगदेइत्यर्थः । शिष्टेभुजेपद्ममा सिद्धम् । इदंदक्षिणोर्ध्वकरप्रभृतिप्रादक्षिण्येनज्ञेयम् । दक्षिणोर्ध्वकरक्रमादितिहेमाद्रिवचनात् । तथाचदक्षिणोर्ध्वभुजेशंखः । वामोर्श्वभुजेचक्रं वामाधोहस्तेगदा दक्षिणाधःपद्मम् । विष्णौवामोर्ध्वप्रभृतिशंखचक्रगदापद्मानि । गोविंदेवामाधः प्रभृतिशंखचक्रगदापमानि । वामनदक्षिणाधः प्रभृतिशंखचक्रगदापद्मानि विपरीतंगचेइत्यर्थः । दामोदरेदक्षिणोर्ध्वप्रभृतिशंखगदाचक्रपद्मानि । दक्षिणोइँपांचजन्यमधस्तात्तुकुशेशयं । स & व्योर्चेकौमुदीदेवीहेतिराजमधःस्थितम् । अनिरुद्धस्यभेदोयंदामोदरइतिस्मृतइति हयशीर्षपंचरात्रात् । पुरुषोत्तमेवामोर्ध्वप्रभृतितानि । ४ा हृषीकेशेवामाधःप्रभृतितानि । उपेंद्रेदक्षिणाधःप्रभृतितानि । शात्गपेगदाप इत्यर्थः । शिष्टेचक्रमर्थात् । प्रद्युम्नेदक्षिणोर्ध्वप्रभृतिशंखगदा | |चक्रपद्मानि । जनार्दनेवामोर्ध्वप्रभृतितानि । अच्युतेवामाधःप्रभृतितानि । कृष्णेदक्षिणाधःप्रभृतितानि । विपरीतंपगेइत्यर्थः । दक्षिणोपरिशं खंचचक्रंचाधःप्रदृश्यते । वामोर्चेपंकजंयस्यगदाचाधोव्यवस्थिता । मधुसूदननामायभेदःसंकर्षणस्यचेतिहयशीर्षपंचरात्रात् । मधुसूद नेदक्षिणोर्ध्वप्रभृतिशंखपद्मगदाचक्राणि । माधवेवामोर्ध्वप्रभृतितानि । नारायणेदक्षिणाधःप्रभृतितानि । शात्चपे चक्रपझेइत्यर्थः शिष्टेगदा Sarao0888 ॥८८॥ For Private And Personal Page #175 -------------------------------------------------------------------------- ________________ Shri Masih Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir ऽर्थात् । वासुदेवेदक्षिणोर्ध्वप्रभृतिशंखचक्रपद्मगदाः। अधोक्षजेवामोर्ध्वप्रभृतितानि । नृसिंहवामाधःप्रभृतितानि । हरौदक्षिणाधःप्रभृतितानि । विपरीतंपचेइत्यर्थः । संकर्षणोगदाशंखपद्मचक्रधरःस्मृतः । एताश्चमूर्तयोज्ञेयादक्षिणाधःकरक्रमादितिसिद्धार्थसंहितोक्तेः । संकर्षणेदक्षि | Sणोर्ध्वप्रभृतिशंखपद्मचक्रगदाः । अनिरुद्धेवामोर्ध्वप्रभृतिताः । श्रीधरेवामाधःप्रभृतिताः । पद्मनाभेदक्षिणाधःप्रभृतिताः । अत्रमूलंहेमाद्रि काशीखंडशिवार्चनचंद्रिकादोज्ञेयम् । वाराहे-शक्तित्रयंमत्स्यकूर्मवराहदशकंनच । अर्च्यमितिपूर्वेणसंबंधः। | पंचायतनपूजासारेपाझे-खमंत्रेणबुधैःपूज्यःखकैानैःस्वमुद्रया । शालग्रामनायंनियमइत्युक्तंस्कांदे-पूज्यानिजनिजैरेवमंत्रैः खखेष्टमूर्तयः । शालग्रामात्मकेरूपेनियमोनैवविद्यते। भारते-यामेवदेवतामिच्छेदाराधयितुमव्ययाम् । सर्वोपायैःप्रयत्नेनसंपूजयतुसद्विजान् । लैंगे-शालग्रामशिलातुयच्छ्राद्धंक्रियतेनृभिः । तस्यब्रह्मांतिकस्थानंतृप्ताश्चपितरोदिवि । पाझे-स्कंधेकृत्वातुयोध्वानंवहतेशिलनायकम् ।। | तेनव्यूढंभवेत्सर्वत्रैलोक्यंसचराचरम् । कृतार्चनाहरेर्येनपित्रर्थमुनिसत्तम । गयायांपिंडदानंतुकृतंतेनपदेपदे । यमुद्दिश्यहरेःपूजाक्रियतेमुनि सत्तम । उद्धृतोनरकादुःखात्सयातिपरमपदम् । पित्रर्थमपिक्रियमाणाविष्णुपूजासव्येनैव एकादशाहशय्यादिदानवत् । स्कांदे-शालग्रा मनमस्कार शाख्येनापीहयैः कृतः । मद्भक्ताअपितेनैवमानमस्संतुमानवाः । हलायुधेपाझे-अपिपापसमाचाराःकर्मण्यनधिकारिणः । शाल ग्रामार्चकावैश्यनैवयांतियमालयम् । शालग्रामोद्भवंदृष्ट्वान्यस्तंढदिजनाधिप । नैवेक्षितुंशक्नुवंतिसतेयमकिंकराः । हयग्रीवपंचरात्रे| चांडालमद्यपस्पर्शदूषितावह्निनाथवा । अपुण्यजनसंस्पृष्टाविप्रक्षतजदूषिता। पुनःसंस्कार्येतिशेषः । पुनःसंस्कार शालग्रामस्यमहापूजेतिशिष्टाः ।। पदार्थादर्शेब्राह्म-खंडितेस्फुटितेदग्धेभ्रष्टेमानविवर्जिते । यागहीनेपशुस्पृष्टपतितेदुष्टभूमिषु । अन्यमंत्रार्चितेचैवपतितस्पर्शदूषिते । दशखे | तेषुनोचक्रुःसंनिधानंदिवौकसः । यागः पूजा । पशुर्गर्दभादिः । अर्चामंगादावुपवासःकार्यः । नराज्ञोवैष्णवेश्नीयात्सुरा विप्लवेतथेतिवि १ तेषुनोचक्रःसंनिधानंदिशेत्कचित् इतिपाठः । For Private And Personal Page #176 -------------------------------------------------------------------------- ________________ Shri Maha Von Aradhana Kendra -आचाररत्वं ॥ ८९ ॥ www.kobatirth.org Acharya Shri Kailashsage yanmandir ष्णुधर्मोक्तेः । सिद्धांतशेखरे - चौर चांडालप तितो दक्यादेः स्पर्शने सति । शवाद्युपहते चैवप्रतिष्ठांपुनराचरेत् । पंचरात्रे - अंगादंगा दिसंघातेप्रतिष्ठांपुनराचरेत् । पूजाभावेविशेषमाहबौधायनः - पूर्वप्रतिष्ठितस्याबुद्धिपूर्वकमेकरात्रंद्विरात्रमेकमासंवार्चनादिविच्छेदे शूद्ररजस्वलाद्युपस्पर्शेजलेऽधिवास्य श्वोभूतेद्वौकलशावधिवास्यैकंपंचगव्येनपूरयेदपरंशुद्धोदकेनाथस्त्रपयेदष्टशतमष्टाविंशतिंवाकलशैः पुरुषसूक्ते नमूलमंत्रेणच ततः पुष्पाणिदत्वायथासंभवंसंपूज्यगुडौदनंनिवेदयेद्बुद्धिपूर्वमर्चनादिविच्छेदेप्येवमिति । शालग्रामस्थावरव्यावृत्त्यर्थं पूर्वप्रतिष्ठितस्ये त्युक्तम् । बुद्धिपूर्वविच्छेदेपुनः प्रतिष्ठा - द्रव्यवत्कृत शौचानांदेवतानां भूयः प्रतिष्ठापनेन शुद्धिरितिशुद्धिविवेकेविष्णूक्ते रितिकेचित् । तन्न । तत्रापिबौधायनोक्तविधिसत्वात् । विष्णूक्तिस्तुमद्यादिस्पर्शपरा मासद्वयाधिकविच्छेदपरावा । अर्चादिपदलिंगस्याप्युपलक्षणम् ॥ चंद्रिकायांनारदः - शृण्वंतुमुनयः सम्यक्पुरुषोत्तमपूजनम् । स्नात्वायथोक्तविधिनाप्राङ्मुखः शुद्धमानसः । स्वशाखोक्तक्रियांकृ त्वाहुत्वाचैवाग्निहोत्रकम् । कुर्यादाराधनं विष्णोर्देवदेवस्यचक्रिणः । बौधायनः —– अथातोमहापुरुषस्य परिचर्याविधिव्याख्यास्यामः । स्नात्वाशुधिः शुचौ देशेगोमयेनोपलिप्य प्रतिकृतिंकृत्वाक्षतपुष्पैर्यथालाभमर्चयेत् सहपुण्योदकेनमहापुरुषमावाहयेदोंभूः पुरुषमावाह यामि । ॐ भुवः पुरुषमावाहयामि । ॐ स्वः पुरुषमावाहयामि । ॐ भूर्भुवः स्वः पुरुषमावाहयामीत्यावाद्य । आयातुभगवान्म हापुरुषइत्यथस्वागतेनाभिनंदयति स्वागतमनुचागतं भगवतेमहापुरुषायैतदासनमुपक्लृप्तमत्रास्तां भगवान्महापुरुषइत्यत्र कूर्चददातिभगवतेयं कूर्योदर्भमयस्त्रिवृद्धरितस्तं जुषस्खेत्यत्रस्थानासनानिकल्पयति अग्रतः शंखायकल्पयामि चक्रायदक्षिणतो गदायैक० वनमालायैक० पश्चि मतः श्रीवत्सायगरुत्मते । उत्तरतः श्रियैसरस्वत्यै पुष्ट्यैतुष्टयै । अथसावित्र्यापात्रमभिमंत्र्यप्रक्षाल्यत्रिरपः पवित्रमानीयसहपवित्रेणादित्यं दर्शयेदोमित्यादितस्तासांत्रीणिपदाविचक्रमेइतिपाद्यंप्रणवेनार्घ्यमहाव्याहृतिभिर्निर्माल्यंव्यपोह्योत्तरतोविष्वक्सेनाय नमइत्यथैनं स्नपयत्यापोहिष्ठे For Private And Personal देवपूजा. ॥ ८९ ॥ Page #177 -------------------------------------------------------------------------- ________________ Shri Ma t h Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir Sassasses तितिरभिब्रह्मजज्ञामवामदेव्यर्चायज्ञःपवित्रेणेत्येताभिःषद्धिःत्रपयित्वाद्भिस्तर्पयति । केशवंतर्पयामि नारायणं माधवं गोविंदं विष्णु मधुसूदनं त्रिविक्रम वामनं श्रीधरं हृषीकेशं पद्मनाभं दामोदरं । इत्यथैतानिवस्त्रयज्ञोपवीताचमनीयान्युदकेनव्याहृतिभिर्द । त्वाव्याहृतिभिःप्रदक्षिणमुदकंपरिषिच्येदंविष्णुरितिगंधंतद्विष्णोरितिपुष्पइरावतीत्यक्षताःसावित्र्याधूपमुद्दीप्यखेतिदीपंदेवस्यत्वाहस्ताभ्यांभगवते | महापुरुषायजुष्टंचरुंनिवेदयामीतिनैवेद्यं । अथकेशवादिद्वादशनामभिर्नमोन्तैःपुष्पाणिदत्वा शंखायनमश्चक्रायनमोवनमालायैनमःश्री वत्सायनमोगरुत्मतेनमःश्रियैनमःसरखत्यैनमः पुष्टचैनमस्तुष्टचैनमोऽथशिष्टैगंधमाल्यैाह्मणान्स्वमात्मानंचालंकृत्यैनमृग्यजुःसामाथर्वभिःस्तु तिभिःस्तुवंति । ध्रुवसूक्तं पुरुषसूक्तंचान्यांश्चवैष्णवमंत्रानित्येके ॐ भूर्भुवःसुवर्महरोंभगवतेमहापुरुषायचरुमुद्रासयामीतिचरूद्वासनकाले ॐ भूःपुरुषमुद्वासयामि ॐ भुवःपुरुषमुद्वासयामि ॐ सुवःपुरुषमुद्वासयामि ॐ भूर्भुवःसुवापुरुषमुद्रासयामीत्युद्वास्य । प्रयातुभगवान्महापुरुषो | नेनहविषातृप्तोहरिःपुनरागमनायपुनःसंदर्शनायचेतिप्रतिमास्थानेष्वग्नावावाहनविसर्जनेयानावावाहनविसर्जनवजैसमानं महत्वस्त्यथानमित्याह | भगवान्बौधायनः । ध्यानमुक्तंचंद्रिकायांनारसिंहे-ध्येयःसदासवितृमंडलमध्यवर्तीनारायणःसरसिजासनसंनिविष्टः । केयूरवान्मक रकुंडलवान्किरीटीहारीहिरण्मयवपुर्धतशंखचक्रः । शिवार्चनचंद्रिकायाम्-हीबेरंचंदनंकुष्टमगरंकुंकुममुरम् । सेव्यकंचजटामांसीवैष्णवं तदुदीरितम् । हीबेरंवालकम् । मुरंभोरहरीतिप्रसिद्धम् । अथपुष्पाणि-चंद्रिकामदनपारिजातयो रसिंहे-दशदत्वासुवर्णा नियत्फलंलभतेनरः । तत्फलंलभतेविष्णोर्टोणपुष्पप्रदानतः । द्रोणपुष्पसहस्रेभ्यःखादिरंपुष्पमुत्तमम् । खादिरात्पुष्पसाहस्राच्छमीपुष्पंविशि प्यते । शमीपुष्पसहस्राद्धिबिल्वपत्रंविशिष्यते । बिल्वपत्रसहस्राद्धिबकुलंपुष्पमुत्तमम् । बकुलात्पुष्पसाहस्रान्नंद्यावर्तविशिष्यते । नंद्यावर्तसहस्रे भ्यःकरवीरंविशिष्यते । करवीरसहस्रेभ्यःपालाशंपुष्पमुत्तमम् । पालाशपुष्पसाहस्रात्कुशपुष्पंविशिष्यते । कुशपुष्पसहस्राद्धिवनमाला See eeeeeeeee For Private And Personal Page #178 -------------------------------------------------------------------------- ________________ Aradhana Kendra Shui Maha Acharya Shri Kailasha www.kobatirth.org y anmandir आचाररत्वं देवपूजा. ॥९ ॥ विशिष्यते । वनमालासहस्राद्धिचंपकापुष्पमुत्तमम् । चंपकापुष्पसाहस्रादशोकंपुष्पमुत्तमम् । अशोकपुष्षसाहस्रात्सेवंतीपुष्पमुत्तमम् । सेवंतीपुष्पसाहस्रागोजुकापुष्पमुत्तमम् । गोजुकापुष्पसाहस्रान्मालतीपुष्पमुत्तमम् । मालतीपुष्पसाहस्रात्संध्यारक्तंतुपुष्पकम् । संध्यारक्त सहस्राद्धिकुंदपुष्पंविशिष्यते । कुंदपुष्पसहस्राद्धिशतपत्रंविशिष्यते । शतपुष्पसहस्राद्धिमल्लिकापुष्पमुत्तमम् । मलिकापुष्पसाहस्राजातीपुष्पं विशिष्यते । जातीपुष्पसहस्रेणयोमालांसंप्रयच्छति । विष्णवेविधिवद्भक्त्यातस्यपुण्यफलंभृणु । कल्पकोटिसहस्राणिकल्पकोटिशतानिच । वसे द्वि ष्णुपुरेश्रीमान्विष्णुतुल्यपराक्रमः । इति । - अथद्वात्रिंशदपराधाः।वाराहे-भुक्त्वातुपरकीयान्नंतत्परस्तन्निवर्तकः । प्रथमश्चापराधोयंधर्मविघ्नायजायते १ अभुक्त्वादंतकाष्ठंच यस्तुमामुपसर्पति । अपराधोद्वितीयोयंधर्मविनायजायते २ कृत्वामैथुनसंयोग्यस्तुमास्पृशतेनरः । तृतीयमपराधतंकल्पयामिवसुंधरे ३ स्पृष्ट्वार जस्खलांनारीमस्नात्वायःप्रपद्यते । चतुर्थमपराधतंकल्पयामिवसुंधरे ४ स्पृष्ट्वातुमृतकंचैवअसत्कारकृतंतुवै। पंचमंचापराचंतनक्षमामिवसुंधरे ५ स्पृष्ट्वातुमृतकंयश्चनाचम्यस्पृशतेहिमाम् । षष्ठंतंचापराधंवैकल्पयामिवसुंधरे ६ ममार्चनस्यकालेतुपुरीषंयस्यगच्छति । सप्तमंचापराधतंकल्पया मिवसुंधरे ७ त्यक्त्वातुममशास्त्राणिवाक्यमन्यत्प्रभाषते । अष्टमंचापराधंवैकल्पयामिवसुंधरे ८ ममैवार्चनकालेतुयस्त्वसत्यंप्रभाषते । नवमं चापराधंतंकल्पयामिवसुंधरे ९ अविधानेनमांस्पृश्यमामेवप्रतिपद्यते । दशमश्चापराधोयममचाप्रियकारकः १० सक्रोधोमेस्पृशेगात्रंचित्तंकृत्वा चलाचलम् । एकादशंचापराधनसहिष्येवसुंधरे ११ अकर्मण्यानिपुष्पाणियस्तुमामुपकल्पयेत् । द्वादशंचापराधंतंकल्पयामिवसुंधरे १२ यस्तुरक्तेनवस्त्रेणकौसुंभेनोपगच्छति । त्रयोदंशचापराधंकल्पयामिवसुंधरे १३ अंधकारेतुमादेवियःस्पृशेतकदाचन । चतुर्दशंचापराधंकल्पयामि १ विष्णुपदे इति पाठः। SCHER For Private And Personal Page #179 -------------------------------------------------------------------------- ________________ Shri Mah Aradhana Kendra www.kobatirth.org Acharya Shri Kailash a nmandir दि। सप्तदशाऊनविंशानदाएकविश वसुंधरे १४ यस्तुकृष्णेनवस्त्रेणममकर्माणिकारयेत् । पंचदशापराधतंकल्पयामिवसुंधरे १५अधौतेनचवस्त्रेणयस्तुमामुपसर्पति । षोडशंत्वपराध तंकल्पयामिवसुंधरे १६ खयमन्नंचयोदद्यादज्ञानायचमाधवि । सप्तदशापराधंतंकल्पयामिवसुंधरे१७ यस्तुमत्स्यांश्चमांसानिभक्षयित्वोपसर्पति ।। अष्टादशापराधंतंकल्पयामिवसुंधरे १८ जालपादंभक्षयित्वायस्तुमांप्रतिपद्यते। ऊनविंशापराधतंकल्पयामिवसुंधरे १९ दीपस्पृष्टातुयोदेविममकर्मा णिकारयेत् । विंशकंचापराधतंकल्पयामिवसुंधरे २० श्मशानंयस्तुवैगत्वामामेवप्रतिपद्यते । एकविंशापराधंतंकल्पयामिवसुंधरे २१ पिण्याकं मक्षयित्वातुयोमामेवाभिगच्छति । द्वाविंशंचापराधतंकल्पयामिवसुंधरे २२ यस्तुवाराहमांसानिमक्षयित्वोपसर्पति । अपराधंत्रयोविंशंकल्पया मिवसुंधरे २३ सुरांपीत्वातुयोमर्त्यःकदाचिदुपसर्पति । अपराधंचतुर्विंशंकल्पयामिवसुंधरे २४ भुक्त्वाकुसुंभशाकंचयस्तुमामुपसर्पति ।। अपराधपंचविशंकल्पयामिवसुंधरे २५ परप्रावरणेनैवयस्तुमामुपसर्पति । पड़िशमपराधंतंकल्पयामिवसुंधरे २६ नदेवानपितृनिष्ट्वानवान्नंयस्तुमक्ष येत् । सप्तविंशंचापराधकल्पयामिवसुंधरे २७ उपानहौचप्रपदेतथा यांचगच्छति । अपराधमष्टाविंशंकल्पयामिवसुंधरे २८ शरीरमंडयित्वा तुयोमामाप्नोतिमाधवि । ऊनत्रिंशापरातत्वविजानीहिमेदिनि २९ अजीर्णेनसमाविष्टोयस्तुमामुपसर्पति । त्रिंशकंचापराधंतंकल्पयामिवसुंधरे ३० IMS गंधपुष्पाण्यदत्वातुयस्तुधूपंप्रयच्छति । एकत्रिंशंचापराधंकल्पयामिवसुंधरे ३१ विनातूर्यादिशब्देनद्वारस्योद्घाटनमम । महापराधंजानीयावात्रिं शंतममप्रिये ३२॥ कृष्णभट्टीये प्रकारान्तरेणद्वात्रिंशदपराधा:-तिर्यपुंड्रघरोभूत्वाह्यकृत्वादेवतार्चनम् । याचितैःपत्रपुष्पाधैर्यः करोतिममार्चनम् । अप्रक्षालितपादोयःप्रविशेन्मममंदिरम् । ममदृष्टेरभिमुखंतांबूलचर्वयेच्चयः । ममार्चामासुरेकालेयःकरोतिविमूढधीः। अवैष्णवस्यपक्वान्नंयोमह्यंविनिवेदयेत् । अवैष्णवेषुपश्यत्सुममपूजांकरोतियः । दिनांतरितपक्वान्नंयन्मांविनिवेदयेत् । अमौनीधर्मलिप्तायो मत्पूजांविदधातियः । वातमूत्रनिरोधेनमत्पूजांविदधातियः । कृत्वावातमनाचम्यतथाप्रावृत्यकंबलम् । पीठासनोपविष्टःसन्पूजयेद्वानिरासनः। १६ आर. For Private And Personal Page #180 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra आचाररत्नं ॥ ९१ ॥ www.kobatirth.org Acharya Shri Kailashsau Gyanmandir | मृन्मयेधूपदहनंदीपंयः कुरुतेर्चने । मत्पूजको नकुरुतेतंतुपूजांचदामनीम् । मत्पूजको शिवद्वेषीशिवभक्तश्चमद्विषेत् । भूताष्टम्योर्नकुरुतेनक्तंन हरि वासरम् । अपूजयित्वाविघ्नेशमसंभाव्यकपालिनम् । क्रुद्धोयत्कर्मकुरुतेत्रिकालार्चनविघ्नकृत् । वामहस्ते चमांकृत्वास्नापयेद्यदिमूढधीः । इति | प्रकारांतरेणद्वात्रिंशदपराधाउक्ताः । परवस्त्रं परपरीधानं । कुसुंभभुजिः कुरवकपुष्पभक्तिः । एषुप्रत्येकं प्रायश्चितंतत्रैव - संवत्सरस्यमध्ये चतीर्थे सूकरके मम । कृतोपवासः स्त्रानेनगंगायांशुद्धिमाप्नुयात् । मथुरायांतथाचैवसापराधः शुचिर्भवेत् । स्कांदेअवंतीखंडे - जागरेद्वाद शीरात्रौपठेद्यस्तुलसीस्तवम् । द्वात्रिंशदपराधांश्च क्षमतेतस्यकेशवः । तुलसीस्तवोव्रतरत्नेज्ञेयः । अथचिह्नविशेषेणशालग्राममूर्तयः । पाद्मे – चक्राकारेणरेखासायत्ररेखामयीभवेत् । ससुदर्शनइत्येवंख्यातः पूजाफलप्रदः । उपर्य धश्चचक्रेद्वेनातिदीर्घमुखेबिलम् । मध्येचरेखालंबैकासचदामोदरःस्मृतः । यस्यदीर्घमुखपूर्वकथितैर्लक्षणैर्युतम् । रेखाश्च केशराकारानारसिंहोमतो हिसः । वाराहाकृतिराभुग्नश्चक्ररेखाखलंकृतः । वाराहइतिसंप्रोक्तोवामनोवदरोपमः । गरुडः सतुविज्ञेयश्चतुश्चत्रैर्जनार्दनः । हयग्रीवोयथाद्वारारे | खाढ्यायाशिलाभवेत् । तथासौम्याद्धयग्रीवः पूजितोज्ञानदोभवेत् । चतुश्चक्रः सूक्ष्मद्वारोवनमालांकितोदरः । लक्ष्मीनारायणः श्रीमान्भुक्तिमुक्तिफल प्रदः । कूर्माकाराच चक्रांकाशिलाकूर्मः प्रकीर्तितः । एवंमत्स्यादयोज्ञेयाः शालग्रामामनीषिभिः । अनंत चकैर्बहुभिश्चिद्वैरप्युपलक्षितः । अनंतःसतुवि | ज्ञेयःसर्वपूजाफलप्रदः । चक्रंचकेवलंयत्रपद्मेन सहसंयुतम् । केवलावनमालावाहरिर्लक्ष्म्यासहत्थितः । विदिक्षुदिक्षुसर्वासुयस्योर्ध्वदृश्यतेमुखम् । | पुरुषोत्तमः सविज्ञेयोभुक्तिमुक्तिफलप्रदः । दृश्यतेशिखरेलिंगंशालग्रामसमुद्भवम् । सचयोगेश्वरोनामब्रह्महत्यांव्यपोहति । आरक्तंपद्मनाभाख्यंपद्म च्छत्रसमन्वितम् । तुलस्यापूजयेन्नित्यंदरिद्रस्त्वीश्वरोभवेत् । वामपार्श्वतथाचक्रे रेखाचैवतुदक्षिणे । दक्षिणावर्तचक्राचवनमालाविभूषिता । याशिलाकृष्णसंज्ञासाधनधान्यसुखप्रदा । नारदः - द्वारदेशेसमेचक्रेदृश्येतेनांतरीयके । वासुदेवः सविज्ञेयः शुक्लाभश्चातिशोभनः । नानाव For Private And Personal देवपूजा. ॥ ९१ ॥ Page #181 -------------------------------------------------------------------------- ________________ Shri Ma n Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir ोह्यनंतःस्यान्नागभोगेनचिह्नितः । अनेकमूर्तिसंयुक्तःसर्वकामफलप्रदः । प्रद्युम्नःसूक्ष्मचक्रस्तुपीतदीप्तिस्तथैवच । शिखरंछत्रबहुलंदीर्घाकार ला तयद्भवेत् । अनिरुद्धस्तुनीलाभोवतुलश्वातिशोभनः । रेखात्रयंतुतद्वारेपृष्ठपद्मनलांछितम् । शिवनाभिरितिख्यातंयत्रदेशेव्यवस्थितम् । तच्छैव विष्णुवत्तीयशालग्रामसमुद्भवम् । नामौलिंगेनयुक्तावागर्तेनचतथापुनः । शिवनाभिरितिख्याताभुक्तिमुक्तिप्रदायिका । यवमातुगतस्याघवा लिंगमुच्यते । वासुदेवमयंक्षेत्रलिंगंशिवमयंशुभम् । तस्मात्तद्धारितेक्षेत्रेपूजयेच्छंकराच्युतौ । पांचजन्यांकितायातुप नगदयायुता । तत्र श्रीःप्रत्यहंतिष्ठेत्सदासंपदमादिशेत् । शालग्राममयीमुद्रासंस्थितायत्रकुत्रचित् । वाराणस्यायवाधिक्यसमंताद्योजनत्रयम् । एकमूर्तिवपूज्या गृहिणावृद्धिमिच्छता । अनेकमूर्तिसंपन्नासर्वकामफलप्रदा । अन्येपिभेदाग्रंथगौरवान्नोक्ताः। गोविंदराजीयेस्कांदे-स्निग्धासिद्धिकरी | मंत्रेकृष्णाकीर्तिददातिच । पांडुरापापदहनीपीतापुत्रप्रदायिनी । नीलाचदिशतेलक्ष्मीरक्तारोगप्रदायिनी । रूक्षाचोद्वेगदानित्यवक्रादारिद्यदा |यिका । दुःखदासातुविज्ञेयानारसिंहीतथैवच । बहुचक्रा मुखंविनाबहुचक्रा । अन्यथात्रिविक्रमानंतपूजाविरुध्येत । यथायथाशिलासूक्ष्मात थातथामहत्फलम् । तथाचामलकीतुल्यासूक्ष्माचातीवयाभवेत् । तस्यामेवशिलायांतुश्रियासहवसेद्धरिः । कपिलोनारसिंहचपृथुचक्रःसुशोभनः।। ब्रह्मचर्येणपूज्यस्तुअन्यथाविघ्नदोभवेत् । इदंसकामपरम् । निष्कामेनशालिग्रामशिलामात्रंपूज्यम् । येकेचिच्चैवपाषाणाविष्णुचक्रेणमुद्रिताः । तेषांस्पर्शनमात्रेणमुच्यतेसर्वकिल्बिषैरितिवाराहात् । खंडितंत्रुटितंभग्नपार्थेभिन्नंसुभेदितम् । शालग्रामसमुद्भूतशैलंदोषावहनहीतिपाद्मोक्तेः। शालग्रामशिलाभग्नापूजनीयासचक्रकेतिवाराहाच । यत्तुलग्गंभग्नपूजयेदितितत्रलग्नंलग्नचक्रम् । भग्नंभग्नचक्रम् । चक्रेतरप्रदेशभन्नस्यापिपू ज्यत्वम् । शिलारूपीरमाप्रोक्ताचक्ररूपीजनार्दनइतिविष्णुपुराणे चक्ररूपेणहरिसान्निध्योक्तेः। पूज्यशालग्रामसंख्योक्ता हेमाद्रौ । साकाम्येतिकश्चित् । ततःकामनाश्रवणात् । मानसोल्लासेपानवाराहयोः–यःपुनः | For Private And Personal Page #182 -------------------------------------------------------------------------- ________________ Shri Mah Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir आचारवश पूजयेद्भक्त्याशालग्रामशिलाशतम् । उषित्वासहरेलोंकेचक्रवर्तीहजायते । शिलाद्वादशभोवैश्यशालग्रामसमुद्भवाः । विधिवत्यूजितायेनतस्य पुण्यंवदामिते । कोटिद्वादशलिंगैस्तुपूजितैःस्वर्णपंकजैः। यत्स्याद्वादशकल्पेधुदिनेनैकेनतद्भवेत् । स्कांदे-प्रत्यहंद्वादशशिला शालग्रामस्ययो IN देवपूजा. ॥९२॥ चयेत् । द्वाराक्त्याःशिलायुक्ताःसवैकुंठेमहीयते । लैंगे-ततोबह्वीरर्चयतिशालग्रामशिलास्तुयः । नहिब्रह्मादयोदेवाःसंख्यांजानंति तत्फले । स्मृत्यंतरे-शालग्रामाःसमाःपूज्याविषमानकदाचन । समेषुनद्वयंपूज्यविषमेष्वेकएवहि । विषमेष्वेकएवेज्यःसमेद्वेषट्वि वर्जयेत् । प्रयोगपारिजातेस्कांदे-एवंलक्षणसंपन्नामध्यमायाचिताधमा । उत्तमासातुविज्ञेयापारंपर्यक्रमागता । फलपुष्पैश्चतत्स्थानंशा लग्रामोद्भवंहरिम् । ऐहिकामुष्मिकायममदेहिगुरूत्तम । इत्युक्त्वापादयोःपुष्पंदत्वाचप्रणिपत्यच । गुरुःपुष्पफलैःसाधगृहीत्वापूजितंहरिम् । दत्वापुष्पांजलिंब्याच्छांतिरस्तुशिवंत्विति । स्कांदे-शालग्रामशिलायास्तुमूल्यंयःकुरुतेनरः । विक्रेताचानुमंताचयःपरीक्षानुमोदकः । सर्वेते नरकंयांतियावदाभूतसंप्लवम् । त्याज्या शिलाउक्तास्तत्रैव-तिर्यक्चक्रापरित्याज्याबद्धचक्रातथैवच । क्रुरापिसंपरित्याज्यास्फोटारूक्षात थैवच । कुरूपानिष्ठुरास्थाचकरालविकरालिका । कपिलावेपमानाचवृत्तास्याकबुरातथा । आसनेचलनाभग्नामहास्थूलाविगर्हिता । आस नेमुष्टिरस्यास्तुचक्रेणैकेनसंयुता । दर्दुराबहुचक्राचलग्नचक्राप्यधोमुखी । छिद्रादग्धासुरक्ताचबृहत्वक्रातिभीषणा । बहुरेखासमायुक्ताभ मचक्रातथैवच । दीर्घचक्रापरित्याज्यापृष्ठचक्राविशेषतः । मस्तकास्साह्यचक्राचवा ता:सदाबुधैः । करदंष्ट्रासमायुक्तास्फोटाबुद्दुदसं युता । अचिराच्छुष्कतांयातियस्यालिप्संतुचंदनम् ॥ इति ॥ RIL अथद्वारवतीचक्रमहिमा । प्रह्लादसंहितायांहलायुधेच-शालग्रामशिलायत्रयत्रद्वारवतीशिला । उभयोःसंगमोयत्रमुक्तिस्त ||९२॥ वनसंशयः । शिलेतिविशेषोक्ते स्थिचक्राणांपूज्यता । प्रयोगपारिजातेस्कांदे-संवत्सरंतुयःकुर्यात्पूजास्पर्शनदर्शने । विनासांख्येनयोर हटिनिटcिeeeeeeee - For Private And Personal Page #183 -------------------------------------------------------------------------- ________________ Hin Aradhana Kendra www.kobatirth.org Acharya Shri Kailase Gyanmandir लाचतुरस्राचनराणांचसुखप्रदा गेनमुच्यतेनात्रसंशयः । चक्रसंख्यायास्तन्नामानिप्रहादसंहितायाम् एकःसुदर्शनोद्वाभ्यांलक्ष्मीनारायणःपरः । त्रिमित्रिविक्रमोना मचतुर्भिश्चजनार्दनः । पंचभिर्वासुदेवःस्सात्पभिःप्रद्युम्नउच्यते । सप्तभिर्बलदेवश्चअष्टाभिःपुरुषोत्तमः । नवभिश्चनवव्यूहोदशभिर्दशमूर्तिकः। एकादशाऽनिरुद्धोवैद्वादशद्वादशात्मकः । अतऊचपरमात्मासुखंयच्छतिपूजितः । अग्निपुराणे-चादशभियुक्तोषीकेशउदाहृतः । अतऊर्ध्वमनंतःस्यात्पूजितोनंतकामदः । श्वेताःस्निग्धाःशिलाःपूज्याअच्छिद्राश्चसुसंयताः । सुखदाःसमचक्राश्चविषमादुःखदाःस्मृताः । सुदर्शनाद्यास्तुशिला पूजिताःसर्वकामदाः । एकः एकचक्रः । गालवः-वर्तुलाचतुरस्राचनराणांचसुखप्रदा । प्रह्लादसंहितायाम्कृष्णामृत्युप्रदानित्यंकपिलाचभयावहा । रोगार्तिकर्बुरादद्यात्पीतावित्तविनाशिनी ।धूम्राभावित्तनाशायभनाभार्याविनाशिका । सच्छिद्राचत्रिको णाचतथाविषमचक्रिका । अर्धचंद्राकृतिर्यातुपूज्यास्तानभवंतिहि । एकचक्रविषयेविशेषउक्तस्तत्रैव-एकचक्रेविशेषोस्तितंविशेषतुवा म्यहम् । शुक्लंनीलंतधारक्तंद्विवर्णचत्रिवर्णकम् । यद्येकचक्रेस्युरेवंतषांसंज्ञानिबोधमे । पुंडरीकःप्रलंबानोरामोवैकुंठएवच । विष्वक्सेनइतिब्रह्मन् तेषांपूजाफलंशृणु । मोक्षंमृत्युविवादंचदारिद्यमक्षप्तथा । पाद्मवाराहयोः-द्वेचकेद्वारकायास्तुनायैसूर्यद्वयंतथा । विष्णुधर्मेचक्रांकमिथुनंपूज्यनैकंचक्रांकमर्चयेत् । इति । तज्जलादिमहिमास्कांदे-शालग्रामोद्भवोदेवोयत्रद्वारवतीभवः । उभयोःखानतोयेनब्रह्महत्यानिवर्तते । हेमाद्रौस्कांदे-कुंकुमंच || दनपत्रनैवेद्यचफलंजलम् । शालग्रामशिलाल तीर्थकोटिशताधिकम् । पाझे-सत्रातःसर्वतीर्थेषुसर्वयज्ञेषुदीक्षितः। शालग्रामशिलातोयैर्याभि षेकंसमाचरेत् । गौतमांबरीषसंवादे-हरेःखानीयशेषतुजलंयस्योदरेस्थितम् । अंबरीषप्रणम्योच्चैःपादपांसुप्रगृह्यताम् । जन्मप्रभृतिपापा नांप्रायश्चित्तंयदीच्छसि । शालग्रामशिलावारिपापहारिनिषेव्यताम् । येतुद्वादश्यल्पत्वेतीर्थपानाम्नानाद्भोजनस्थानीयंतन्मत्वोपवासदिनेश्राद्धादे OOOOOOOO णाचतथाविषमलकापलाचभयावहा । रोगार्तिकर्बुरादद्यात्पी Seaders For Private And Personal Page #184 -------------------------------------------------------------------------- ________________ Shri Mal A radhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir आचाररत्नं श्वप्रोक्तन्नेच्छंतितेभ्रांताः । तस्यशरीरशुद्ध्यर्थत्वात् । गारुडे-जलंनयेवांतुलसीविमिश्रंपादोदकंचक्रशिलासमुद्भवम् । नित्यंत्रिसंध्यंप्लवतेहगा। वैश्वदेव. ॥९३॥ Tell खगेंद्रतेधर्मबहिष्कृतानराः । आह्निकप्रदीपे-सूतकेमृतकेवापिआशौचंनैवविद्यते । येषांपादोदकंमूर्ध्निप्राशनयेचकुर्वते । अंतकालेपियस्ये हदीयतेपादयोर्जलम् । सोपितद्गतिमाप्नोतिसदाचारैर्बहिष्कृतः। वाराहेविष्णुपूजाप्रकरणे शूद्रप्रकृत्य-चरणामृतपानेनसर्वपापक्षयोभवेत्।। अत्रकेचिच्छालग्रामोदकमेवग्राह्यंनचक्रांकोदकमित्याहुः । तन्न । विष्णुपादोदकंयस्यमुखेशिरसिविग्रहे । इतिनृसिंहपुराणात् । शालग्रा मशिलातोयमस्थिचक्रशिलाजलम् । मिश्रितंतत्पिबेद्यस्तुदेहेशिरसिधारयेत् । तस्यचक्रांकितोदेहोभवत्येवनसंशयः।तीर्थपानविधिर्गारुडेशालग्रामशिलातोयमपीत्वायस्तुमस्तके । प्रक्षेपणंप्रकुर्वीतब्रह्महत्यासमंस्मृतम् । शालग्रामशिलातीर्थपिबेत्तोयंकरेणतु । अज्ञानार्दैदवंप्रोक्तंज्ञाना दब्दसमाचरेत् । विष्णोःपादोदकंपीत्वाकोटिजन्माधनाशनम् । तदेवाष्टगुणंपापभूमौबिंदुनिपातनात् । भक्तिचंद्रोदये-आयसेचतथाकां | स्येकाष्ठेवालाबुकेतथा । उद्धृत्यपादसलिलंकरेकृत्वामुखेक्षिपेत् । अदत्वातुपिबेत्तोयंरौरवेनरकेवसेत् । करेणतीर्थपानंतत्पानोत्तरंचजलपाननकार्य मित्यर्थः । विप्रपादोदकग्रहणमुक्तंकाशीखंडे-निःस्पृहाःसोमपायेवैविप्रपादोदपाश्चये । तएतेमप्रियाभक्तास्त्यक्ततीर्थप्रतिग्रहाः। श्रद्धाबीजोविप्रपादांबुसिक्तइति । तत्रपूर्वविप्रपादोदकंग्राह्यं ततःशालग्रामशिलोदकमितिशिष्टाः । स्कांदे-कृत्वापादोदकंशंखेवैष्णवानांम हात्मनाम् । यद्ददातितिलैर्मिश्रंचांद्रायणफलंलमेत् । ग्रहणमंत्रोहलायुधे-अकालमृत्युहरणंसर्वव्याधिविनाशनम् । विष्णोःपादोदकं । पीत्वाशिरसाधारयाम्यहम् । इतिश्रीमन्नारायणभट्टात्मजरामकृष्णभट्टसुतलक्ष्मणभट्टकृताचाररत्नेपूजाविधिः। Mel॥९३॥ III अथवैश्वदेवः । तत्राधिकारिणआह चंद्रिकायांसंवर्तः–ततःपंचमहायज्ञान्कुर्यादहरहर्द्विजः । ततोविवाहानंतरमितिमदनपा रिजातः । शंख:-पंचयज्ञविधानंचगृहीयज्ञंनहापयेत् । शूद्रस्याप्यधिकारइत्युक्तंपाक् । नास्तिस्त्रीणांपृथग्यज्ञइतियाज्ञवल्क्योक्तेः, For Private And Personal Page #185 -------------------------------------------------------------------------- ________________ Shri Mah Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir नस्त्रीजहयानानुपेतइतिआपस्तंबोक्तेश्च स्त्रीणांनाधिकारः। यत्तुस्मृत्यर्थसारे-स्त्रीबालश्चकारयेदितितद्विधवापरम् । यदपिस्मृति सारे-नातकोब्रह्मचारीपृथक्वैश्वदेवंकुर्यादिति । तन्न । भैक्षणवर्तयेन्नित्यमितिमनूक्तेर्ब्रह्मचारिणःपाकाभावात् पंचमहायज्ञाधिकारेगृहीति ला पदश्रवणाच नवेनमग्निहवनबलिहरणयोर्नियुज्यादिति । शौनकः-स्नातकेनापितत्कार्यपृथक्पाकोभवेद्यदि । वानप्रस्थस्याप्यधिकारः। अत्र वैश्वदेवमकृत्वैवश्राद्धंकुर्यादनग्निकइतिविशिष्टोक्तेरनग्नेरप्यधिकारः । शौनकः-पुत्रोभ्राताथवापत्नीशिष्योदासोबलिंहरेत् । मदनरत्नेत्रिः-पुत्रोमाताथवाऋत्विकृशिष्यश्वशुरमातुलाः । पत्नीश्रोत्रिययाज्याश्चदृष्टास्तेबलिकर्मणि । प्रतिनिधयइत्यर्थः । अतोबलावेवप्रतिनिधिरिति मदनरत्ने । बलिपदंवैश्वदेवोपलक्षणमितिपृथ्वीचंद्रः । अन्यैस्तुकारयेदेतानातुरोपिस्पृशद्विजः । सूतकाद्यैस्त्वशुद्धात्मानकुर्यान्नचका रयेदिति होमोपीतिचंद्रिका । एतत्प्रवासादिपरमिति चंद्रिकामदनरत्नयोः । ऋत्विक्साहचर्यात्साग्निकपरमित्याचारादर्शः । नत्री | जुहुयादित्यापस्तंयोक्तेः । पत्नीबलिंकुर्यान्नहोममितिपृथ्वीचंद्रः । सायंत्वन्नस्यसिद्धस्यपत्यमंत्रंबलिहरेदितिमनुस्मृतेरुपलक्षणत्वात्पढ्या अपिहोमइतिपृथ्वीचंद्रः। वस्तुतस्तुसदास्वयंकर्तृकत्वविकल्पः । स्वयंत्वेवैतान्यावद्गृहेवसन्बलिंहरेदपिवान्योब्राह्मणइति गोभिलोक्तेः। निरनेस्तुसदास्वकर्तृकत्वमेववैश्वदेवइत्याचारादर्शः । बौधायना-प्रवासंगच्छतोयस्यगृहेकर्तानविद्यते । पंचानांमहतामेषांसयज्ञैःसहग च्छति । प्रवासेकुरुतेचैतद्यदन्नमुपपच्यते । नचेदुत्पद्यतेनंतुअद्भिरेतान्समापयेत् । मिताक्षरायांनारदः-भाणामविभक्तानामेकोधर्मः प्रवर्तते । विभागेसतिधर्मोपिभवेत्तेषांपृथकूपृथक् । चंद्रोदयेमरीचि:-बहवःस्युर्यदापुत्राःपितुरेकत्रवासिनः । सर्वेखानुमतंकृत्वाज्येष्ठेनै वतुयत्कृतम् । द्रव्येणचाविभक्तेनसर्वैरवकृतंभवेत् । एकपाकेनवसतांपितृदेवद्विजार्चनम् । एकंभवेद्विभक्तानांतदेवस्याद्हेगृहे । आश्वला यन:-बसतामेकपाकेनविभक्तानामपिप्रभुः । एकस्तुचतुरोयज्ञान्कर्याद्वाग्यज्ञपूर्वकान् । वाग्यज्ञपूर्वकानित्यतद्गुणसंविज्ञानोबहुव्रीहिः । For Private And Personal Page #186 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra आचाररत्नं ॥ ९४ ॥ www.kobatirth.org Acharya Shri Kailashs Gyanmandir | अतएव चतुरइत्युक्तम् । एकपाकेनवसतामविभक्तानामितिकश्चित् । तत्र अस्यविभक्ताविभक्तस्यसाधारणत्वात् विभक्तानामित्यस्यानुवादकत्वेनसं कोचकत्वायोगाच्च अविभक्तेषुसंसृष्टेष्वेकेनापिकृतंतुवेतिव्यासोक्तेश्च । अतःपाकैक्यएवाविभक्तानांय शैक्यम् । नचैवंकदाचित्पाकभेदेभे | दापत्तिः । वसतामित्यनेन बहुकालिकपाकैक्योक्तेः । यद्येकस्मिन्कुलेबहुधान्नंपच्येत गृहपतिमहानसादेवतद्बलितंत्रंकुर्वीतेतिगोभिलोक्तेश्च । यत्त्वविभक्तस्य भ्रात्रधिकारेगोभिलः - यस्यत्वेषामग्रतोन्नंसिद्ध्येत्सतियुक्तमग्नौकृत्वाग्रंब्राह्मणायदत्वाभुंजीतेतितत्कनिष्ठभ्रातुः कदाचित्पाकभेदे ज्ञेयमितिपृथ्वीचंद्रः । नियुक्तंभोज्यमन्नं । अग्नौ कृत्वाहुत्वेत्यर्थः । इदमपिप्रथम मन्नसिद्धौज्येष्ठेनकृतेवैश्वदेवेपश्चात्कनिष्ठस्यपाकमेदेतेनाहुत्वै वभोक्तव्यम् । अयंचान्नप्रक्षेपस्तूष्णीमित्युक्तं चंद्रोदये । देशांतरगमनेपाकमेदेत्वेकपाकेनवासाभावात्पृथग्वैश्वदेवः । अविभक्ताविभक्तावा पृथक्पाकाद्विजातयः । कुर्युःपृथक्पृथग्यज्ञान्भोजनात्प्राग्दिनेदिने । इति प्रयोगपारिजातेआश्वलायनोक्तेः । आवृणामविभक्ता नांपृकूपाकोभवेद्यदि । वैश्वदेवादिकं श्राद्धंकुर्युस्ते वै पृथक्पृथगितिवाक्यमेतद्विषयकमेव । नचेदंनिर्मूलम् । अन्येतु वैश्वदेवासंभवेतुकुक्कुटांड | प्रमाणकम् । अन्नमग्नौ संप्रहृत्यकिल्विषातुप्रमुच्यते इतिजीवत्पितृकनिर्णये कुक्कुटांडप्रमाणान्नप्रक्षेपइत्याहुः । पाकासाध्येतुजपोपवासादाव विभक्तानां पृथगधिकारः । पृथगप्येकपाकानां ब्रह्मयज्ञोद्विजन्मनां । अग्निहोत्रंसुराचचसंध्यानित्यंपृथग्मवेदितिप्रयोग पारिजाते आश्व | लायनोतेः । यत्तु – एकपाकेनवसतां पितृदेवद्विजार्चनमेकमिति तत्रदेवार्चनंवैश्वदेवइतिपृथ्वीचंद्रः । आतॄणामविभक्तानां पृथक्पाकोभवे द्यदि । वैश्वदेवादिकं श्राद्धंकुर्युस्तेवैपृथक्पृथक् । इतिवाक्यमेतद्विषयमेव । नचेदंनिर्मूलं । एकपाकेनवसतामित्यादिवाक्यनिचये नविभक्तानामपि | पाकभेदेपंचयज्ञभेदानुक्तेरविभक्तानामपिपाकभेदेपंचयज्ञ भेदोक्तेरन्वयव्यतिरेकाभ्यांपाकभेदस्यैवपंचयज्ञाभेदानुष्ठाने प्रयोजकत्वात्पूर्वोक्तवचन नि चयविरोधाभावाञ्च । यत्त्वेकेनापीतितत्पाकभेदेइतिवयंप्रतीमः । पूज्यदेवतामूर्तिभेदेइतिवयम् । For Private And Personal वैश्वदेव. ॥ ९४ ॥ Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavirlain Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir 00a3a6SSSSSS शा अथ वैश्वदेवकालः। तत्रनिरग्निनानित्यश्राद्धोत्तरंसकार्यः। दद्यादहरहःश्राद्धं इत्युक्त्वावैश्वदेवश्चगृह्यग्नौविधिपूर्वकमितिमनुक्तेः। पितृभ्योथमनुष्येभ्योदद्यादहरहजिइतिकात्यायनेनश्राद्धोत्तरंमनुष्ययज्ञोक्तेर्वैश्वदेवोत्तरंनित्यश्राद्धमितिपक्षद्वयंचंद्रोदयेउक्तं । आहिता निनाश्राद्धात्प्राक्कार्यइत्युक्तं मदनरत्ने । श्राद्धांतरेतुवृद्धगौतमः-पितृश्राद्धमकृत्वातुवैश्वदेवंकरोतियः । आसुरंतद्भवेच्छापित णांनोपतिष्ठते । एतदननिकपरम् । श्राद्धात्यागेवकुर्वीतवैश्वदेवंचसाग्निकः । एकादशाहिकमुक्त्वातनद्येतद्विधीयतेइति । एकादशाहिकपदंप्रे तश्राद्धोपलक्षणमिति मदनरत्नेबढचपरिशिष्टे । स्मार्ताग्निरनग्निश्चानौकरणोत्तरं ब्राह्मणविसर्गोत्तरंवाकुर्यात् । आद्यउक्तोहेमाद्री ब्रह्मांडे-वैश्वदेवाहुतेरमावर्वाग्ब्राह्मणभोजनात् । जुहुयाद्भूतयज्ञादिश्राद्धंकृत्वातुतत्स्मृतम् । भूतयज्ञोबलिः । श्राद्धंप्रक्रम्यमनु:-ततोग हबलिंकुर्यादितिधर्मोव्यवस्थितः । बलिपदंवैश्वदेवोपलक्षणार्थमितितुकर्कः । काकादिबलिपरमितिदिवोदासः। विकिरमित्यन्ये । द्विती यउक्तोहेमाद्रौभविष्ये-पिवृन्संतविधिवद्वलिंदद्याद्विधानतः । वैश्वदेवंततःकुर्यात्पश्चाब्राह्मणवाचनम् । बलियेअग्निदग्धाइतिदी। यमानम् । तृतीयोप्युक्तस्तत्रैव-कृत्वाश्राद्धंमहाबाहोब्राह्मणांश्चविसृज्यच । वैश्वदेवादिकंकर्मततःकुर्यात्नराधिप । एतदनग्निपरम् । यदाश्राद्धपितुःकश्चित्कर्तुमिच्छत्सनग्निमान् । वैश्वदेवंतदाकुर्यानिवृत्तेश्राद्धकर्मणि । वृद्धावादौक्षयेचान्तेमध्येजुह्वतिपार्वणे । एकोद्दिष्टेतथाचां तेवैश्वदेवोविधीयतइतिहेमाद्रौस्मृतिसारात् । मेधातिथिरप्येवं । वृत्तिकृताविसर्जनांतश्राद्धमुक्त्वा उच्छेषणंत्वितिमनुवाक्यो दाहरणाद्वहृचानांश्राद्धांतेएववैश्वदेवः । मध्यपक्षस्तुयच्छाखायामुक्तस्तच्छाखीयपरइतिबोपदेवः । स्मृतिसारे-बलिकारादयोपिबहुस्मृ त्युक्तत्वात्सर्वेषांविसर्जनांतेवैश्वदेवइतिमेनिरे । साग्नितैत्तिरीयाणांतुसर्वत्रादौवैश्वदेवः । पंचयज्ञाश्चादावंतेचेतिसुदर्शनभाष्येदिवोदासी येस्मृतिः-याजुषाःसामगाःपूर्वमध्येश्राद्धंतुबद्दचाः। अथर्वापाकशेषेणवैश्वदेवेविधिःस्मृतः । याजुषसामगौसाग्नी । इतरौनिरग्नी । सर्वशाखि @REA For Private And Personal Page #188 -------------------------------------------------------------------------- ________________ Shri Mahar del Aradhana Kendra www.kobatirth.org Acharya Shri Kailashs Gyanmandir आचाररत्नं ॥९५॥ नामनग्निकानामपिप्रागेवेतिदिवोदासः। तत्रपिंडदानात्पूर्ववैश्वदेवपक्षेभिन्नः । पितृपाकात्समुद्धृत्यवैश्वदेवंकरोतियः । आसुरंतद्भवेच्छ्राद्धं पितृ पाकक्रिया. णांनोपतिष्ठतइतिपैठीनसिस्मृतेः । पितृसंबंधश्चापिंडदानात् । श्राद्धोत्तरंतुश्राद्धशेषेणपाकांतरणच-श्राद्धंनिवर्त्यविधिवद्वैश्वदेवा । दिकंततः । कुर्याद्भिक्षांततोदद्याद्धंतकारादिकंतत इतिपैठीनसिस्मृतेः। द्वितीयस्ततःशब्दःश्राद्धशेषपरइतिहमाद्रिः । नित्यश्रा खंतुश्राद्धशेषेणपाकांतरेणवा । ततोनित्यक्रियांकुर्याद्भोजयेच्चततोऽतिथीन् । पृथक्पाकेननैत्यकमितिहेमाद्रौमार्कडेयपुराणात् । एकादशाहश्राद्धेतपृथक्पाकेनैव । एकोद्दिष्टेतुशेषेणब्राह्मणेभ्यश्चउत्सृजेदितिदेवलोक्तेः । एकोद्दिष्टमहकोद्दिष्टमितिहेमाद्रिः। दार्शवैश्वदेव योरेक पाकइतिकर्कहरिहरौ । तन्न । पित्रर्थनिर्वपेत्याकंवैश्वदेवार्थमेवच । वैश्वदेवोनपित्रर्थनदाशवैश्वदेविकम् । दार्शशब्देनतद्विकृतयो युगादिमन्वादयइतिहेमाद्रिः॥ ॥ ___ अथपाकः। सस्वयंपल्यावाकार्यः। आश्रमधर्मविरोधेनतंडुलान्वाप्रातःपल्यैदद्यात्खयंवाधिश्रयेदिति चंद्रिकायांशंखलिखितोक्तेः। आपस्तंबः-आर्याप्रयतावैश्वदेवान्नकर्तारइतिछंदोगपरिशिष्टे । पत्नीभूतप्रवचनेयद्यसंनिहिताभवेत् । रजोरागादिनातत्रकथंकुतिया | ज्ञिकाः । महानसेनवाकुर्यात्सवर्णातांप्रवाचयेत् । प्रणवाद्यपिवाकुर्यात्कात्यायनवचोयथा। शातातपः-नैवेद्यार्थपृथग्भांडेलातापत्नीपचेत्तथा। वैश्वदेवार्थमन्यस्मिन्व्यंजनानिपृथक्पृथक् । एकस्मिन्वाप्यशक्तौचेत्पूर्वविष्णुनिवेदनम् । वैश्वदेवंततःशिष्टाद्व्यासस्यवचनंयथा । विष्णुपदंयजनी योपलक्षणमितिपृथ्वीचंद्रः।माधवीयेपिनारसिंहकौमयोः-पौरुषेणचसूक्तेनततोविष्णुसमर्चयेत् । वैश्वदेवंततःकुर्यादलिकर्मतथैवच। चंद्रिकामाधवभागवतटीकासुचैवं । इदंबढचभिन्नपरम् । तमेवंवैश्वदेवशेषेणकुर्यान्चास्यशेषेणवैश्वदेवंकुर्यादितिबढचपरिशिष्टात्।। - केचित्सर्वतुपूर्ववदितिमार्कडेयपुराणात् देवयज्ञादीनामेकःपाकइतिहमाद्रिः । मदनरत्नेतुसर्वेषांपृथक्पाकः । पितृयज्ञस्यवापृथक्पाक seeeeeeeeee686 ॥१५॥ 1302 For Private And Personal Page #189 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagar Gyanmandir इत्युक्तम् । मनुः – वैवाहिकेनौकुर्वीतगार्ह्यकर्मयथाविधि । पंचयज्ञविधानंचपक्तिंदैनंदिनीमपि । काशीखंडेप्येवम् । मदनरत्ने परि शिष्टे - प्रवसेदाहिताग्निश्चेत्कदाचित्कालपर्ययात् । यस्मिन्नन्नौभवेत्पाकोवैश्वदेवस्तुतत्रवै । शातातपः - लौकिकेवैदिकेवापिहुतोत्सृष्टेज लेक्षितौ । वैश्वदेवस्तुकर्तव्यः पंचसूनापनुत्तये । वैदिकेस्मार्ते । अम्यसंभवे भूम्यादावितिवृद्धपराशरः । अभावादग्निहोत्रस्यतथाचावसथ स्यच । यस्मिन्नन्नौपचेदन्नंतत्रहोमोविधीयते । सर्वाधानिपरमिदमितिचंद्रिका । आपस्तंबः - औपासनेपचनेवाषड्तिराद्यैः प्रतिमंत्रहस्तेनजु हुयादिति । पचनः सर्वाधानिपरइत्युक्तंतद्भाष्ये अंगिराः - शालाग्नौ तुपचेदन्नंलौकिकेवापिनित्यशः । माधवीयेदेवलः – चांडालाग्ने रमेध्याग्नेः सूतिकाग्नेश्चकर्हिचित् । पतिताग्नेश्चिताग्नेश्वनशिष्टैर्ग्रहणंस्मृतम् । अत्रायंनिष्कर्षः – आपस्तंबस्यस्मार्तेलौकिकेवापिपा के स्मार्तएवहोम | स्तदभावेलौकिके । बह्वृचस्यतुपचनेलौकिकेवापाकः । स्मार्तेपचनेलौकिकेवाहोमइतिवृत्तिः । देशांतरस्थितौवाशाकलहोमः । छंदोगानामप्येवम् । स्मार्ते पाकपक्षे विशेषः कर्मप्रदीपे - प्रातर्होमंच निर्वत्र्यसमुद्धृत्य हुताशनम् । शेषंमहानसे कृत्वातत्रपाकंसमाचारेत् । तमग्निपुनराह त्यशालाग्नावेवनिक्षिपेत् । ततोस्मिन्वैश्वदेवादिकर्मकुर्यादतंद्रितः । शूद्रेणवैश्वदेवोलौकिकेमौकार्यइत्यपरार्के मेधातिथिः - शूद्राचारशि | रोमणौतु त्रैवर्णिकानामन्यभावेजलादेरुक्तत्वाच्छूद्रस्यापिजलादावित्युक्तम् । एतत्सायंप्रातश्चकार्यम् । सायंप्रातर्वैश्वदेवः कर्तव्योवलिकर्मच । अनश्नतापिसततमन्यथाकिल्बिषी भवेदितिचंद्रिकायांकात्यायनोक्तेः । प्रातः शब्दोमध्याह्नपरः । पूर्वाह्णोवैदेवानांमध्याह्नोमनुष्याणामि तिश्रुतेः । अननतापीत्युक्तेरेकादश्यादावपिपक्कंचेदं कार्यमिति नारायणवृत्तिः । इदमपिबद्दृचपरम् । अन्येषांत॒तंडुलादिनातदभावेज लेन । नचेदुत्पद्यतेन्नंतु अद्भिरेतान्समापयेदितिबोधायनोक्तेः । दधिघृतादितुवद्वृचान्यपरम् । पक्काभावेप्रवासेचतंडुलानोषधींस्तथा । दद्या | दधिघृतंवापिकंदमूलफलानिच । योजयेद्देवयज्ञादौजलेवापत्सुवाजलमिति चंद्रोदयेवचनात् । पक्काभावइतिशुद्धोपवासपरमितिचंद्रोदयः । For Private And Personal tietetetetstotal Page #190 -------------------------------------------------------------------------- ________________ Shri Maharren Aradhana Kendra www.kobatirth.org Acharya Shri Kailashs i Gyanmandir आचाररत्नं MSI एतेनैकादश्यांवैश्वदेवोनकार्यइतिवदंतःपरास्ताः । अत्रकेचित्-स्नात्वागृहंसमागत्यवैश्वदेवंसमाचरेत् । प्रातरेवद्विरावृत्त्याकुर्याद्वासहततिाशापाकक्रिया. जः । सायंवायदि जीयात्तत्कृत्वाजात्वपिखयमितिप्रयोगपारिजातेआश्वलायनस्मृतेः । द्वितीयभोजनाभावेपिसायंकालिकवैश्वदे। ॥९६॥ वस्यसायवानुष्ठानंप्रातत्याहुः । पितृचरणास्तुआश्वलायनवाक्येयदि जीयादित्युक्तेःसायवैश्वदेवोद्वितीयभोजनेसत्येवप्रातरािवृत्तिस्तुप्रातः | पाकेनैवसायंपुनर्भोजने । यदि जीयादित्यस्यतत्रापिसंबंधात् । पुनःपाकमुपादायसायमप्यवनीपते । वैश्वदेवनिमित्तंवैपत्नयासार्धबलिहरेत् । तत्रापिश्वपचादिभ्यस्तथैवान्नापवर्जनमितिविष्णुपुराणाच्च । वैश्वदेवंतथारात्रौकुर्याद्वलिहृतितथा । महतःपंचयज्ञांस्तुदिवैवेत्याहधर्मविदि तिमदनपारिजातेजमदग्निवाक्ये-तदासायंचपातश्चजुहोतीत्यादिवत्समुच्चयबोधकत्वशब्दावभावाच सायंप्रातरितितुकातीयपरमि | त्याहुः । वस्तुतस्तुनित्यवच्छ्रुतस्यसूत्रोक्तस्यसायंकालिकस्यकादाचित्कत्वेमानाभावातू वैश्वदेवद्वयाकरणेप्रायश्चित्तश्रवणात दिवाचारिभ्यइति | लिंगाच दिवास्यप्रारंभइतिवृत्तेश्च यथाकथंचित्सायंप्रातरनुष्ठानंयुक्तं । असतिबाधकेऽतिसंकोचस्यायुक्तत्वादितियुगपद्वैश्वदेवपक्षेसहपद श्रवणात्प्रातस्तनसंपूर्णवैश्वदेवंकृत्वासायंकालिकवैश्वदेवकरणेसहपशूनालभतइतिवत्सहत्वबाधात् पूर्वहोमौततोबलीततःपितृयज्ञाविति । आ पस्तंधानांवैश्वदेवप्रथमारंभेविशेषउक्तोधर्मप्रश्नेवैश्वदेवंचतुर्दशमहोभक्तीतिज्ञात्वादंपत्योर्द्वादशाहमधःशय्याब्रह्मचर्यक्षारलवणवर्जन त्रयोदशेहन्युपवासश्चतुर्दशेहनिवैश्वदेवःस्थालीपाकंकृत्वागृहपाकाद्वाहविष्यान्नमादायजुहुयादितिचंद्रोदयेबृहत्पराशरेणान्नसंस्कारोक्तेः, | अहरहःकुर्यादितिपुरुषार्थत्वावगतेश्च । अन्नस्यचात्मनश्चैवसंस्कारार्थतदिष्यतइतिमदनरत्नेशौनकोक्तेश्च । यत्तुचंद्रिकायांपरि शिष्टम्-प्रोषितोप्यात्मसंस्कारंकुर्यादेवाविचारयन्नितितदुभयार्थत्वेप्यविरुद्धम् । आश्वलायनवृत्तौमदनरत्नेस्मृत्यर्थसारेचैवम् । तत्रविष्टकृद्वत्प्रक्षेपांशेऽन्नसंस्कारता । यत्त्वग्नौहूयतेनैवेत्युक्तेः त्यागांशेपुरुषार्थता । चंद्रिकामिताक्षरयोस्तुपुरुषार्थत्वमेवो 80802999609009 For Private And Personal Page #191 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailashs y anmandir Reeeeeeeeeeeeeeeeeeeeea तंतद्वचनविरोधाञ्चित्यम् । व्यासः-वैश्वदेवंप्रकुर्वीतखशाखाविहितंततः। संस्कृतान्नैश्चविविधैर्हविष्यैव्यंजनान्वितैः । इदंबाहुचान्यपरं । वर्जयि | त्वाविशेषान्नंशुद्धेनान्नेनकेवलमितिशौनकोक्तेः, हविष्याहविष्यपाकेहविष्येणैवसिद्धस्यहविषस्पजुहुयादित्याश्वलायनोक्ता हविष्या णिटोडरानंदेस्मृतौ-हैमंतिकंसिताखिन्नधान्यंमुद्भास्तिलायवाः। कलायकंगुनीवारावास्तुकहिलमोचिका । षष्टिकाःकालशाकंचमूलकंकेमुकेत रत् । कंद सैंधवसामुद्रेलवणेदधिसर्पिषी । पयोनुद्धृतसारंचपनसाम्रहरीतकी । पिप्पलीजीरकंचैवनागरंचैवतिंतिणी। कदलीलवलीधात्रीफलान्य गुडमैक्षवम् । अतैलपक्कमुनयोहविष्याणिप्रचक्षते । सर्पिःपयश्चात्रगव्यम् । अतैलपक्कमित्युक्तानामेवविशेषणमितिव्रतहेमाद्रिः । हैमंतिकमि | तिवार्षिकव्यावृत्तिः । सितमितिश्यामव्यावृत्तिः । अखिन्नमितिखिन्नव्यावृत्तिः । युगपत्क्रमेणवाहविष्यद्वयपाकेन्यतरेण । यद्येकस्मिन्काले व्रीहियवैःपच्येतान्यतरस्यहत्वाइतमन्येत । यद्येकस्मिन्कालेपुनःपुनरन्नपच्येतसकृदेवबलिंकुर्वीतेतिगोभिलोक्तेः । अहविष्यान्नमात्र पाकेफलादिनावैश्वदेवःकार्यः । अहविष्यत्वसंस्कृतमेवभोज्यमितिकेचित् । बोपणमस्तु गृहमेधिनोयदशनीयंतस्यहोमाबलयश्चस्वर्गपुष्टि |संयुक्ताइत्यापस्तंबोक्तेरहविष्येणापिहोममाह । शृतफलाहारेतेनैववैश्वदेवोनतंडुलादिना ।-अजानन्योद्विजोनित्यमहुत्वात्तिशृतंहविः । पितृदेवमनुष्याणामृणयुक्तःसयात्यधइतिचंद्रोदयेवृद्धपराशरोक्तेः, अशृतफलाहारेतेनैवपूर्वोक्तापस्तंबोक्तेः। शुष्कोपवासेतंडुलादिना । |-पक्काभावेप्रवासेचतंडुलानौषधीस्तथा । दद्यादधिघृतंचापिकंदमूलफलानिवा। योजयेद्देवयज्ञादौजलेवापत्सुवाजलमितिचंद्रोदयेवचनात् । पक्वाभावइतिशुद्धोपवासपरम् । प्रवासेत्वनियमः । क्षारादिमिश्रहविष्यपाकेतुबोधायन:-अंगारान्भस्ममिश्रांस्तुनिरुह्योत्तरतोत्रतु । जुहुयाद्वैश्वदेवार्थयदिक्षारादिमिश्रितम् । वृद्धपराशरः-खगृह्योक्तविधानेनजुहयाद्वैश्वदेविकम् । हविष्यस्यद्विजोऽभावेयथालामंशृतं हविः । फलंवायदिवामूलंरसंवायदिवापयः । पक्वान्नप्रतिग्रहेपितेनैववैश्वदेवः । तस्यपाकाप्रयोजकत्वात्वृत्तिकृत्पाकप्रयोजकतामाह । eeeeeeeeeeeeee १७ आर० For Private And Personal Page #192 -------------------------------------------------------------------------- ________________ Shri Mah Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir आचाररत्नं वैश्वदेव. ॥९७॥ Reseeneteeeeeeeeeeee । शूद्रलब्धेनवैश्वदेवादिनकार्यम् । आमंशूद्रस्ययत्किंचिच्छ्राधिकंप्रतिगृह्यते । तत्सर्वंभोजनायालंनित्येनैमित्तिकेनचेतिषट्त्रिंशन्मतात् वृद्धपराशरः-जुहुयात्सर्पिषाभ्यक्तंगव्येनपयसापिवा । क्रीतेनगोविकारणतिलतैलेनवापुनः । संप्रोक्ष्यपयसावापिनानक्तंजुहयादपि । अस्नेहायवगोधूमशालयोहवनीयकाः । इति । | वैश्वदेवेनिषिद्धद्रव्यमुक्तंकाशीखंडे-निष्पावान्कोद्रवान्माषान्कलायांश्चणकांस्त्यजेत् । तैलपक्कंचपक्वान्नंसवैलवणयुक्त्यजेत् ।। आढकींचमसूरांश्चवर्तुलान्बदरांस्तथा । भुक्तशेषंपर्युषितवैश्वदेवेविवर्जयेत् । निष्पावा वल्लाः । आपस्तंबः-नक्षारलवणहोमोविद्यते तथापरान्नसंस्पृष्टस्येति । क्षारलवणमूषरलवणमितिकल्पतरुः । व्यासः-जुहुयात्सर्पिषाभ्यक्तंतैलक्षारविवर्जितम् । क्षाराश्चाग्नेयेतिलमुगाहतेशिव्यंसस्पेगोधूमकोद्रवौ । चीनकंदेवधान्यंचशमीधान्यंतथैक्षवम् । खिन्नधान्यंतथार्षेयंमूलंक्षारगणःस्मृतः । जुहयाव्यंजनक्षारवयं | मन्नंहुताशने । व्यंजननिषेधोहविःपर केवलव्यंजनपरोवा । हविष्यव्यंजनान्वितैःपूर्वोक्तैः । चीनकं कलायः । चतुर्विशतिमतेपयोदधिधृतैःकुर्याद्वैश्वदैवं वेणतु । हस्तेनान्नादिभिःकुर्यादद्भिरंजलिनाजले । अत्रभूसंस्कारादिनभवतीतिवृत्तिःकर्कश्च । मार्कंडेयेसंपूजयेत्ततोवह्निदद्याचाहतयःक्रमात् । हविःपरिमाणमुक्तंपाक । चंद्रोदयेस्मृतिः-उत्तानेनतहस्तेनअंगुष्ठाग्रेणपीडितम् तांगुलिपाणिस्तुवाग्यतोजुहुयाद्धविः । बढुचपरिशिष्टे-नात्रपाकतंत्रंसिद्धहविष्यमधिश्रित्याद्भिःप्रोक्ष्योदगुद्वास्याने प्रत्यग्रदर्भेषुनिधायस व्यपाणितलंहृदयेन्यस्यसकृदवदायजुहुयादतेचपरिसमुह्यपर्युक्ष्यपहनोक्षणेअपिवानकुर्वतीति । शौनक:-त्रिधाविभज्यसिद्धान्नंत्रिःप्रो । १ पाकतंत्रइध्माबर्हिरित्यादि । २ अधित्रित्याग्नेरुपरिकृत्वा । ९७॥ For Private And Personal Page #193 -------------------------------------------------------------------------- ________________ Shri Mah Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir क्ष्यपुरतःस्थितम् । काशीखंडे-पृष्टोदिवीतिमंत्रेणपर्युक्षणमथाचरेत् । एषोहिदेवमंत्रणकुर्याद्वह्निचसमुखम् । तथादेवकृतस्याद्याजुहु । याच्चषडाहुतीः । यमायतूष्णीमेकांचतथाविष्टकृदाहुतिम् । अत्रिः-साग्निकःपितृयज्ञान्नाबलिकर्मसमाचरेत् । अनमिहतशेषेणबलिंका । कबलिंहरेत् । नरयज्ञाहतेनास्तिनिरग्नेस्तुमहामखः । हुत्वाकाकबलिरेव । वसिष्ठः-अनमिकस्तुयोविप्रःसोऽनव्याहृतिभिःस्वयम् ।। हुत्वाशाकलमंत्रैश्चशिष्टाद्भूतबलिंहरेत् । व्यासः-शाकलेनविधानेनजुहुयालौकिकेऽनले । व्यस्ताभिश्चव्याहृतिभिःसमस्ताभिस्ततःपरम् । पभिर्देवकृतस्ये तिमंत्रवद्भिर्यथाक्रमम् । अयंविधिःकातीयपरइतिकेचित् । निरग्नेरपितस्यसूत्रोक्तएवहोमः । जयंतकृष्णभट्टीययोस्तुव्या हृतिभिर्व्यस्तसमस्ताभिर्जुहुयादित्युक्तम् । मनु:-वैश्वदेवस्यसिद्धस्यगृह्येनौविधिपूर्वकम् । आभ्यःकुर्याद्देवताभ्योब्राह्मणोहोममन्वहम् । अग्नेःसोमस्यचैवादौतयोश्चैवसमस्त योः। विश्वेषांचैवदेवानांधन्वंतरयएवच । कुलैचैवानुमत्सैचप्रजापतयएवच । सहयावापृथिव्योश्चतथा विष्टकृदाहुतिः । विष्णुपुराणे-अपूर्वमग्निहोत्रंचकुर्यात्प्रारब्रह्मणेततः । प्रजापतिसमुद्दिश्यदद्यादाहुतिमादरात् । गृह्येभ्यःकश्यपा | याथततोनुमतयेक्रमात् । अयमेववैश्वदेवःशूद्रस्येतिशूद्राचारशिरोमणिः । मनूक्तइतिकौमुदीराघवानंदतीर्थीच । शूद्रस्यशाक लमंत्रोक्तदेवतानामाहोमइतिगोविंदराजः। पाकयज्ञैःस्वयंयजेतेत्येकेइतिगौतमोक्तेः खयंकरणविकल्पःशूद्रस्येतिहरिहरः। पाकयज्ञाः प्रयोगपारिजातेहेमाद्रौच । आसुरेभ्यःप्रहीणेभ्यःशिशुभ्योयच्चदीयते । वैश्वदेवंनतत्कुर्याच्छ्राद्धाथैयच्चपच्यते । इति । । अथभूतयज्ञः। मनुः–एवंसम्यग्बहिर्तुत्वासर्वदिक्षुप्रदक्षिणम् । इंद्रांतकाप्पतींदुभ्यःसानुगेभ्योबलिंहरेत् । मरुद्भ्यइतितुद्वारिहरेद प्वद्भ्यइत्यपि । वनसतिभ्यइत्येवंमुसलोलूखलेहरेत् । उच्छीर्षकश्रियैकुर्याद्भद्रकाल्यैतुपादतः । ब्रह्मवास्तोष्पतिभ्यांतुवास्तुमध्येबलिंहरेत् । १ संस्कृतमितिपाठः । २ अमीषोमाभ्यामिति । ३ अभयेखिष्टकृतेखाहेति । प्रयोगपारिजातेहेमाद्रीच । बाहहत्वासर्वदिक्षुप्रदक्षिणम् । इंद्रांतकाप्पतीया प्रवास्तोष्पतिभ्यांतुवास्तुमध्येबलिंहरेत् । For Private And Personal Page #194 -------------------------------------------------------------------------- ________________ Shri Mahni Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir आचाररत्नं ॥९८॥ विश्वेभ्यश्चैवदेवेभ्योबलिमाकाशउत्क्षिपेत् । दिवाचारिम्योनक्तंतुनक्तंचारिभ्यएवच । पृष्ठवास्तुनिकुर्वीतबलिंसर्वानुमूतये । पितृभ्योबलिशेषतुस वैदक्षिणतोहरेत् । शुनांचपतितानांचश्वपचांपापरोगिणाम् । वायसानांकृमीणांचशनकैनिक्षिपेद्भुवि । सायंत्वन्नस्यसिद्धस्सपल्यमंत्रंबलिंहरेत् । वैश्वदेवंहिनामैतत्सायंप्रातर्विधीयते । यजमानतत्पुत्रादीनामसन्निधौपत्नीबलिहरेदितिकल्पतरुः । द्वंद्वंचमुसलोलूखलयोः । मुसलोलूखलेक्षि स्वातत्रैकोबलिरितिसर्वज्ञनारायणः । युक्तंचैतदेवलाघवात् । मुसलोलूखलोद्देश्यत्वात्प्रत्युद्देश्यंबलिक्षेपविधेर्बलिद्वयमितिमेधातिथिः ।। उलूखलइत्येकवचननिर्देशादितरेतरयोगः । द्वंद्वेद्विवचनापत्तेः समाहारद्वंद्वाश्रयणेनमुसलयुक्तमुलूखलमितिवा समासाश्रयणेनमुसलयुक्तमुलूख लमित्येकत्वम् । उच्छीर्षकं शय्याशिरःवास्तुशिरोवा । पादतः शय्यायावास्तोर्वा । पृष्ठवास्तूपरिगृहमितिमेधातिथिः । पश्चाद्गृहकाशी खंडे । निर्णेजनोदकांतंतुपावन्यां (?) यक्ष्मणेर्पयेत् । कात्यायन:-अमुष्यैनमइत्येवंबलिदानविधीयते । स्वधाकारःपितृणांचहंत कारोनृणांकृतः । नारायणवृत्तीतुबलिदानेस्वाहाकारउक्तः । नेत्याशार्कः । शूद्रस्यनमइत्येव । आशार्के-वधाकारेणनिनयेत्पित्र्यंब लिमतःसदा । तदप्येकेनमस्कारंकुर्वतेनेतिगौतमः । तत्रनेत्यर्थः । मार्कडेये-खधानमइतिह्युक्त्वापितृभ्यश्चापिदक्षिणे । हुतावशेषमन्नंवै तोयंदद्याद्यथाविधि । विष्णुपुराणे-तच्छेषमणिकेपृथ्वीपर्जन्याझ्यःक्षिपेत्ततः । द्वारेधातुर्विधातुश्चमध्येचब्रह्मणःक्षिपेत् । गृहस्यपुरुषंचे वदिग्देवानांचमेशृणु । इंद्रायधर्मराजायवरुणायतथेदवे । प्राच्यादिषुबुधोदद्याद्भुतशेषात्मकंबलिम् । प्रागुत्तरेचदिग्भागेधन्वंतरिबलिंबुधः । वायव्यांवायवेदिक्षुसमस्तासुततोदिशम् । ब्रह्मणेचांतरिक्षायवायवेचक्षिपद्धलिम् । विश्वेदेवान्विश्वभूतांस्ततोविश्वपतीन्पितॄन् । यक्ष्माणंचसमुद्दि श्यवलिंदद्यान्नरेश्वर । ततोन्यदन्नमादायभूमिभागेशुचौबुधः । दद्यादशेषभूतेभ्यःखेच्छयातत्समाहितः । देवामनुष्याःपशवोवयांसिसिद्धाश्चयः | क्षोरगदैत्यसंघाः । प्रेताःपिशाचास्तरवःसमस्तायेचान्नमिच्छंतिमयाप्रदत्तम् । पिपीलिकाःकीटपतंगकाघाबुभुक्षिताःकर्मनिबंधबद्धाः । प्रयांतु १ निक्षिपे(लिम् । Samसदा । तदप्येकेनमस्कारकुर्वतन लदानवाहाकारउक्तः । नेत्याशी अमुष्यैनमइत्येवंबलिदानामधातिथिः । पश्चानुकालूलाल For Private And Personal Page #195 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsa तेतृप्तिमिदंमयान्नंतेभ्यो विसृष्ट॑सुखिनोभवंतु । येषांनमातानपितानबंधुर्नचान्नसिद्धिर्नतथान्यदस्ति । तस्मादहंमूतनिकाय मूतमन्नंप्रयच्छामिभ वायतेषाम् । चतुर्दशोभूतगणोपियस्तुतत्रस्थितायेखिलभूतसंघाः । तृत्यर्थमन्नंहिमयाविसृष्टंतेषामिदंतेमुदिताभवंतु । इत्युच्चार्यनरोदद्यादन्नं श्रद्धासमन्वितः । भुविभूतोपकारायगृहीसर्वाश्रयोयतः । श्वचांडालविहंगानांभुविदद्यात्ततोनरः । येचान्येपतिताः केचिदपुत्रा भुविमानवाः । इदमेवबलिदानंशुद्रस्येत्युक्तं शूद्राचारशिरोमणौस्मृतिकौमुद्यांच । बलिदेशसंस्कारः । आपस्तंबः - बलीनांदेश स्यसंस्कारोहस्तेनपरिमृज्यावोक्ष्यन्युप्यचेति । छंदोग परिशिष्टे—नावरार्ध्याबलयों भवंतिमहामार्जारश्रवणप्रमाणात् । एकत्रचेदविकृष्टाभवंतिइतरेतरमसंसक्ताश्चेदिति । नानास्थानेवलिदानासंभवे अविकृष्टा अव्यवहिताः । शौनकः --- बदरीफलमात्रान्नमंगुल्यत्रैर्विनिक्षिपेत् । बलिहरणेविशेषोवहृचपरिशिष्टे - अथगृहबलिदेवतानां कीर्तयिष्यामोयत्र यत्रवसंतिताः । द्वारेपितामहंविद्यात्प्रक्रीळेतुउमापतिम् । आग्नेय्यामित्यदर्शनात् द्वारे प्राच्याम् । आग्नेय्यांबलभद्रंचयमंविष्णुंचदक्षिणे । नैर्ऋत्यांस्कंदवरुणौसोमंसूर्यचपश्चिमे । वायव्यामश्विनौ । वसवः सौम्यां । रुद्रईशान्यां । नैर्ऋत्यांस्कंदं । वरुणसोमौपश्चिमे । सूर्योवायव्यामि त्यर्थः । नक्षत्रें दुग्रहाः पूर्वीदिशमाश्रिताः । गृहमध्येब्रह्माणंप्रतिष्ठाप्यऋद्धिर्वृद्धिः श्रीः कीर्तिरिति प्रदक्षिणंत्रह्मणः प्रागादिदिवित्यर्थः । निष्क्रम्य गृहनिवेशनात्प्राङ्मुखः प्रोक्ष्यबलीन्निनयेत् । निवेशनंमुख्यगृहम् । ऐंद्रवारुणवायव्यायाम्यावैनैर्ऋतास्तथा । तेकाकाः प्रतिगृह्णतु भूम्यांपिंडं मयार्पितम् । इतिकाकबलिः । द्वौश्वानौश्यामशबलौवैवखतकुलोद्भवैौ । ताभ्यांपिंडंप्रयच्छामिस्यातामेतावहिंसकावितिश्वबलिः । येमू ताः प्रचरंतिदिवानक्तंबलिमिच्छंतोविदुरस्यप्रेष्ठाः । तेभ्योबलिंपुष्टिकामोददामिमयिपुष्टिंपुष्टिपतिर्ददात्विति भूतबलिः । प्रक्षाल्यपाणिपादौ गृहंप्रविश्यजपेत् शांतापृथिवीशिवमंतरिक्षंद्यौर्नोदेव्यभयंनोअस्तु । शिवादिशः प्रदिशउद्दिशोनआपोविद्युतः परिपांतुसर्वतः शांतिः ३ ॥ For Private And Personal Page #196 -------------------------------------------------------------------------- ________________ Shri Mah Aradhana Kendra www.kobatirth.org Acharya Shri Kailashs Ou Gyanmandir ब्द व आचाररवं अत्रकेचितबलिहरणेनत्यागोहरणमात्रोक्तेःयजतिजुहोतिचोदितत्वाभावाच्च । अन्यथातर्पणेपित्यागापत्तेरित्याहः । तन्न । सूक्तवाककरणत्वा ॥९॥ न्यथानुपपत्त्याहरतेोगकल्पवन्मन्वादिविंद्रादिषुचतुर्थीनिर्देशान्यथानुपपत्त्याअत्रापिहरतेागार्थत्वौचित्यात् । इति ॥ Tell बलिहरणभेदानाह शौनक:-चक्राकारमथाष्टारंकुर्यादमिसमीपतः । आयुःकामोदिवारात्रौछत्राकारंबलिंहरेत् । आयुरारोग्यका 18 मोवाध्वजाकारबलिंहरेत् । मृत्युरोगविनाशार्थीनराकारंपलिंहरेत् । आयुरारोग्यसौभाग्यपुत्रविद्यापशूनपि । कामश्रीधर्ममोक्षार्थीचक्राकार बलिहरेत् । पंचखेतेषुविप्राणांमुख्याचक्राकृतिर्भवेत् । बढ़चानांनराकारोमुख्यइतिकृष्णभद्दीयेजयंतवृत्तौनारायणवृत्तीच । यत्तु व्यज या नाकारंबलिमापस्तंबाहरंतितत्रमूलंमृग्यम् । पृथ्वीचंद्रोदये-अनुद्धृत्यबलीनश्नन्त्राणायामान्षडाचरेत् । खयमुद्धरणेचैवप्राजापत्यंसमाच कारते । बलिप्रतिपत्तिमाहकात्यायन:-पिंडवच्चपश्चिमाप्रतिपत्तिरिति । यथापिंडप्रतिपत्तियोजविप्राग्यंबषतथाश्वादिबलिभिन्नबलीनामि। त्यर्थः । चंद्रिकायांकात्यायन:-वैश्वदेवंचपित्र्यंचबलिमनौविनिक्षिपेत् । शेषंभूतबलेविप्रस्त्यक्त्वाकाकवले समम् । अग्निस्मृती वैश्वदेवबलेःशेषनाश्नीयाद्रायणोगृही। काकादिभ्यस्तुतद्देयं विप्रेन्योवाविशेषतः । इति । MSIL अथपितृयज्ञः । सद्वेषावलिहरणरूपोनित्यश्राद्धरूपश्च । श्राद्धंवा पितृयज्ञःयात्पित्र्योबलिरथापिवेतिकात्यायनोक्तेः । द्विविधोपिष | ल्युत्तरकाकबलेःपूर्वकार्यः। भूतयज्ञस्त्वयंनित्यःसायंप्रातर्यथाविधि । एकंतुभोजयेद्विषेपिनुद्दिश्ययत्नतः। पूजयेदतिथिंनियंनमस्सेदर्चयेत्तथेति IS कौर्मात् । भूतयज्ञस्तथाश्राद्धनित्यत्वतिथितर्पणम् । क्रमेणानेनकर्तव्यंखाध्यायाध्ययनंतथेति शातातपोक्तेः । अदलावायसबलिंनि त्यश्राद्धंसमाचरेदितिकाशीखंडाच । वसिष्ठेनतु मनुष्ययज्ञोत्तरंश्राद्धमुक्त-श्रोत्रियायाग्रंदत्वाब्रह्मचारिणेचानंतरंपितृभ्योदद्यादिति । एतदल्युत्तरंश्रोत्रियादेरुपस्थितावित्याचारादर्शः। मनुस्मृतौ वैश्वदेवात्पूर्वनित्यश्राद्धमुक्तम् । श्रुतौतु देवयज्ञःपितृयज्ञोभूतयज्ञोमनु ॥९९॥ For Private And Personal Page #197 -------------------------------------------------------------------------- ________________ Shri Mah Aradhana Kendra www.kobatirth.org Acharya Shri Kailashs Gyanmandir हा व्ययज्ञोब्रह्मयजइतिक्रमउक्तः। अपवर्गेतुसर्ववनित्यमेवप्रकीर्तितमितिशातातपोक्तेः वैश्वदेवोसरंनित्यश्राद्धमितिगोविंदराजः। | अथनित्यश्राद्धम् । मनुः-दयादहरह श्राद्धमन्नाधेनोदकेनवा । पयोमूलफलैर्वापिपितृभ्यःप्रीतिमावहन् । कात्यायनेनतर्पणेना |Sh पिनित्यश्राद्धसिद्विरुक्ता पितृयज्ञस्तुतर्पणमिति । बौधायनोपि अपिवाअपस्तपितृयज्ञइति । अतुल्यवद्विकल्पइतिकर्कः। शक्काशकवि षयत्वेनव्यवस्थेतिपित्र्यवलिनित्यश्राद्धयोःसमुच्चयः मनुमार्कडेयपुराणादिषूभयोनित्यत्वावगतेरित्युक्तंमदनरने। प्रयोगपारिजाते तपित्र्यबलेर्दैवपित्र्यर्थत्वान्नित्यश्राद्धस्यमनुष्यषिश्यर्थवादुभयोःसमुच्चयउक्तः । तन्न । देवताभेदेमानाभावात् । नारायणसिकतुबड्या नांपित्र्यबलिनैवनित्यश्राद्धसिद्धिमाह । तदयमथे:-शक्तसनित्यश्राद्धंबलिश्च । श्राद्धाशक्तावुद्धृतान्नदानबलिश्च । तदसंमवेबलिमात्र । उद्धृतानप्रतिपत्तिबकौर्मे-उद्धृत्यवायथाशक्तिकिंचिदन्नसमाहितः। वेदतत्वार्थविदुषेद्विजायैवोपपादयेत्। पिज्यबलेनित्यबाइखेतत्रगोत्राए चारोपिभवति । येषांतपित्र्यचलौखधापितृभ्यइतिमंत्रानानंतेषांनगोत्राधुञ्चार मंत्रानर्थक्यापत्तेः। नित्यश्राद्धंचअमादौप्रसंगसिद्धेःपृथङ्गकार्यम् । नित्यश्राद्धनकुर्वीतप्रसंगायत्रसिध्यति । श्राद्धांतरेकृतेन्यत्रनित्यत्वात्तन्नहापयेदितिहेमाद्रीनागरखंडात् । यत्रद्रव्यकक्ये । अन्यत्रतदभावे। |श्राद्धंकृत्वाततस्यैवपुनःश्राद्धनतदिने । नैमित्तिकंतुकर्तव्यंनिमित्तानुक्रमोदयमितिजाबालिस्मृतेश्च। त्रिस्थलीसेतौतु-आमेनहेग्नावाती र्थश्राद्धकृतेनित्यश्राद्धंपृथक् । तस्यपक्कद्रव्यकत्वनियमात् । यत्तुनांदीमुखतीर्थश्राद्धाभ्यांनित्यश्राद्धस्यसिद्धिरितिहेमाद्रिरूचेतत्तीर्थश्राद्धस्याचे नकरणेज्ञेयमित्याहर्भट्टपादाः । अस्सदिवाकरणेलोपःरात्रौश्राद्धनकुर्वीतेतिवचनाकिंतुप्रायश्चित्तमेवेत्युक्तंमदनरनेगोविंदार्णवेप्रयोग पारिजातेच । अत्रकेचित्-नित्यश्राद्धंरात्रावपिकार्यम् । दिवोदितानीत्यादिबृहन्नारदीयात् । रात्रौप्रहरपर्यंतमित्यादिचंद्रोदयेसं ग्रहाच । नचैवंदार्शिकाद्यपिरात्रौसादितिवाच्यम् । तिथिसंबंधित्वेनदिवासंबंधिवादित्याहुः । प्रांचाअप्येवम् । तन्न ।-संध्याराग्योर्नकर्त डन्छeo SEASO For Private And Personal Page #198 -------------------------------------------------------------------------- ________________ Shri Mah Aradhana Kendra आचाररत्नं ॥१००॥ www.kobatirth.org Acharya Shri Kailashsa Gyanmandir व्यंश्राद्धंखलुविचक्षणैरितिविष्ण्वादिवचनैर्नित्यश्राद्धस्यापिरात्रौनिषेधात् । नचेदममावास्यादितिथिसंबंधिश्राद्धपरम् । संकोचेमानाभावात् । तस्याप्यपराह्नसंबंधित्वेनदिवासंबंधित्वाच्च । नचैवमल्पद्वादश्यामपररात्रेनित्यश्राद्धंनस्यादितिवाच्यम् । इष्टापत्तेः अपकर्षविधेर्बलीयस्त्वा द्वातत्करणम् । यत्तुस्मृत्यर्थ सारे -- नित्यश्राद्धेन्नदेशकालनियमोनास्तीतितदप्यपराह्ननियमोनास्तीत्येतत्परंनतुरात्रिप्राप्तिपरम् । अतएवतीर्थ द्रव्योपपत्तौचनकालमवधारयेदितिदेव लोक्तावपराङ्खनियमएवोक्तोनतुरात्रिग्रहणमपीत्युक्तम् । शूलपाणिनातीर्थश्राद्धे - रात्रौवायदि वादिवेतिस्पष्टंरात्रिविधेरात्रावनुष्ठानंयुक्तम् । नत्वेन - श्राद्धंसायाह्रदत्तंहिराक्षसैर्विप्रलुप्यते । ग्रहोपरागसंक्रांतितीर्थ श्राद्धादिकंचनेतिग्रहादि पर्युदासेनरात्रौ श्राद्धनिषेधप्रतीतेश्च । अन्यथापरिगणनवैयर्थ्यापत्तेः । यत्तु त्रिमुहूर्ततुसायाह्नस्तत्रश्राद्धं विवर्जयेदितितन्ननित्यश्राद्धपरम् । स्वकालातिक्रमेकुर्याद्रात्रेः पूर्वतयाविधिरितिकालमाधवीयेव्यासोक्तेः । पित्र्यबलेर्नित्यश्राद्धेपिनरात्रौनिषेधः । प्रतिनिधौनिषेधाप्रवृत्तेः । समुच्चयपक्षेस्थानापत्त्यभावाच्च । नित्यश्राद्धंशक्तस्याप्यनश्यादेरामेन । अनग्निश्चप्रवासीचयस्य भार्यारजखला । आमश्राद्धंप्रकुर्वीतमाससंवत्सरा तइतिमरीच्युक्तेः । नचनित्यश्राद्धेवृद्धिश्राद्धेच भोजनमेवप्रधानमित्याशार्कोक्तेर्नामप्राप्तिरितिवाच्यम् । वृद्धिश्राद्धेपितदभावापत्तेरितिके चित् । हेमाद्रिस्त्वनःयादेरपिपाकासंभवएवामेनेत्यूचे । युक्तं चैतत् । इंगुदैर्वदरैर्बिल्वैरामस्तर्पयतेपितॄन् । यदन्नःपुरुषोलोकेतदन्नास्तस्य | देवताइतिरामायणात् । नित्यश्राद्धेततोदद्याद्भुङ्क्तेयत्स्वयमेवहीतिब्रह्मांडाच्च । नित्यश्राद्धस्य पक्कद्रव्यकत्वनियमादितिपितामहोक्तेश्च । अतः प्रवासादावपिपक्केनैवेदम् । यतुस्मृत्यर्थसारे अन्ननियमोनास्तीतितदप्यन्य श्राद्धवद्धृतपक्कादिनियमोनास्तीत्येतत्परं नतुपक्कानियम परम् । अस्मादेववचनद्वयान्नित्यश्राद्धंनिषिद्धद्रव्येणापितैलादिनाकार्यमित्युक्तं हेमाद्रौ चंद्रिकायांदिवोदासीयेच । श्राद्धहेमाद्री यमः --- सपिंडी करणेनित्येनाधिमासंविवर्जयेत् । निर्णयदी पेगार्ग्यः -- नांदीश्राद्धेकृतेपश्चाद्यावन्मातृविसर्जनत् । दर्शश्राद्धंक्षयश्राद्धंखानं For Private And Personal नित्यश्रा. ॥१००॥ Page #199 -------------------------------------------------------------------------- ________________ Shri Malmon Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir शीतोदकेनच । अपसव्यंखधाकारंनित्यश्राद्धंतथैवच । ब्रह्मयज्ञंचाध्ययनंनदीसीमातिलंघनम् । उपवासव्रतंचैवश्राद्धभोजनमेवच । नैवकुर्युः सपिंडाश्चमंडपोद्वासनावधि । एतद्वर्षपर्यंतमावश्यकमध्वंकृताकृतम् । नित्यश्राद्धप्रक्रम्य-एवंसंवत्सरमित्युक्त्वाकृताकृतमतऊर्ध्वमित्या पस्तंबोक्तरितिशूद्राचारशिरोमणिः कल्पतरुश्च । तन्न । आपस्तंबोक्तनित्यश्राद्धस्येतिकर्तव्यताभेदेनस्मृत्युक्तनित्यश्राद्धभेदात् । नित्यक्रियांपितॄणांतुकेचिदिच्छंतिसत्तमाइति मार्कडेयपुराणानित्यश्राद्धेविकल्पः। सचषट्पुरुषश्राद्धोत्तरंनित्यश्राद्धनकार्य श्राद्धोचरंतुकर्त व्यमितिव्यवस्थितइतिपितृभक्तिःश्रीदत्तः। नित्यश्राद्धाकारणेनदोषः करणेतुमहाफलमितिकल्पतरुः । तन्न नित्यसंयोगविरोधात् फलाश्रव णाच अकरणेप्रायश्चित्तोक्तेः । हेमाद्रौदेवल:-अनेनविधिनाश्राद्धंकुर्यात्संवत्सरंसकृत् । द्विश्चतुर्वायथाश्राद्धमासेमासेदिनेदिने । प्रत्य हमनुष्ठानाशक्तौमासेमासे तत्राप्यशक्तोवर्षमध्येद्विश्चतुर्वासकृद्वाकार्यमितिहेमाद्रिश्चंद्रिकाच । नेदंनित्यश्राद्धपरम् । अनेनविधिना श्राद्धंत्रिशुद्धस्सेहनिर्वपेत् । हेमंतग्रीष्मवर्षासुपांचयज्ञियमन्वहमितिमनूक्तेः । मात्स्ये-पूर्वार्धतदेव । कन्याकंभवृषस्थे कृष्णप क्षेषुसर्वदेति । सकृदितिकन्यास्थार्कपरम् । अतःसर्वामावास्याश्राद्धाशक्तौसर्वकृष्णपक्षेषुश्राद्धाशक्तीचेदमितिश्राशूलपाणिः। युक्तंचैतदेव ॥ । अथविधिः । व्यासः-नित्यश्राद्धेयगंधायैर्द्विजानभ्यर्च्यशक्तितः । सर्वान्पितृगणान्सम्यक्सहैवोद्दिश्यभोजयेत् । नावाहनस्वधा M कारपिंडाग्नीकरणादिकम् । ब्रह्मचर्यादिनियमोविश्वेदेवास्तथैवच । नित्यश्राद्धेत्यजेदेतान्भोज्यमन्नंप्रकल्पयेत् । दद्यात्तुदक्षिणांशक्त्यानमस्कार विसर्जयेत् । ब्रह्मचर्यभावेदातृभोकोः भोक्तारंप्रतिदातारंव्रतंतत्रनविद्यतइतिदेवलोक्तेः मात्स्ये नित्यंतावत्प्रवक्ष्येहमर्यावाहनवर्जितम् ।। अर्घ्यपात्रमेवनिषिद्धनार्घ्यदानम् । नैत्यकेपितरएतद्वोर्ध्यमितिपाणिनैवार्यदद्यादितिगृह्यांतरादितिदिवोदासः। प्रचेताः-नामंत्रणनहोमश्च नावाहनविसर्जने । नपिंडदानंनसुरान्नित्येकुर्याद्विजोत्तमः । उपवेश्यासनंदत्वासंपूज्यकुसुमादिभिः । निर्दिश्यभोजयित्वातुर्किचिहत्लाबिसर्ज For Private And Personal Page #200 -------------------------------------------------------------------------- ________________ Shri Mal WAT Aradhana Kendra आचाररत्नं ॥१०१॥ www.kobatirth.org Acharya Shri Kailash Gyanmandir | येत् । वाजेवाजेइतिमंत्रविशिष्टविसर्जननिषेधोनकेषलक्ष्य नमस्कारैर्विसर्जयेदितिपूर्वमुक्तेरितिश्राद्ध हेमाद्रिः । आसनादित्वोक्तेर्नपाद्यमिति स | एव । किंचिद्दत्वेतिकाकिन्यादक्षिणामितिकल्पतरुः । यतुदानहेमाद्री –सुवर्णरजतंताम्रतंदुलाधान्यमेवच । नित्यश्राद्धंदेवपूजासर्वमेतदद क्षिणमिति । यदपिव्यासः -- तत्तुषाद पुरुषंज्ञेयं दक्षिणापिंडवर्जितमिति । यदप्यपरार्केप्रचेताः - नावाहनानौकरणेनपिंडानांविसर्जनम् । अनुव्रज्योदक्षिणाचत्रिभ्यश्चातिथिकल्पनमिति । तत्रदक्षिणाभावो द्विजानुपवेशनपक्षइतिपृथ्वीचंद्रः । त्रिभ्योधिकस्पननित्यश्राद्धेभोजनं | किंत्वतिथिकल्प्यमित्यर्थः । षणमुख्याइतिदिवोदासः । दक्षिणाविकल्पइतिमदनरलेमात्स्ये - यद्येकंभोजयेद्विप्रंत्रीनुद्दिश्यपितॄंस्तथा । छंदोगपरिशिष्टेच - एकमप्याशयेद्विप्रपित्रर्थपांचयज्ञिके । शौनकः – आर्चन्नत्रजपेन्मंत्रदशवारं सदाबुधः । नित्यश्राद्धंयदान्यूनं कुरुते नात्र संशयः । नित्यश्राद्धाशक्तौ मनुः - भिक्षांवापुष्कलंवापितकारमथापिवा । असंभवेसदादद्यादुदपात्रमपिद्विजे । इति । अथप्रयोगः । आचम्यप्राणानायम्यापवित्रः पवित्रोवेतिपुंडरीकाक्षं स्मृत्वागायत्रींपठित्वाप्राङ्मुखोदेशकालौसंकीर्त्यदक्षिणामुखः प्राचीना वीती सव्यंजान्वाच्यास्मत्पितृपितामहप्रपितामहानाममुक शर्मणाममुकगोत्राणां वसु रुद्रादित्यखरूपाणांसपत्नीकानांमातामहानांचैवंविधानांनित्य श्राद्धमहं करिष्यइतिसंकल्प्य संकल्पोत्तरमपसव्यादीति पृथ्वीचंद्रः । पित्रादीनांमातामहादीनांचेदमासनमितिद्वि अंकुरांवामतोदत्वागंधा | दिदत्वामंडलेनिहितंभस्मादिनावेष्ट्यपरिविष्यगायत्र्याम्युक्ष्यपात्रमालभ्यपृथिवीतइतिपठित्वेदं विष्णुरितिपंचभि [ष्ठंहविषिनिवेश्य वामेनपा णिनापात्रमालभ्य नामगोत्रोच्चारणपूर्वपित्रादिभ्यः सपत्नीकेभ्यइदमन्नंयथाशक्तिसोपस्करममृतरूपेण स्वधासंप कव्यंनममेतित्यजेत् । एवंमाता महेभ्योपि । कल्पतरुरप्येवम् । त्रेधाविभज्यान्नंयुष्मभ्यंनमइतिविशेषमाह । इदमन्नंतुभ्यंखधेतिप्रत्येकंषड्भ्योनमः पितृभ्यइतिषड्भ्यः सकृद्वा त्यजेदितिश्रीदत्तः । गायत्रीमध्वितिजपित्वापोशनंदत्वागायत्रीं पठित्वाभोजनोत्तरंतृप्तान्पृष्ट्वोत्तराचमनंदत्वासु प्रोक्षितादिकृत्वादक्षिणांदत्वाअ For Private And Personal नित्यश्रा. ॥१०१॥ Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ययज्ञार्थमथिर्तिभोजयेदित्यायचागतान्कालेसखिसंबंधिबांधवानिषिीन् सनकादीन्मनुष्यान् । टटटटटटलललल दत्वावाविसर्जयेत् । मोकभावेवंभिक्षवेगोभ्योवादद्यात् अग्नौजलेवाक्षिपेत् । दिवोदासीयेगृह्यांतरे-सहचेदश्नीयात्पूर्वमेवस्वधाक्षय्यं लाखस्तीतिचेदित्युक्तेसहाशननमुख्यम् इतिनित्यश्राद्धम् । ___ अथमनुष्ययज्ञः । सचमनुष्यभोजनात्मकः । यन्मनुष्येभ्योददातीत्याश्वलायनसत्रात् । नियुज्यैकमनेवाश्रोत्रियंप्राशुखं Dil सदा । निवीतीतद्गतमनाऋषीन्ध्यायन्समाहितः इति चंद्रिकायांनारायणोक्तेः । ऋषीन् सनकादीन्मनुष्यान् । तत्राप्यतिथिभोजनं मुख्यम् । यत्तयाज्ञवल्क्या -मोजयेच्चागतान्कालेसखिसंबंधिबांधवानितितदतिथेर्मोजनोत्तरमपिपंक्तौसख्यादयोभोज्याइत्येतदर्थ । मनुष्ययज्ञार्थमथितिंभोजयेदित्यापस्तंबपरिशिष्टात् । पितृभ्योदद्यात्ततोतिथीभोजयेदितिवसिष्ठस्मृतोर्नित्यश्राद्धोत्तरमनुष्ययज्ञइत्या चारादर्शः। कल्पतरोमदनरत्नेचैवम् । नित्यश्राद्धात्पूर्वमनुष्ययज्ञइतिदिवोदासः। अतिथ्यभावेन्येनापिब्राह्मणेनमनुष्ययज्ञसिद्धिः। अहरहाह्मणेभ्योदद्यान्मूलफलशाकेभ्योऽप्येवंमनुष्ययज्ञमानोतीतिबौधायनोक्तेः । तत्राशक्तौचंद्रिकायांनारायण:-अशक्तावन्नमुद्ध त्यहतेत्येवंप्रकल्पयेत् इति ॥ ॥ यत्किचिन्मनुष्यभोजनेनहतकारादिनावाकृतेपिमनुष्ययज्ञेऽतिथिभोजनमावश्यकम्-अतिथिर्ग हमभ्येत्ययस्यप्रतिनिवर्तते । असत्कृतोनिराशश्वससद्योहंतितत्कुलमितिमाघवीयेदेवलोक्तेः । विष्णुपुराणे-ततोगोदोहमात्रेवैकालंति छेद्वहांगणे । अतिथिग्रहणायतवैवायथेच्छया । अतिथिंतत्रसंप्राप्तंपूजयेत्स्वागतादिना । अतिथिलक्षणं व्यास:-मुहूर्तस्याष्टमंभा गमुद्वीक्ष्योह्यतिथिर्भवेत् । दूराचोपगतंश्रांतवैश्वदेवउपस्थितम् । अतिथि विजानीयानातिथिःपूर्वमागतः । मनुः–एकरात्रंतुनिवसन्नतिथि ब्राह्मणःस्मृतः । नैकग्रामीणमतिथिंविप्रंसांगतिकंतथा । उपस्थितंगृहेविद्याद्भार्यायत्राग्नयोपिच । शातातपः-अचिंतितमनाहूतंदेशकाल उपस्थितम् । अतिथितविजानीयानातिथिःपूर्वमागतः । यमः-तिथिपर्वोत्सवाःसर्वेत्यक्तायेनमहात्मना । सोऽतिथिःसर्वभूतानांशेषानभ्याग तान्विदुः । व्रतीयति_करात्रंनिवसन्नुच्यतेऽतिथिः । श्राद्धहमाद्रौशातातपः-प्रियोवायदिवाद्वेष्योमूर्खःपंडितएववा । प्राप्तस्तुवैश्वदे FOESeeeeeeeeeeeee For Private And Personal Page #202 -------------------------------------------------------------------------- ________________ Shri Maharan Aradhana Kendra www.kobatirth.org Acharya Shri Kailash and Gyanmandir तारार्थमिहागतः । ससानयादकस्मैगुणवतेदया । पराशरः यतिधामयवारितम् । के आचाररत्नं 13वांतेसोऽतिथिःस्वर्गसंक्रमः। चंद्रोदयपाने-देशनामकुलंविद्यांपृष्ट्वायोऽन्नंप्रयच्छति । नसतत्फलमावाप्नोतिदत्वाखर्गनगच्छति। मनुः- नित्यश्रा. ब्राह्मणस्यनत्वतिथिहेराजन्यउच्यते । वैश्यःशूद्रःसखाचवज्ञातयोगुरुरेवच । यदित्वतिथिधर्मेणक्षत्रियोगृहमाव्रजेत् । भुक्तवत्सुचवि। ॥१०२॥ प्रेषुकामंतमपिभोजयेत् । वैश्यशूदावपिप्राप्तौकुटुंबेतिथिधर्मिणौ । काममिच्छया नत्ववश्यं । कुटुंबेतद्वदितिगृहे नप्रवासादौ । आपस्तंवःशूद्रमभ्यागतंकर्मणिनियुज्यादथास्मैदद्याद्दासावाराजकुलादाहृत्यातिथिवच्छूद्रपूजयेयुरिति । राजकुलं खखामिगृहम् । पूजामंत्रमाहपरा शरः-अतिथेऽमरदेहस्त्वमुत्तारार्थमिहागतः । संसारकम मामुद्धरस्खाधनाशन । अतिथिबहुत्वेविशेषमाहतुर्बोधायनशंखौ-ब्राह्मणक्ष त्रियविदशूद्रानभ्यागतान्यथाशक्त्यापूजयद्यदिबहूनांनशनुयादेकस्मैगुणवतेदद्याद्योवाप्रथममागतःस्याच्छ्रोत्रियस्तस्माइति । आपस्तंव:अतिथिंनिराकृत्योपोष्यश्वोभूतेयथामनसंतर्पयित्वासंसाधयेदिति । संसाधयेत्प्रेषयेत् । पराशरः-यतिश्चब्रह्मचारीचपक्वान्नस्वामिनावुभौ ।। तयोरन्नमदत्वातुभुक्त्वाचांद्रायणंचरेत् । दद्याञ्चभिक्षात्रितयंपरिवादब्रह्मचारिणाम् । इच्छयावाततोदधाद्विभवेसत्यवारितम् । कौम-भिक्षां 18 चभिक्षवेदद्याद्विधिवद्ब्रह्मचारिणे । भिक्षुनाहव्यासः-ब्रह्मचारीयतिश्चैवविद्यार्थीगुरुपोषकः । अध्वगःक्षीणवृत्तिश्चषडेतेभिक्षुकाःस्मृताः। वैश्वदेवात्पूर्वमप्यतेपूज्याः। अकृतेवैश्वदेवेतुभिक्षुकेगृहमागते । वैश्वदेवार्थमुद्धृत्यभिक्षांदत्वाविसर्जयेत् । वैश्वदेवकृतंदोषशक्तोभिक्षुळपोहितुम् । नतुभिक्षुकृतंदोषवैश्वदेवोव्यपोहतीतिव्यासोक्तेः । चंद्रोदयेशातातपः-ग्रासमात्राभवेद्भिक्षाचतुर्तासंतुपुष्कलम् । पुष्कलानिचचत्वा रिहंतकारःप्रकीर्तितः । मदनरत्नेप्रकारांतरम्-ग्रासमात्राभवेद्भिक्षाअग्रग्रासचतुष्टयम् । अग्रंचतुर्गुणीकृत्यहतकारोविधीयते। मयूरांडप्रमा सविधायता मयूराडप्रमा ||१०२॥ गोग्रासइतिमिताक्षरा । गौतमस्तु-ग्रासप्रमाणस्याविकारणेति । कुक्कुटांडा मलकप्रमाणमप्युक्तंस्मृत्यंतरे । शातातपेनप्रकारांतरमु १ तस्यदासाः खखामिगृहादागत्य । For Private And Personal Page #203 -------------------------------------------------------------------------- ________________ Shri Mah Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir क्तम् । यावन्मात्राशनोवास्याद्धताशीखातकोद्विजः । तस्यान्नस्यचतुर्भागहतकारंविदुर्बुधाः ।हतकारादिदानमनुष्यभोजनेकृतेपिनित्यमितिकेचित् । मनुष्यभोजनाशक्तावित्यन्ये । ब्राले यःपात्रपूरणींभिक्षायतिभ्यःसंप्रयच्छति । विमुक्तःसर्वपापेभ्योनासौदुर्गतिमाप्नुयात् । व्यासःयतिहस्तेजलंदद्याद्वेक्षंदद्यात्पुनर्जलम् । तद्भक्षंमेरुणातुल्यंतज्जलंसागरोपमम् । पाखंडेभ्योपिभिक्षांदद्यादित्युक्तंचंद्रोदयेब्राह्म तेभ्योदेयं गृहादहिरिति । विष्णुः-भिक्षुकाभावेऽन्नंगोभ्योदद्यादग्नौवाक्षिपेदिति । प्रोषितभर्तृकाया:पराशरः-भार्यायोजनवेलायांभिक्षाःसप्ता थपंचवा । दत्वाशेषंसमश्नीयात्सायंसाभृत्यकैःसह ॥ | अथगोग्रासः। सचशिष्टाचारात्पंचयज्ञोत्तरमितिमदनरत्ने । प्रभासखंडे-तृणान्नाद्यपरागावःकर्तव्याभक्तितोऽन्वहम् । अकृत्वाख यमाहारकुर्वन्प्राप्नोतिदुर्गतिम् । आत्माहारप्रमाणेनप्रत्यहंगोषुदीयते । आत्माहारप्रमाणान्नाशक्तौचंद्रोदयेब्रह्मांडे-सौरभेय्यःसर्वहिताः पवित्राःपुण्यराशयः । प्रतिगृह्णतुमेग्रासंगावस्त्रैलोक्यमातरः । दद्यादनेनमंत्रेणगवांग्रासंसदैवहि । सदैवेत्युक्तेरकरणेप्रत्यवायश्रुतेश्चायनित्यइत्या चारादर्शः। प्रभासखंडे मंत्रांतरमुक्तं-सौरभेयीजगत्पूज्यादेवीविष्णुपदेस्थिता । सर्वदेवमयीग्रासमयादत्तंप्रतीक्षतु । अयंकाम्यश्चतृणोदकेनसंयुक्तंयःप्रदद्याद्वाह्निकम् । कपिलाशतदानस्यफलंविद्यान्नसंशयइतिचंद्रोदयेभविष्यात् । इतिश्रीमन्नारायणभट्टात्मजसूरिराम कृष्णभट्टसूनुदिनकरभट्टानुजलक्ष्मणभट्टकृतावाचाररत्नेपंचमहायज्ञप्रकरणम् ॥ अथभोजनविधिः । वसिष्ठः-वारुण्यांभोजनगृहनैर्ऋत्यांसूतिकागृहम् । इति । याज्ञवल्क्यः -बालःसुवासिनीवृद्धगर्भिण्यातुरक न्यकाः। संभोज्यातिथिभृत्यांश्चदंपत्योःशेषभोजनम् । कन्यानूढा । मनुविष्णू-सुवासिनीकुमारांश्चरोगिणोगर्भिणीस्तथा । अतिथिभ्योग्रएवै १ चतुर्थांशम् । तेभ्योदद्याद्गृहात् ।३ इदंभोजनभृत्यादिवर्गेभुक्तेपश्चादेकांविधेय-दंपत्योःशेषभोजनमिति याज्ञवल्क्योक्तः। आहारनिर्हारविहारयोगाःसदैवसद्भि विजनेविधेयाइतिवचनात् । Jeeeeeeeeeeeeeeeeeeeee १८ आ०० For Private And Personal Page #204 -------------------------------------------------------------------------- ________________ Shri Mamin Aradhana Kendra www.kobatirth.org Acharya Shri Kailast r i Gyanmandir Ele आचाररत्नं तान्भोजयेदविचारनन् । अग्रेप्रथमम् । नात्रयथाश्रुतेतात्पर्य किंत्वेतेषुभुक्तवत्सुस्वयंभुंजीतेत्यत्रेतिकल्पतरुः । वयंत्वेवकारानुपपत्तेर्यथाश्रते भोजनवि. एवतात्पर्य अतएवाविचारयन्नित्युक्तमितिब्रूमः । याज्ञवल्क्या -बालः(ख)सुवासिनीवृद्धगर्भिण्यातुरकन्यकाः । संभोज्यातिथिभृत्यां । ॥१०३॥ चदंपत्योःशेषभोजनम् । भोजयेचागतान्कालेसखिसंबंधिबांधवान् । शक्ताविदम् । तथाचमार्कडेये-कुटुंबिनोभोजनीयाःस्वसमविभवे | IS सति । आचारादर्शनंदिपुराणे-यतेद्राह्मणपूर्वतुभोक्तुमन्नंसदागृही । पराशरः-एकद्वित्रिचतुर्विप्रान्मोजयेत्स्वातकान्द्विजः । शंख:-पंचाोभोजनंकुर्याद्भूमौपात्रंनिधायच । उपवासेनतत्तुल्यंमनुराहप्रजापतिः । उपलिप्तेशुचौदेशेपादौप्रक्षाल्यवैकरौ । आचम्यान नोह्येवंपंचाोभोजनंचरेत् । आचमनंचभोजनशालायाबहिःकार्यम् । यस्तुभोजनशालायांभोक्तुकामउपस्पृशेत् । आसनस्थोनचान्यत्रस। विप्रपंक्तिदूषकइतिचंद्रोदयेआपस्तंबोक्तेः। तस्माद्बहिरुपस्पृश्यआचांतःप्रविशेद्रहमित्याचारादर्शेब्राह्माच । यमः-आर्द्रपादस्तु भुंजानःशतंवर्षाणिजीवति । इति ॥ । अथभोजनपात्राणि । चंद्रोदयेग्निपुराणे-मुंजीतपात्रेसौवणेपद्मिन्यादिदलादिके । माधीयेमेधातिथि:-सौवर्णेराजतेताने पद्मपत्रपलाशयोः । भुंजीतेतिशेषः । चंद्रोदयेत्रिः-पंचाशत्पलिकंकांस्यद्यधिकंभोजनायवै । गृहस्थैस्तुसदाकार्यमभावेहेमरौप्ययोः । तत्रैवप्रचेताः-पलादिशतिकान्नागितऊर्ध्वयदृच्छया । चंद्रिकायांपैठीनसिः-एकएवतुयोभुक्तेविमलेकांस्यभाजने । भाजनेभोजने चैवत्रिरात्रफलमश्नुते । चत्वारितस्यवर्धतेआयुःप्रज्ञायशोबलम् । भोजनंकांस्यपात्रेणयःकरोतिसकृद्विजः । वर्धतेतस्यचत्वारिआयुःकांतिर्यशोबा IS लम् । हेमाद्रौहारीत:-राजतपार्णताम्रकांस्यपात्राणिभोजनइति । ताम्रविधिदृहस्थेतरपरः । ताम्रपानमुंजीतभिन्नकांस्येमलाविले । पलांश १ वल्लीपलाशपत्रेषुइतिपाठः । For Private And Personal Page #205 -------------------------------------------------------------------------- ________________ Shri Ma in Aradhana Kendra www.kobatirth.org Acharya Shri Kailash agarsari Gyanmandir पद्मपत्रेषुगृही भुक्त्वैदवंचरेदितिपृथ्वीचंद्रः । ताम्रविधिः श्राद्धपरइत्यन्ये । यत्त्ववरार्के - सप्तम्यांनैवकुर्वीतताम्रपात्रेचभोजनमिति तत्पूर्वी क्तनिषेधोपसंहारार्थदोषाधिक्याथैवा । ताम्रवत्पैत्तलेपिनिर्णयः । यत्तु - नायसान्यपिकार्याणिपैत्तलानिनतुक्कचिदितिश्राद्धहेमाद्रीवाराहं तत्प्र करणाच्छ्राद्धपरं । भिन्नदोषोनकांस्येएवकिंतुतत्रदोषाधिक्यम् । नकार्ष्णायसे नमृत्पात्रे नभिन्नावकीर्णेइतिहारीतोक्तेः । शूद्रभाजनभिन्नभा | जनेभुक्त्वोपवासोभिन्नकांस्येत्रिरात्रमितिस्मृत्यर्थसाराच्चभिन्नदोषस्ताम्राद्यन्यपरः । ताम्ररजतसुवर्णशंखमुक्ताश्मस्फटिकानांभिन्नमभिन्नमितिपै ठीनसिस्मृतेः । स्कांदेकार्तिकमाहात्म्ये - पत्रभोजीभवेदूर्जे कांस्यत्याज्यंप्रयत्नतः । तथा —— योत्रतीकांस्यभोजीस्यान्न सत्रतफलं लभेत् । ज्योतिर्निबंधे-भोज्यपात्रसुधासिंधौघटयेद्वासमाहरेत् । तत्रान्नप्राशनप्रोक्तेकाले भोजनमाचरेत् । सुधासिंधौ सोमे । स्मृतिरत्नाव ल्याम्-वल्लीपलाशपत्रेषुस्थलजेपुष्करेतथा । गृहस्थस्तुनचाश्नीयाद्भुक्त्वाचांद्रायणंचरेत् । करेकर्पटकेचैव आयसेताम्रभाजने । वटार्काश्वत्थ पत्रेषुभुक्त्वा चांद्रायणचरेत् । चंद्रिकायांपैठीनसिः वटा कश्वित्थपर्णेषु कुंभीतिंदुकजेषुच । श्रीकामोनैवभुंजीतकोविदारकरंजयोः । आग्नेये वटार्काश्वत्थववलसर्जभल्लातकीस्त्यजेत् । स्कांदेप्रभासखंडे शूद्रंप्रक्रम्य - मध्य पत्रेन भुंजीत ब्रह्मवृक्षस्यभामिनि । प्रचे ताः - मृन्मये पर्णपृष्ठेवा कार्पासेतांतवेतथा । नाभीयान्नपिबेचैव करेणांजलिनापिच । यस्तुनकदलीपत्रमितिहेमाद्रौनिषेधः सश्राद्धपरः नृसिंहांबुधिमहोदधौगोविंदार्णवे च -- करंजपिप्पलवटप्लक्षकुंभ्यर्कतिंदुकाः । एषांपत्रे पुनाश्रीयात्कोविदाराम्रयोरपि । विपर्यस्ते घुपत्रेषुतिर्यक्पत्रेचदारुजे । अजपीब्रह्मपत्रेषुशूद्रस्यूते तदाहृते । कंटकैः सीवितपत्रेतथावेणुदलेनच । अत्रमूलंमृग्यम् । चंद्रिकायां पुराणे - पालाशेषुचपत्रेषुमध्यमेषुविशेषतः । यः करोत्यशनंतस्यप्राजापत्यंदिनेदिने । यदीच्छत्यूर्ध्वगामित्वं परं स्थानंचशाश्वतम् । पत्रपर्णेषु भोक्तव्यं मासमेकंनिरंतरम् । इति ॥ १ घटयेद्रासमाहरेत् । २ पर्णपत्रेषु । For Private And Personal Page #206 -------------------------------------------------------------------------- ________________ Shri Maha icin Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir आचाररत्नं भोजनवि. ॥१०४ अथभोजनेदिगादिनियमाः । यमः-प्राघुमुखोन्नानि जीतसूर्याभिमुखएवच । ब्राह्म-प्रामुखोद खोवापिखाचांतोवाग्यतः शुचिः । मुंजीतान्नंचतचित्तोचंतर्जानुःसदानरः । यत्तुकौर्मे-योभुक्तवेष्टितशिरायश्चभुङ्क्तेउदअखः । सोपानत्कश्चयोभुलेसर्वविद्यात्तदासुर मिति । तत्रविकल्पइतिकेचित् । भोजनेउदअखत्वादिनिषेधोनिष्कामपरइत्याचारादर्शः । पुत्रिपरइतिवयम् । पुत्रवान्खगृहेनित्यनाश्नी यादुत्तरामुखइतिस्मृतिमंजीवचनात् । प्रयोगपारिजातेस्मृतिमंजर्याम्-पितरौजीववंतीचेन्नाश्नीयादुत्तरामुखः । तयोस्तुजीव वानेकस्तथैवनियमःस्मृतः । विष्णुपुराणे-विशुद्धवदनःप्रीतो जीतनविदिबुखः । मनुः आयुष्यंप्राथुखोभु यशस्वंदक्षिणामुखः । श्रियंप्रत्यङ्मुखोभुतेऋतंभुलेउदङ्मुखः ।आयुषेहितमायुष्यं । श्रियंऋतंचेच्छन्नितिशेषः । सकृदनुष्ठानेनापिफलमितिकेचित् । यावजीवंनियमः। फलायविधीयतइत्यन्ये । कोर्मे-नांतरिक्षेनचाकाशेनचदेवालयादिषु । भुंजीतेतिशेषः । हारीत:-भूमावेवनिदध्यान्नोपरिपात्राणीति । वसिष्ठः-नोत्संगेनभुविनपाणौनाकाशइति । पात्राणिनिदध्यादितिशेषः । भुविकेवलायाम् । अतएवापस्तंबः-नवाविभुंजीतकृतभूमौतु भुजीतेति । कृतत्वंनावोमृत्प्रक्षेपेणेतिकल्पतरुः । कृतायांगोमयादिनासंस्कृतायामितिहरदत्तः॥ मंडलविचारः । मदनरत्नेब्राह्म-अकृत्वामंडलंयेतुभुंजतेऽधमयोनयः । तेषांतुयक्षरक्षांसिहरंत्यन्नस्यतलम् । तत्रैवशंख:आदित्यावसवोरुद्राब्रह्माचैवपितामहः । मंडलान्युपजीवंतितस्मात्कुर्वीतमंडलम् । चतुष्कोणंद्विजाग्र्यस्यत्रिकोणक्षत्रियस्यतु । मंडलाकृतिवैश्य | स्यशूद्रस्याभ्युक्षणंस्मृतम् । मदनपारिजातव्यासः-चतुरस्रंत्रिकोणंचवर्तुलंचार्धचंद्रकम् । कर्तव्यमानुपूर्येणब्राह्मणादिषुमंडलम् । | तत्रैवब्राह्म-मंडलंगोमयेनस्यादथवागौरमृत्स्नया। आचारादर्शबौधायन:-भस्मनावारिणावापिकारयेन्मंडलंततः । अग्निस्मृतीनासंदीभोजनेशस्ताविप्राणांतुकदाचन । यत्तुस्मृत्यर्थसारे प्राणाहुत्यूर्ध्वमुत्क्षिप्यपात्रंयंत्रेविनिक्षिपेदिति तत्क्षत्रियादिपरं श्लोकेविप्रग्रहणादि १ आसंदीलौहंत्रिपदमुपवेशनदीपस्थापनादिसाधनम् । SASARAScerseas For Private And Personal Page #207 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Syanmandir eeeeeeeeeee तिकेचित् । पंचग्रासांस्तुभुक्त्वादौकचिद्वेश्मनिसंकटे । पात्रमुद्धृत्यशेषतुभक्षयेत्सांकराद्भयादितिब्राह्मोक्तेः । आसंदीआपत्परेतिमदन रो। श्राद्धेआसंदीनिषेधोहेमाद्रौब्राह्म-पित्र्येकर्मणिभुंजानोभूमे पात्रंनचालयेत् ॥ स्मृत्यर्थसारे-नयत्रिकायांयतिव्रतीब्रह्मचारीवि धवामुंजीतेति । भोजनकालविचारः । श्रुतौ-सायंप्रातराश्येवस्यादिति । गौतमः-सायंप्रातस्त्वन्नमभिपूजितमनिंदन्मुंजीतेति । प्रातः शब्दःपंचमभागपरः । सायशब्दोघटिकात्रयोर्ध्वरात्रिपरः । चत्वार्यतानिकर्माणिसंध्यायांपरिवर्जयेत् । आहारंमैथुनंनिद्रांखाध्यायंचचतु र्थकमितिशातातपोक्तेः । मुनिभिरिशनमुक्तंविप्राणांमर्त्यवासिनांनित्यम् । अहनिचतथातमखिन्यांसाधप्रहरयामांतइतिछंदोगपरि |शिष्टात् । अत्र सार्धप्रहरानुज्ञाआपद्विषया । निशायाःप्रथमेयामेजपयज्ञार्चनादिकम् । स्वाध्यायोभोजनंप्रोक्तंवर्जयित्वामहानिशामिति | शौनकोक्तेः । महानिशाशब्देनयामद्वयमुच्यतइत्युक्तंप्राकू । दिवाचनभोजनद्वयम् । सायंप्रातर्द्विजातीनामशनंश्रुतिचोदितम् । नांतराभोजनंकुर्यादग्निहोत्रसमोविधिरितियमोक्तेः । द्विजग्रहणाच्छूद्रस्सनायंनियमः । अंतरानिषेधादेवरात्रावपिभोजनद्वयंन । अत || एवापस्तंबनहरदत्तेनचद्विभॊजनविधिःपरिसंख्येत्युक्तं । परिसंख्यात्वोक्तरेतन्मतेद्वितीयभोजनंनावश्यकम् । विज्ञानेश्वरेणतुद्वि | |जीयादेवेतिनियमविधित्वोक्तेः शक्तस्यद्विर्भोजनमावश्यकम् । चंद्रिकाप्येवम् । अशक्तौतुयत्किंचिदल्पंभक्ष्यम् । औपवस्तमेवंका लांतरेभोजनमित्यापस्तंबोक्तेः । औपवस्तंउपवासस्तत्तुल्यमितिहरदत्तः । तदशक्तौअद्भिर्वासायमिति बौधायनोक्तंज्ञेयम् । नांतरेतिफलमूलान्यपरम् । दिवाचनांतराभुंजीतान्यत्रमूलफलेभ्यइत्यापस्तंबोक्तेः । आचारादर्शतुद्विरशननियमःप्राणामिहोत्रमा । परः अग्निहोत्रसाम्यादित्युक्तम् । साम्योक्तिरुपासनापरेतिषाचस्पत्ये । साग्निकब्रह्मचारिणोस्तुनद्विभॊजननियमः । आहिताग्निरनड़ा १ एकस्मिन्काले। OoCACACACACACACocacocacoeos e For Private And Personal Page #208 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsan Fyanmandir आचाररत्नं ॥१०५॥ श्वब्रह्मचारीचतेत्रयः । अनंतएवसिध्यतिनैषांसिद्धिरनश्नतामित्यपरावसिष्ठस्मृतेः । ब्रह्मचारीतुउपकुर्वाणकोनैष्ठिकश्च । अनडुत्पभोजनवि. देनकालानियमउक्तइत्युज्ज्वला । यत्तु-ब्रह्मचारिणःसायंप्रातर्भिक्षेथाइतिनियमःसभिक्षायाएवनभोजनस्य । गृहस्थोब्रह्मचारीचयोननंस्तु तपश्चरेत् । प्राणाग्निहोत्रलोपेनअवकीणीभवेत्तुसइत्यपरार्केबौधायनोक्तरुपवासादिरनयोर्न । एकादश्यादेस्तुनित्यत्वात्तयोरुपवासत्वा भावाचानुष्ठानम् । अत्रगृहस्थःसाग्निः । अनग्नयस्तुयेविप्रास्तेषांश्रेयोविधीयते । व्रतोपवासनियमै नादानैस्तथानृपेतिमदनरत्नेभविष्यो क्तेः। अपरार्केबौधायनः-प्राणाग्निहोत्रमंत्रांस्तुनिरुद्धभोजनेजपेत् । त्रेताग्निहोत्रमंत्रांस्तुद्रव्यालाभेयथाजपेत् । बृहस्पतिः-दि वानिद्रापरानंचपुनर्भोजनमैथुने । क्षौद्रकांस्यामिपंतैलंद्वादश्यामष्टवर्जयेत् । पुनर्भोजनमध्वानंभारमायासमैथुने । श्राद्धकृच्छ्राद्धभुक्चैवस वमेतद्विवर्जयेत् । हेमाद्रौव्यासः-आदित्येहनिसंक्रांतावसितैकादशीJहे । व्यतीपातेकृतेश्राद्धेपुत्रीनोपवसेगृही । अपरार्के-अयनेर विसंक्रांतौरविवारेचपर्वसु । मृताहेजन्मदिवसेनकुर्याद्रात्रिभोजनम् । हेमाद्रौजातूकW:-अहन्येवतुभोक्तव्यंकृतेश्राद्धनराधिप । हेमाद्रौ कौर्मे-शाकमांसमसूरांश्चपुनर्भोजनमैथुने । द्यूतमत्यंबुपानंचदशम्यांसप्तसंत्यजेत् । क्वचिद्रूतपरमितिहेमाद्रिः । दशम्यांपुनर्भोजननिषेधः काम्यैकादशीव्रते । सायमांद्यतयोरह्नोःसायंप्रातश्चमध्य॑मे । उपवासफलंप्रेप्सुरित्युक्तेरितिहेमाद्रिमाधवकालादर्शनिर्णयामृतादयः । चंद्रिकायांतुनित्येपिफलसत्वान्नित्यपरत्वमपीत्युक्तम् । इतिविज्ञायकुर्वीतावश्यमेकादशीव्रतम् । विशेषनियमाशक्तोहोरात्रभुजिवर्जितइतिमाध वीयेब्रह्मवैवर्तात् । भूताष्टम्योर्दिवाभुक्त्वारात्रौभुक्त्वाचपर्वसु । एकादश्यामहोरात्रभुक्त्वाचांद्रायणंचरेत् । अत्र-शुक्लाष्टमीकृष्णचतुर्दशी चदर्शोऽथराकारविसंक्रमश्चेतिग्रंथांतरेशुक्लाष्टमीकृष्णचतुर्दश्योःपर्वत्वात्कृष्णाष्टमीशुक्लचतुर्दशीपरंभूताष्टमीपदम् । तेनतयोरेवदिवाभोजननेत्युक्तं १ भोजनंतुवारंवारम् । २ तपोरूपत्वाभावादितिपाठः । ३ प्राणायखाहेत्यादयः प्राणाग्निहोत्रमंत्राः । ४ एकादशीदिने । ५ दशमीद्वादश्योः । ६ एकादश्यां । SoSaw9999999SSAS तहमाद्रिमाधवाशक्तोहोरात्रभुजाकृष्णचतुर्दशी टम्यादिवाभुक्त्वारात्रौभक्त्वातावश्यमकादशीव्रतम् । विशेषशानणयामृतादयः । &चदर्शोऽथरा १०५॥ For Private And Personal Page #209 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsageremyanmandir टिटटseeeeeeeeeee निर्णयामृते । स्मृत्यर्थसारे-अष्टमीचतुर्दश्योर्नक्तंकार्यमेकभक्तंचेति । अत्रकेचिदुपवासात्पूर्वदिनेदशम्यल्पत्वेदशमीमध्यएवभोजनं कार्यम् । एकादश्यांनभुंजीतेत्येकादश्यांभोजननिषेधात् । निषेधस्तुनिवृत्त्यात्माकालमात्रमपेक्षतइतिन्यायाचेत्याहः । तन्न । दशम्यामेकम क्तस्तुमांसमैथुनवर्जितइतिचंद्रिकायादेवलेनमध्याह्नकालिकैकभक्तव्रतविधानाद्विधिस्पष्टेचनिषेधानवकाशात् द्वादश्यादिवन्माध्याहिकापक र्षकाभावाच्च । नचायनव्रतविधिःकिंतुपुनर्भोजननिषेधमात्रमितिवाच्यम् । निषेधकल्पनेमानाभावात् । हविष्याशनमध्याह्नाद्यप्राप्तिप्रसंगात् । सर्वत्रैकभक्तादौतथाप्रसंगाच्च । नचहविष्यादिकाम्यैकादशीव्रतमात्रांगं संकोचेमानाभावात् । प्रयोगपारिजातेदेवल:-श्राद्धंकृत्वातुयो मोनचभुङ्क्तेकदाचन । देवाहविर्नगृहृतिकव्यानिपितरस्तथा । एकादश्यादौतुसएव-उपवासोयदानित्यःश्राद्धंनैमित्तिकंभवेत् । उपवासंत दाकुर्यादाघ्रायपितृसेवितम् । प्रयोगपारिजातस्त्वेकादशीमात्रपरम् । मातापित्रोःक्षयेप्राप्तेभवेदेकादशीयदा । संभाव्यपितृदेवांश्चआजिघ्र पितृसेवितमितिकात्यायनोक्तेस्तेनशिवराज्यादौभोजनमेवेत्याह । पितृपदंजनकपरमिदं । तेनान्यश्राद्धनावघ्राणम् । हेमाद्रिस्तु-चतुर्द श्यांयदाचैवश्राद्धंनैमित्तिकंतथा । उपवासंतदाकुर्यादाघ्रायपितृसेवितमितिप्रभासखंडाच्छिवरात्रावप्यवघ्राणम् । एवंचयस्मिन्नुपवासेकृतेपुण्यं त्यक्तेमहत्पापंतत्रावघ्राणम् । यत्रद्वयमप्यल्पंतत्रायाचितमेकभक्तंवाकार्यम् । उपवासदिनेश्राद्धकथंचिद्यदिजायते । उपवासेश्वमेधाख्यराजसूयम याचिते । वाजपेयंलभेद्भोक्ताएकभक्तेऽग्निहोत्रजमितिप्रभासखंडादित्याह ॥ | अथभक्ष्याभक्ष्यनिर्णयः । याज्ञवल्क्यः -अदत्तमग्निहीनस्यनान्नमद्यादनापदि । कदर्यबद्धचौराणांक्लीबरंगावतारिणाम् । वैणाभि शस्तवाधुष्यगणिकागणदीक्षिणाम् । अग्निहीनःशूद्रः । शूद्रान्ननिषेधोऽसच्छूद्रपरः । गौभूमिरन्नहोमार्थसच्छूद्रस्यगृहेगृहेइतिब्राह्मादितिटोड रानंदः । तन्न । राजानंतेजआदत्तेशूद्रान्नंब्रह्मवर्चसम् । आयुःसुवर्णकारान्नंयशश्चर्मावकर्तिनः । भुक्त्वायोन्यतमस्यान्नममत्याक्षपणंत्र्यहमिति For Private And Personal Page #210 -------------------------------------------------------------------------- ________________ Shri Mah Aradhana Kendra www.kobatirth.org Acharya Shri Kailashs Gyanmandir भोजनवि. जापतेः । चिकित्सकातायश्ववृत्तिनाम् । नृशसणस्तथा । ऋोभयान आचाररत्नं IS मनूक्तेः । आत्मानधर्मकृत्यंचपुत्रान्दारांश्चपीडयेत् । लोभायःपितरौभृत्यान्सकदर्यइतिस्मृतः। बद्धोवाचानिगडैश्च । गणोत्राविभक्तभिन्नानाम् । अन्यथातेषामपिखान्नाभक्षणापत्तेः । चिकित्सकातुरक्रुद्धपूंश्चलीमत्तविद्विषाम् । कुरोगपतितव्रात्यदांभिकोच्छिष्टभोजिनाम् । अवीरास्त्रीवर्णका ॥१०६॥ रस्त्रीजितग्रामयाजिनाम् । शस्त्रविक्रयिकर्मारतंतुवायश्ववृत्तिनाम् । नृशंसराजरजककृतघ्नवधजीविनाम् । चैलधावसुराजीविसहोपपतिवेश्मनाम् । पिशुनानृतिनोश्चैवतथाचाक्रिकबंदिनाम् । एषामन्नंनभोक्तव्यंसोमविक्रयिणस्तथा । क्रूरोभयानकः । उग्रःक्रूरकर्मेतिमिताक्षरा । राजन्या च्छूद्रायामुत्पन्नइतिमदनरत्ने । शंख:-भीतावगीतरुदितकंदितावघुष्टपरिभुक्तविस्मितोन्मत्तावधूतराजपुरोहितान्नानिवर्जयेदितिमदनरत्ने । यमः-वसुतानंतुयोमुक्तेसभुतेपृथिवीमलम् । तत्रैवविष्णुपुराणे-विष्णुंजामातरंमत्वातस्यकोपेनकारयेत् । अप्रजायांतुकन्यायांनाश्नी यात्तस्यवैगृहे । मनुः-उग्रान्नंसूतिकानंचपर्याचांतमनिर्दशम् । नाद्याच्छूद्रस्यपक्वान्नं विद्वानश्राद्धिकोद्विजः।आददीताममेवास्मादवृत्तावेकरा त्रिकम् । सूतिकान्नंसूतिकामुद्दिश्यपक्कं । पर्याचांतमुत्तराचमनोत्तरंपात्रस्थितम् । पार्थाचांतमितिपाठेपंक्तिस्थेउत्थितेखपात्रस्थमपिनभक्ष्यम् ॥ | AIM निषिद्धभोजनेप्रायश्चित्तम् । शौनकः-अराइवेजपेन्मत्रंदशवारंनसंशयः । सीमंतेचयदाभुंक्तेमुच्यतेकलुषात्तदा । उपासानका सूक्तंतुजपेदशजलेपिवा । प्रमादायस्ततोभुतेसूतकान्नमकल्मषम् । प्रविष्टःप्रजपेन्मत्रंशतवारंशिवालये । सूतकानंयदाभुङ्क्तेतदापापात्प्रमुच्यते । पर्जन्यवातावर्गचशतवारंजपेजले । सूतकस्यगृहेभुतेतदापापात्प्रमुच्यते । इंद्रोअश्रायिमंत्रचअयुतंचेन्नकल्मषम् । ज्ञानतोज्ञानतःस्पृष्ट्वाभुक्तिकालेरजखलाम् । इदंनमोजपेन्मंत्रंसहस्रंचेन्नदुष्कृतम् । ज्ञानतोज्ञानतोदृष्ट्वाभुक्तिकालेरजस्त्रियाः । अग्निनमाजपेन्मंत्रंदशकृत्वोविशेषतः । अंत्यजानांध्वनिश्रुत्वापश्चाङ्गुलेनकल्मषम् । अज्येष्ठासोजपेन्मंत्रंदशवारंनकल्मषम् । श्वानादिदर्शनंकृत्वापश्चागुलेयदातदा । आयेतस्थुर्जपेन्म| दशवैविष्णुमंदिरे । हस्तदत्तंयदाभुङ्क्तदापापात्प्रमुच्यते । तेअज्येष्ठाजपेन्मत्रंशतंविद्यालयेसदा । दिवाद्विर्भोजनंकृत्वातस्मान्मुच्येतकल्म ॥१०६॥ For Private And Personal Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir षात् । हयोनप्रजपेन्मंत्रंशतवारंजलेतथा । रात्रौद्विर्भोजनंकृत्वाकल्मषाञ्चप्रमुच्यते । त्यसुमेषंजपेन्मंत्रदशवारंशिवालये । अष्टम्यांवाचतुर्दश्यांदि वाभुङ्क्तेनकिल्विषम् । सहिद्वरोजपेन्मंत्रंशतंवैविष्णुमंदिरे । एकादश्यामहोरात्रे भुङ्क्तेयदिचपातकम् । आपः पृणीतमंत्रंचशतवारंनकिल्बिषम् । | रात्रौ भुक्त्वावत्सरेतुमन्वादिषुयुगादिषु । अश्वाइवजपेन्मंत्रंदशवारंजलेपिवा । नित्यश्राद्धेयदाभुंक्तेतदापापात्प्रमुच्यते । मयोमूश्चजपेत्सूक्तंवृषो त्सर्गेतुरौद्रकम् । भुक्त्वायदिविनश्येतविंशद्वारंजलेतदा । त्वेषंगणंजपेन्मंनंदशवैविष्णुमंदिरे । व्यतीपातेयदाभुक्तेतदादोषाद्विमुच्यते । आप्यायस्वजपेन्मंत्रंदशलक्षंशिवालये । सूर्यग्रहेयदाभुङ्क्तेतदापापात्प्रमुच्यते । अराइवेजपेन्मंत्रदशवारंयदातदा । बहवश्चैकपात्रेषुर्भुजतेतन्न| कल्मषम् । अग्ग्रेमरुद्भिर्मत्रंचशतसंख्यंजपेद्यदि । भुंजतेसहपात्रेतु बहवोब्रह्मचारिणः । मानस्तोकेजपेन्मंत्रंशतवारंनकिल्बिषम् । प्रमादाज्ज्ञान तोभुगणान्नंतुयदातदा । यज्ञायज्ञाजपेत्सूक्तंएकरात्रंजलेपिवा । गणकान्नंयदाभुङ्क्तदापापात्प्रमुच्यते । अच्छानइंद्रसूक्तंतुएकवारंजलेजपेत् । विधुरानंयदाभुङ्क्तदापापात्प्रमुच्यते । ईळेअग्निंजपेन्मंत्रदशवारंयदातदा । पंचयज्ञविहीनस्यगृहेभुङ्क्तेनपातकम् । किमंगत्वाजपेन्मंत्रमयुतं वैजलेसुधीः । ज्ञानतोपियदाभुङ्क्ते कुष्ठान्नं चेन्नपातकम् । सत्येनोत्तभितामंत्रजपेद्विष्ण्वालयेयदा । उच्छिष्टेतुयदाभुतदामुच्येतकिल्विषात् सहस्रवारंगायत्रींव्याहृतीभिः ससंपुटाम् । किल्बिषान्नंयदाभुङ्क्तेदोषोनास्तितदाजपेत् । इति । शूद्रादेप्रयवस्तूनि । अपरार्केसुमंतुः — गोरसचंवसकूं चैतिलंपिण्याकमेवच । अर्पूपान्मक्षयेच्छ्रद्राद्यच्चान्यत्पयसाकृतम् । तथा— कंदुपकस्नेहपकंपायसंदधिसक्तवः । एतान्यशूद्रान्नभुजो भोज्यानिमनुरब्रवीत् । तत्रैव कौर्मे - कंदुपक्वानितैलेनपायसंदधिसक्तवः । द्विजैरेतानिभोज्यानिशुद्रैरेवकृतान्यपि । मदनरत्नें गिरा ः—–मांसंदधिघृतं धान्यंक्षीरमाज्यमथैौषधम् । गुडोरसस्तथोदश्विद्भोज्यान्येता १ घृतपक्काम्यदादीनि. For Private And Personal bebebewese Page #212 -------------------------------------------------------------------------- ________________ Shri Mahiya Aradhana Kendra www.kobatirth.org Acharya Shri Kailashs Gyanmandir आचाररत्नं भोजनवि. ॥१०७॥ निनित्यशः । अमृतंचारनालंचकंदुकाःसक्तवस्तिलाः । सक्तुपदमनार्द्रपक्वस्योपलक्षणम् । प्रायश्चित्तशूलपाणावंगिराः-खपात्रे यत्तुविन्यस्तंदुग्धंयच्छतिनित्यशः । पात्रांतरेणतद्वाबंशूद्रात्स्वगृहमागतम् । शूद्रवेश्मनिविप्रेणक्षीरंवायदिवादधि । निवृत्तेननभोक्तव्यंशदानंतद। पिस्मृतम् । तचप्रोक्ष्यग्राह्यमितिशूलपाणिः।। | निषिद्धान्नादीनि । अपरार्केशातातपःोकारुकंदुशालायांतैलयंत्रेक्षुयंत्रयोः । अमीमांस्यानिशौचानिस्त्रीषुचानंतरेषुच ।। |कंदुपक्वादिचकलौनिषिद्धम् । एतानिलोकगुप्त्यर्थकलेरादौमहात्मभिः । निवर्तितानिकर्माणिव्यवस्थापूर्वकंबुधैरितितत्रैवशातातपोक्तेः । शंख:-नापणीयान्नमद्यादिति । सएव–अपूपाःसक्तवोधानास्त–दधिघृतंमधु । एतत्पण्येषुभोक्तव्यंभांडलेपोनचेद्भवेत् । शूलपाणी शातातपः-घृतंतैलंपयःक्षीरंतथैवेक्षुरसोगुडः । शूद्रभांडस्थितंतर्कतथामधुनदुष्यति । पयस्तुनवभांडस्थमेव । नवभांडषुपानीयंशूद्रविक्ष वजन्मनाम् । पेयंतदपिवित्राणांपयोदधितथैवचेति तत्रैवजाबालोक्तेः। शंखः-घृतदधिपयस्तक्राणामाकरभांडस्थानामदोषइति । याज्ञ वल्क्यः -अनर्चितंवृथामांसंकेशकीटसमन्वितम् । भुक्तंपर्युषितोच्छिष्टश्वस्पृष्टंपतितेक्षितम् । उदक्यास्पृष्टसंघुष्टंपर्यायान्नंचवर्जयेत् । गोनातं शकुनोच्छिष्टंपदास्पृष्टंचकामतः । अनर्चितमवज्ञातम् । वृथामांसमात्मार्थमेवपक्कं । उपलक्षणमेतत् । नपचेदन्नमात्मानइत्यात्मार्थमन्नमात्रपाकस्स निषेधात् । पित्राद्युच्छिष्टंभोज्यम् । मातापित्रोरथोच्छिष्टंकलौ जन्मवेत्सुखीतिचंद्रिकायामादिपुराणात्। पितुज्येष्ठस्यभ्रातुरित्यप्येके । इति | आपस्तंबस्मृतेश्च शुक्तंदध्यादिभिन्नम् । नपर्यायान्नमश्नीयान्नद्विःपक्वनशुष्कंनपर्युषितमन्यत्ररागषाडवचुक्रदधिगुडगोधूमयवपिष्टविकारेभ्यइ तिशंखोक्तेः। यस्यान्नस्यकैकेनपाकेननस्वरूपसिद्धिस्तविःपक्कमपिभोज्यमितिमदनरत्नेश्राद्धहेमाद्रौच। एतेनयच्छाकादिसंकारार्थजीरका दिसंस्कारेणयत्पुनःपच्यतेतत्युनःपक्वमितिमदनरिजातोक्तिःपरास्ता । पाकादावेवसंस्कारेपुनर्नसंस्कारः । यस्तुव्यंजनादेराल्मविनिगमार्थपु सातपः-घृतंतैलंपय-क्षीरतथवा तत्रैवजाबालोक्तेः। शंखः त स्यास्पृष्टसंघुष्टंपर्यायान्नंचवर्जयेत् । गा Teenet ॥१०७॥ For Private And Personal Page #213 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsaguti Granmandir नःसंस्कारःसवयएवेतिमदनपारिजातः । अन्यदीयंतीयत्वेनदत्तंपर्यायान्नम् । शातातपः केशकीटशुनास्पृष्टवायसोपहतंचयत् । कीबाभिशस्तपतितैःसतिकोदक्यनास्तिकैः । दृष्टचस्याद्यदन्नंतुतस्यनिष्कृतिरुच्यते । अभ्युक्ष्यकिंचिदुद्धृत्यतढुंजीतविशेषतः । भस्मनावापिसंस्थ श्यसंस्पृशेदुल्मुकेनच । सुवर्णरजताभ्यांवाभोज्यंघातमजेनवा ।स्पृष्टमित्युक्तेःसहपाकेअभोज्यं । नित्यमभोज्यंकेशकीटावपन्नमितिगौतमोक्तेः। Kा हारीत:-पिपीलिकादिभिरन्नाद्युपघातेकांचनभस्मरजतताम्रवज्रवैडूर्यगोवालाजिनदंतानामन्यतमेनाद्भिःसंस्पृष्टमन्नप्रोक्षणपर्यग्निकरणादित्यद र्शनाच्छुद्धमिति । मनु:-पक्षिजग्धंगवाघ्रातमवधूतमवक्षुतम् । दूषितंकेशकीटैश्चमृत्प्रक्षेपेणशुध्यतीति । जमदग्निः-भृतान्नंद्रोणमात्रं तुश्चकाकाद्युपघातितम् । ग्रासमुद्धृत्याग्नियोगात्प्रोक्षणंतत्रशोधनम् । माधवीयेसंवतः-बिडालमूषिकोच्छिष्टेपंचगव्यंपिबेद्विजः । तत्रैव |उशना:-ब्राह्मणोच्छिष्टेप्राणायामशतमितियाज्ञवल्क्यः ।अन्नपर्युषितंभोज्यस्नेहाक्तंचिरसंस्थितम् । अस्नेहाअपिंगोधूमयवगोरसविक्रियाः। चिरस्थितमविकृतंचेत् । पर्युषितःशाकोपिभोज्यइतिहरदत्तः । कल्पतरौयमः-अपूपाश्चकरंभश्चधानावटकसक्तवः । शाकंमांसमपूपंच सूपंकृसरमेवच । यवागूपायसंचैवयच्चान्यत्स्नेहसंयुतम् । सर्वपर्युषितंभोज्यंशुष्कंचेत्परिवर्जयेत् । मिताक्षरायांयावकमप्युक्तम् । | पलांडादिनिषिद्धवर्गः। भविष्ये-लशुनंगूजनंचैवपलांडंकवकानिच । वृंताकनालिकालाबुजानीयाजातिदूषकम् । गूजनंलशुना कारकंदविशेषइतिमिताक्षरायाम् । मदनरत्ने-यदीयंचूर्णगायकाःकंठशुद्ध्यर्थभक्षयंतितानिपत्राणि । मूलविशेषोगाजरापरपर्यायइति माधवोहेमाद्रिश्च । तन्न । हेमाद्रावेवब्रह्मांडे-गूंजनंचुक्रिकांचैवगाजरंजीरकंतथेति । श्राद्धेगूजनभिन्नगाजरनिषेधात् । गूंजनो १ शद्वान ब्राह्मणेनमदीयमितिकृत्वादत्तम् । २ कीटादिनासहपाकेजाते । For Private And Personal Page #214 -------------------------------------------------------------------------- ________________ Shri Mahar Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir आचाररत्नं भोजनवि. ॥१०॥ Eeeeeeeeeeeeeeeeeeese यवनेष्टश्चपलांडोर्दशजातयइतिसुश्रुतोक्तेरपिनगाजरंगूजनशब्दवाच्यम् । हेमाद्रावप्युत्तरत्रपलांडुविशेषएवमेजनमित्युक्तम् । वैजयंत्याम प्येवम् । राजनिघंटौ-रसोनोहिमहाकंदोगूजनोदीर्घपत्रकः । पृथुपत्रःस्थूलकदोयवनष्टोविलोहितः । गुंजनस्यमधुरंकटुकंदनालमप्युपदिशं तिकषायम् । पत्रशश्चयमुशंतिचतिक्तंसूरयोलवणमस्थिवदंति । गाजरांपिंडमूलंचपीतकंदःसुमूलकम् । स्वादुमूलंसुपीतंचनागरंपीतमूलकम् । गाजरंमधुरंरुच्यंकिंचित्कटुकफापहम् । आध्मानकृमिशूलनंदाहपित्ततृषापहम् । यत्तुसारसंग्रह-गुंजनंपीतकंचान्यत्स्थौणेयंरक्तपित्त लम् । गूजनंशीतलंग्राहिदाहमांद्यविषापहम् । तद्वीजवीर्यदंश्रेष्ठमुष्णंगर्भहरंपरमिति । तन्न । गाजरेगूजनशब्दोलाक्षणिकः । वैद्यकेगुंजनंशिखिमूलंचयवनेष्टंचवर्तुलम् । ग्रंथिमूलंशिखाकंदकंदंडिंडीरमोदकम् । गूजनंकटुरुष्णंचकफवातरुजापहम् । रुच्यंचदीपनंहृद्यदुर्गधि गुल्मनाशनम् । मदनविनोदेपि-गूजनःपित्तलोग्राहीतीक्ष्णोष्णोरोगनाशनः । गंधाकृतिरसैस्तुल्यःसूक्ष्मनालापलांडुना । तथागूजनो योमहाकंदोजर्जरीदीर्घपत्रकइतिलशुनभेदोप्युक्तः । तथा—कासमदःकर्कशःस्याटुंजनोगाजरस्तथा । गूजन कटुकस्तीक्ष्णस्तितोष्णोदीपनो लघुः । संग्राहीरक्तपित्ताशॆग्रहणीकफवातजित् । त्रिविधेपिगूंजनेगार्जरंनांतर्भवति । गुणभेदात् । लवणयुतंदुग्धंदुग्धयुतंदधिचनभोज्यम् । विनायकशांतौबलिदानेब्राह्मणस्यसुरामांसस्थानेतादृशयोस्तयोरुक्तेः । चतुर्विशतिमते-मूलकंमातृमूलंचश्वेतरक्तौचसूरणौ । च त्वार्यभोज्यमूलानिपंचमीचामूलिका । मातृमूलंमाइणीमूलमितिप्रसिद्धम् । कल्पतरौब्राह्म-राजमाषाःस्थूलमुद्रास्तथावृषकवासकौ । मसूराःतशपुष्पाश्चकैसूलकनिकेतनम् । सस्यान्येतान्यभक्ष्याणिनचेदयानिकस्यचित् । तत्रैवापस्तंबा-कृष्णधान्यंचशूद्रान्नंयेचान्येना श्यसमिताः । वर्जयेदितिसंबंधः । कृष्णधान्यकलिंगकानि । शूलपाणौदेवल:-कुविंदांधेतव्रताकंकूष्मांडंचनभक्षयेत् । कुर्विदा १ कुसूलाःकुलित्थाः। SPORONO20 ॥१०८॥ For Private And Personal Page #215 -------------------------------------------------------------------------- ________________ Shri Maha Haradhana Kendra www.kobatirth.org Acharya Shri Kailashsag ni franmandir घोटकः। तत्रैवहारीतः-श्लेष्मातकाशनेसांतपनमिति । अपराहारीत:-कुसुंभश्वेतवृताकंकुंभांडंचविवर्जयेत् । हेमाद्रौविष्णु:वर्जयेच्छेतवृताकमलाबूवर्तुलंत्यजेत् । श्वेतोक्तेःकृष्णवृताकस्यानिषेधइतिकल्पतरौमदनरत्नेमाधवीयेच । स्मृत्यर्थसारेपि-क्षुद्रश्वेता कटकिवृताकानिवर्जयेदिति । तत्रैव-यतिव्रतिभ्यांसदालाबुशिग्रुव॒ताकानिजातिमात्रेणवानीति । व्रतहेमाद्रावग्निपुराणे-व्रतंप्रक म्य-कूष्मांडालाबुवार्ताकपालंकीज्योत्रिकास्त्यजेत् । मदनरोपैठीनसिः-नलिकायौतकुसुंभाश्मंतकाश्चेतिशाकानामभोज्याइति । नलिकाकलंबिकेतिशूलपाणिः । तत्रैवकोर्मे-गूंजनंकिंशुकंचैवकंडरंचतथैवच । उदुंबरमलावूचजग्ध्वापततिवैद्विजः । अलाबुर्वर्तुलः । पूर्वोक्तविष्णुस्मृतेः । स्मृत्यर्थसारेप्येवम् । हारीतः-नवटप्लक्षाश्वत्थदधित्थमातुलिंगानिभक्षयेदिति । दधित्थंकपित्थम् । माधवीयेबृहद्यमः-नलिकानालिकेरीचश्लेष्मातकफलानिच । भूतृणंशिकंचैवखटांककनकंतथा । वर्जयेदितिशेषः । तत्रैवचतु विशतिमते-तृणराजफलंवल्लीभुक्त्वाचांद्रंचरेविजः । कंदमूलफलादीनिअज्ञात्वोपवसेत्तथा । याज्ञवल्क्यः -देवतार्थहविःशि|| लोहितात्रश्चनांस्तथा। लोहितपदमुभयत्रान्वितम् । तेनरक्तशिग्रुर्निषिद्धइतिमाधवः । स्मृत्यर्थसारेप्येवम् । विट्जानितंदुलीयादीनिनि | षिद्धानि । विद्जानांफलानिभक्ष्याणीत्याहबौधायन:-अमेध्येषुचयेवृक्षाउप्ताःपुष्पफलोपगाः । तेषामपिनदुष्यंतिपुष्पाणिचफलानिच। तथाचोशना:-नलिकाशणछत्राककुसुंभालाबुविभवान् । कुंभीककेबुवंताककोविदारांश्चवर्जयेत् । तथाकालप्ररूढानिपुष्पाणिचफलानिच । देवल:-नबीजान्युपमुंजीतरोगापदमृतेबुधः । बीजानिकृष्मांडस्वेत्युक्तंकल्पतरौमदनरत्नेच । वानुवृत्तौशंखः–कुनखीकुष्ठि S सस्पृष्टमिति । कृष्णभट्टीयेस्कांदे-आज्यपात्रेस्थितंतकंमधुमिश्रंतुयद्धृतम् । ताम्रपात्रस्थितंक्षीरंत्रपुसर्पिःसुरासमम् । आर्द्रकंसगुडंमद्यसै १ खट्वांकछत्राकं । कनकंधत्तूरविल्वंवा । आ०र०१९ For Private And Personal Page #216 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsa y anmandir भोजनवि. ISक्षवंबदरंतथा । नारिकेलरसंकांस्पेदनासंमिश्रितोगुडः । वसिष्ठः-अभोज्यस्वोच्छिष्टोपहतंवसनकेशकीटोपहतंचेति । खोच्छिष्टस्वभुक्तशि आचाररत्नं ष्टंत्यक्तं । वसनंपरिहितमितिमदनरत्ने । सुमंतु:-क्षुतवचोभिहतमदधिपर्युषितंश्वचांडालवीक्षितमन्नमभोज्यमन्यत्रहिरण्योदकैःस्पृष्टादिति ।। ॥१०९॥ वचोभिहतंतात्कालिकमुखवातादिदुष्टं । दधिस्नेहलक्षकं स्नेहरहितंपर्युषितमित्यर्थः । स्पृष्टात्भावक्तः। श्वचांडालदृष्टंभोज्यमन्नांतराभावइतिमदन रत्ने । वानुवृत्तौयमः-लशुनंगूजनचैवविलयःसंमुखंतथा । विलयोघृतकिट्टम् । संमुखंघृतफेनस्तन्मंडश्च । विष्णुपुराणेमुंजीतोद्धतसाराणिनकदाचिन्नरेश्वर । स्कांदे-वृताकंबृहतींचैवदग्धमन्नमसूरिका । यस्योदरेप्रवर्ततेतस्यदूरतरोहरिः । अलाबुंभक्षयेद्य स्तुदग्धमन्नंकलंबिकाम् । सनिर्लज्जःकथंबतेपूजयामिजनार्दनम् । स्कांदे-शिरःकपालमंत्राणिनखचर्मतिलानिच । एतानिक्रमशोनित्यमष्टम्या दिषुवर्जयेत् । चर्मपदेनमसूरिकाउच्यतइतिकालनिर्णयदीपिका । हरिभक्तिविलासेयामले यत्रमद्यतथामांसंतथावृताका लकौ । निवेदयेन्नैवतत्रहरेरैकांतिकीरतिः । भारते-तिलान्भृष्टान्नचाश्नीयात्तथास्यायुर्नरिष्यति । गौतमः-उद्धृतस्नेहविलयनपिण्या कमथितप्रभृतीनिनाश्नीयादिति । मथितंजलंविनालोडितंदधीतिमदनरत्ने । आमिषंपाद्मेकार्तिकमाहात्म्ये-प्राण्यंगमामिपंचूर्णेफले जंबीरमामिषम् । धान्येमसूरिकाप्रोक्ताह्यन्नंपर्युषितंतथा । गोकांजिकंचमहिषीदुग्धादिचतथामिषम् । द्विजक्रीतारसाःसर्वेलवर्णभूमिजंतथा । ताम्रपात्रस्थितंगव्यंजलंपल्वलसंभवम् । आत्मार्थपाचितंचान्नमामिपंतत्स्मृतंबुधैः । नचेदंप्रकरणात्कार्तिकमात्रपरम् । अन्यत्रापितगृहेबाध काभावात् । मदनरत्ने-घृतात्फेनंघृतान्मंडंपीयूषमथवागोः । सगुडंमरिचाक्तंतुतथापर्युषितंदधि । दीर्णतक्रमपेयंचनष्टस्वादुचफेनवत् । गुडमरीचयुक्तंपर्युषितंदधिचनभक्षयेत् । दीर्णस्फुटितम् । हारीत:-नरजखलयादत्तंनक्रुद्धयानमलवद्वाससानापरयाद्वारापन्नमिति । याज्ञवल्क्या -वृथाकृसरसंयावपायसापूपशष्कुलीः । अत्र नपचेदनमात्मनेइत्यनेननिषेधेसिद्धेपुनर्निषेधोदोषाधिक्यार्थइतिमदनरत्ने ।। |१०९॥ For Private And Personal Page #217 -------------------------------------------------------------------------- ________________ Shri Mahari Wo Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir Recerseatreeeeeeeeeeeeeeeeee मनुः-अनिर्दशायागो-क्षीरमौष्टमैकशर्फतथा । आविकंसंधिनीक्षीरंविवत्सायाश्चगोःपयः । गोग्रहणमजामहिष्योरुपलक्षणम् । गोमहिष्य जानामनिर्दशानांपयोनपेयमितिवसिष्ठोक्तेरितिमदनरत्ने । वत्सग्रहणेनसवत्साधेनुरानीयतामितिवद्मोग्रहणेसिद्धे पुनर्गोग्रहणमजामहिष्यो =पत्ययोःपयसोनिषेधार्थमितिमेधातिथिः । संस्कारादिभोजननिषेधः-मदनरत्नेगिराः-जन्मप्रभृतिसंस्कारेबालस्यान्नस्यभोजने । असपिंडै भोक्तव्यंचूडायांचविशेषतः ।। नारीप्रथमगर्भेषुभुक्त्वाचांद्रायणंचरेत् । पराशरमाधवीयेधौम्यः-ब्रह्मौदनेचसोमेचसीमंतोन्नयनेतथा । जातकर्मनवश्राद्धेभुक्त्वा चांद्रायणंचरेत् । तत्रैव-निवृत्तचूडहोमेतुप्राङ्नामकरणात्तथा । चरेत्सांतपनंभुक्त्वाजातकर्मणिचैवहि । अतोन्येषुतुसंस्कारेषूपवासेन शुद्ध्यति । चंद्रिकायाम्-नवश्राद्धस्ययच्छिष्टगृहेपर्युषितंचयत् । दंपत्योर्मुक्तशिष्टंचभुक्त्वाचांद्रायणंचरेत् । आचारदर्पणे-भानुवारे तथारात्रावष्टम्यांचतथैवच । धात्रीफलंनरःखादन्नलक्ष्मीकोभवेत्सदा । सप्तम्यारविवारेचदिवारात्रौतथैवचेतिकृष्णभद्दीपूर्वार्धपाठः । | अमावास्यापितृश्राद्धसंक्रांतौपारणेतथा । परान्ननैवभोक्तव्ययस्यान्नंतस्यतत्फलम् । हेमाद्रौ-दिवादधित्थधानासुरात्रौचदधिसक्तुषु । | श्लेष्मातकेतथाऽलक्ष्मीनित्यमेवकृतालया । काशीखंडे-नदिवोद्धतसारंचभक्षयेद्दधिनोनिशि । स्कांदे-रात्रौदधिनभोक्तव्यंदिवानन वनीतकम् । यमः-नभिन्नभांडेभुंजीतनरात्रौदधिसक्तुकान् । भारतेप्येवम् । आचारादर्शलघुहारीतः-पृथग्यानंपुनर्दानं मांसेनपयसानिशि । दंतच्छेदनमुष्णंचसप्तसक्तुषुवर्जयेत् । सक्तूनत्तुंदिनक्षयइतिभारतेशतपथाच । सुमंतु:-कूष्मांडंबृहतींचैवतरुणीं मूलकंतथा । श्रीफलंचकलिंगंचधात्रींप्रतिपदादिषु । शिरःकपालमंत्राणिनखचर्मकृतानिच । उदुंबरफलंचैवतिलानपितथैवच । यदीच्छे त्वर्गगमनमष्टम्यादिषुवर्जयेत् । रत्नमालायाम्-कूष्मांडंमातुलिंगंचपटोलंबृहतीफलम् । श्रीफलंपिचुमंदंचधात्रींपक्षादितस्त्यजेत् । SOOOOOOOGore For Private And Personal Page #218 -------------------------------------------------------------------------- ________________ Shri Male Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir माचाररत्नं नालिकेरंशिरःप्रोक्तंकपालंतुंबकंस्मृतम् । अत्राणिनलिकाशाकंनखानिग्रामशिंबिकाः । चर्माख्यपोइकाशाकंबंताकतिलमुच्यतइति । धर्म - भोजनवि. सारे-धात्रीफलंभानुवारेश्रीफलंशुक्रवासरे । शमीफलंमंदवारेश्रीकामःपरिवर्जयेत् । गौडनिबंधे-रविवारेचसंक्रांतोषष्ठयावसप्तमी ॥११०॥ |तिथौ । आरोग्यकामस्तुनरोनिंबपत्रंनभक्षयेत् । भारतेदानधर्मे-आज्याहुतिविनाचैवयत्किंचित्परिविष्यते । दुराचारैश्चयद्भुक्तंतंभागं | रक्षसांविदुः । इदंश्राद्धपरमितिकेचित् । IMIL अथपरिवेषणम् । चंद्रोदयगिराः-नीलरक्तेनवस्त्रेणयःपाकःश्रपितोभवेत् । तेनभुक्तेनविप्राणांदिनमेकमभोजनम् । वैद्यः भक्ष्यंचदक्षिणेपार्थेपेयंलेह्यंचवामतः । हस्तदत्तानिचान्नानिप्रत्यक्षलवणंतथा । मृत्तिकाभक्षणंचैवगोमांसाशनवत्स्मृतम् । हेमाद्रौयमःएकेनपाणिनादत्तंशूद्रादत्तंचयद्भवेत् । पैठीनसिः-लवणंव्यंजनचैवघृतंतैलंतथवच । लेह्यपेयंचविविधंहस्तदत्तंनभक्षयेत् । एतदपवादः स्मृतिरत्नावल्याम्-अपक्कंस्नेहपक्कंचहस्तेनैवप्रदापयेत् । यत्किचिदितरद्भक्ष्यंदादेयंतुयत्नतः । कल्पतरौभविष्ये आयसेनतुपात्रे णयदन्नमुपनीयते । भोक्ताविष्ठासमभुक्तेदाताचनरकंबजेत् । मात्स्येपि-उभाभ्यामपिहस्ताभ्यामाहृत्यपरिवेषयेत् । मनुः-दादेयंशृ तान्नंतुसमस्तव्यंजनानिच । उदकंयच्चपक्वान्नंयोदादातुमिच्छति । सभ्रूणहासुरापश्चसस्तेनोगुरुतल्पगः । काशीखंडे–फाणितंगोरसं चैवलवर्णमधुकानिच । हस्तेनब्राह्मणोदद्यात्कृच्छंचांद्रायणंचरेत् । हेमाद्रौहारीत:-पकौसहोत्थितानांतुभोजनादिसमस्मृतम् । तत्रैववसिष्ठः यद्येकपंक्तौविषमंददातिस्नेहाद्भयाद्वायदिवापिहेतोः । वेदेषुदृष्टामृषिभिश्चगीतांतांब्रह्महत्यांमुनयोवदंति । ॥११॥ __ परिवेष्टुरुच्छिष्टस्पर्शहारीतः-द्रव्यहस्तस्तुसंस्पृष्टउच्छिष्टवाकदाचन । भूमौनिक्षिप्यतद्रव्यमपःस्पृष्ट्वाततःशुचिः । अद्भिरभ्युक्ष्य | तद्रव्यंपुनरादायदापयेत् । यत्तुमनुः-उच्छिष्टेनतुसंस्पृष्टोद्रव्यहस्तःकथंचन । अनिधायैवतद्रव्यमाचांतःशुद्धिमानुयादिति । आचार Dadao20DOOOOO9929 For Private And Personal Page #219 -------------------------------------------------------------------------- ________________ in Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir चंद्रोदये-अंगधारणयोग्यमंगेनिधायाचामेत् तदयोग्यंस्पृष्ट्वा । यद्वाभक्ष्येतरद्रव्यंमूमावनिधायाचम्यशुचिर्भवेत् । भक्ष्यभूमानिधाया चामेत् । मार्कंडेयः-पक्वान्नेनगृहीतेनमूत्रोच्चारंकरोतियः । अनिधायैवतद्रव्यमंगेकृत्वासमाश्रितम् । शौचंकृत्वायथान्यायमपःस्पृश्ययथा विधि । अन्नमभ्युक्षयेचैवउद्धृत्यार्कप्रदर्शयेत् । त्यक्त्वाग्रासमथैतस्माच्छेषंशुद्धिमवाप्नुयात् । द्रव्यस्यैवसाक्षादुच्छिष्टस्पर्शेत्यागइतिचंद्रिका । स्मृत्यर्थसारे-परिवेषणंकुर्वन्मत्रोच्छिष्ट श्वेदन्नादिनिधायशौचाचमनेकृत्वान्नादिप्रोक्ष्याग्निमर्कवासंस्पृश्यपरिविष्यादिति । आपोशनबलिप्राणाहुत्यादि । मार्कडेयः-अन्नंदृष्ट्वाप्रणम्यादौपांजलिःकथयेत्ततः । अस्माकंनित्यमस्त्वेतदितिभक्त्याथवंदयेत् ।। आपस्तंबः-भाषांकासंक्षवथुमित्यभिमुखोन्नंवर्जयेदिति । भाषांशब्दोचारणम् । याज्ञवल्क्या -अपोशानेनोपरिष्टादधस्तादश्नतातथा । अनग्नममृतंचैवकार्यमन्नंद्विजन्मना । अत्रयद्यपि-अद्यतेत्तिचभूतानितस्मादन्नंतदुच्यतइतिश्रुतौसर्वमविशेषेणान्नवेनप्रतीयते तथापिजला दावपितदापत्तेः । भिःसास्त्रीभक्तमधोन्नमितिकोशादन्नमोदनः । अतएव-अन्नाश्रितानिपापानीत्यत्राप्योदनवर्जनम् । तेनभक्तएवापोशनं | नान्यत्रेतिकेचित् । अन्येतु - सस्संक्षेत्रगतंप्राहुःसतुषधान्यमुच्यते । आमंवितुषमित्युक्तंखिन्नमन्नमुदाहृतमितितिथितत्वेवसिष्ठोक्तेः खिन्नमात्रेआपोशनम् । नचैवंगुडादावपितदापत्तिः । अन्नेनव्यंजनमित्यादिषुत्रीह्यादिविकारएवानपदप्रयोगात् गुडादेश्वसरसत्वात् अतोगुडादौनापोशनम् । मदनरत्नेमाधवीयेचकौर्मे-महाव्याहृतिभिस्त्वनपरिषिच्योदकेनतु । अमृतोपस्तरणमसीत्यपोशानक्रियांचरेत् । मदनपारिजातेतु-व्याहृतिभिर्गायत्र्याचान्नमभिमंत्र्याभ्युक्ष्यपरिषिच्य धर्मराजादिबलीन्दद्यादिति । माधवीये-ऋतेनसायं सत्येनप्रातश्चपरिपिंचयेत् । भविष्ये-भोजनात्किचिदन्नाग्रंधर्मराजायवैबलिम् । चित्रायचित्रगुप्तायप्रेतेभ्यश्चेदमुद्धरेत् । यत्रक्कचनसं १ पक्कमन्नमितिपाठः। टाटाटायटिएeere For Private And Personal Page #220 -------------------------------------------------------------------------- ________________ Shri Mal Aradhana Kendra आचाररत्नं ॥१११॥ www.kobatirth.org Acharya Shri Kailashs Gyanmandir स्थानां क्षुत्तृषोपहतात्मनाम् । प्रेतानां तृप्तयेक्षय्यमिदमस्तुयथासुखम् । स्कांदे - प्रदद्याद्भूतपतये भुवनपतयेतथा । भूतानांपतये स्वाहेत्यु क्त्वाभूमौबलित्रयम् । ब्राह्मे — ब्रह्मणे नमइत्येवं ब्रह्मादिभ्योबलीन्दद्यादिति । स्मृत्यर्थसारे – यमाय नमः चित्रगुप्तायनमः सर्वेभ्यो भूतेभ्यइतिव लीन्दद्यादिति । श्रौतवृत्तिः - यः कश्चनास्मिन्छास्त्रेदेवतोद्देशेनद्रव्यात्मको व्यापारोयागोहोमो भ्यादानंबलिहरणादयो वामंत्रेणसाध्यंतेतत्रसर्व त्रस्वाहाकारः कर्तव्यइति । आश्वलायनानांखाहांतत्वमेवबलिदाने । एतानिबलिदानादीनियथाशाखंव्यवस्थितानि । इदंचपरिषेचनो तरंकार्यमित्युक्तंमाधवीयेमदनरत्नेच । यत्तस्मृत्यर्थसारे बल्युत्तरं परिषेचनमुक्तंतत्पदार्थगणनमात्रनतत्रक्रमेतात्पर्यम् । परिषे चनोत्तरंपादक्षालनोक्तेः । अत्रब्रह्मरुद्र चंद्रार्कवसवोमंडलांतरात् । निवेदितंनरैरन्नंयस्माद्वंतिनान्यथेतिब्राह्मात् ब्रह्मादिभ्यो भुजिकाले बलिर्देयः । मंडलार्थवादोयमितिचेत् तस्यापि सालंबनत्वात् । अर्थाभावोपिस्तुतिरितिचेत् असंभवेह्येवंस्यात् । नचवाक्यभेदः । सूक्तवाका दौदृष्टत्वादित्याचारादर्शः । तन्न । तद्धितादीनामेवदेवतात्वबोधकत्वात् । सूक्तवाकस्यकरणत्वेप्युक्तं हरतौदेवताकल्पकत्वम् । अर्थ | वदेवतुदेवताकल्पत्वमत्यंतासंभवीत्यलंमीमांसांगंधशून्यहृदयप्रलापेन । श्राद्धेबलिदानाभावमाह हेमाद्रावत्रिः - दत्तेवाप्यथवा दत्तेभूमौयोनिक्षिपेद्वलिम् । तदन्नंनिष्फलंयातिनिराशैः पितृभिर्गतैः । स्मृत्यर्थसारे - पायसेन तथाज्येनमाषान्नेनतथैवच । नकुर्याद्वलि दानंतुओदनेनप्रकल्पयेत् । कृष्ण भट्टीये - भोजनादौबलिंमुक्तंसमुद्धृत्यैवभोजयेत् । अनुद्धृत्य तुयोभुकेप्राणायामाष्टकं चरेत् । आमा जरसंस्पर्शेषोडशैवतथाचरेत् । तत्रैव — दत्वा चित्रगुप्तायहस्तंप्रक्षालयेत्ततः । अप्रक्षाल्यकरौभुंजन्रौरवेनरकेवसेत् । अपोशनविचारः । ब्राह्मे – अपोशनं च गृह्णीयात्सर्वतीर्थमयं चतत् । हस्तेनलंघयेन्नान्नंसोदकेन कदाचन । आपोशनाकरणदोषचिंतामणी-अपोशानमकृत्वातुयो भुङ्क्तेऽनापदिद्विजः । भुंजानोयदिवाब्रूयाद्गायत्र्यष्टशतंजपेत् । इदंचबलिंदत्वाहस्तंप्रक्षाल्य कार्यमि For Private And Personal भोजनवि. ॥१११॥ Page #221 -------------------------------------------------------------------------- ________________ Shri Mah Aradhana Kendra www.kobatirth.org Acharya Shri Kallashs Gyanmandir त्युक्तंमाधवीये-हस्तप्रक्षालयेचैवपश्चात्प्रयतमानसः। धारयेत्सव्यहस्तेनपात्रंतद्वाग्यतोद्विजः। अपोशानंशद्रेणनकार्यम् । द्विजश्रुतेः । नैवेद्यभक्षणमत्रमिथ्या । लोके-उच्छिष्टभोजिनस्तस्यवयमक्लिष्टकारिणः । येनलीलावराहेणहिरण्याक्षोनिपातितः । स्मार्तोपीदंलिलेख । पात्र धारणेविशेषश्चिंतामणी-अंगुष्ठस्तर्जनीचैवमध्यमाचतृतीयका । तिस्रोद्वेवांगुलीचैवप्रशस्ताःपात्रधारणे । बृहन्नारदीये-याव | द्विजोऽन्नमश्नीयात्पात्रनैवपरित्यजेत् । आपस्तंबः-नापजिहीतापजिहीतवेति । अपजिहीतत्यजेत् । अतःपात्रधारणेविकल्पः । सोपि प्राणाहुत्युत्तरमिति । मदनरत्ने-प्राणाहुत्युत्तरंपात्रंधृत्वानमुंचेदन्यथामुंचेदितिकल्पतरुः । यत्तुषत्रिंशन्मते-समुत्थितस्तुयो भुङ्क्तेयोभुतेमुक्तभाजने । एवंवैवखत पाहभुक्त्वासांतपनंचरेदिति तद्भोजनोपक्रमेपात्रंधृत्वातन्मध्यत्यागे । स्मृतिमंजर्याम्-पात्रस्य धारणमौनंत्यजेचभ्रातृमान्गृही । शातातपः-अग्रासनोपविष्टस्तुयोभुतेप्रथमंद्विजः । बहूनांमुंजतांसोंतःपंक्त्याहरतिकिल्बिषम् । अत्रिः-मौनव्रतमहाकाष्ठंहुंकारेणविनश्यति । एतत्पंचग्रासपरम् । पंचग्रासान्महामौनंप्राणाद्याप्यायनंचतदितिविष्णुपुराणादिति माधवः । महामौनंकाष्ठमौनम् । तथाचस्मृतिमंजर्याम्-काष्ठमौनेन जीतप्राणादिग्रासपंचकम् । प्राणाहुत्युत्तरंनमौननियमः । मौनीवाप्यथवामौनीप्रहृष्टःसंयतेंद्रियः । भुंजीतविधिवद्विप्रोनचोच्छिष्टानिदापयेदितिव्यासोक्तेरितिमदनरत्ने । रत्नावल्याम्-यवी यान्सपितायश्चभुक्त्वाश्राद्धादिभोजनम् । प्राणाग्निहोत्रादन्यत्रनासौमौनंसमाचरेत् । यवीयान्कनिष्ठः । अतोभ्रातृमतोमौननिषेधोजीव ज्ज्येष्ठभ्रातृकपरः । तत्रैव-यदिभुंजीततूष्णीतुसर्वत्रैवतुभोजने । सपापोभ्रातरंहतिसंततिंचाचिराद्भवम् । गोभिल:-अथातःप्राणाहु तिकल्पोव्याहृतिभिर्गायत्र्यान्नमभिमंत्र्यऋतंत्वासत्येनपरिषिंचामीतिसायं सत्यंत्वतेनपरिषिंचामीतिप्रातरंतश्चरतिभूतेषुगुहायांविश्वतोमुखः । | १ श्राद्धिकभोजनम् । २ विश्वमूर्तिषु ।। For Private And Personal Page #222 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir वाचाररत्वं मोजाषि. ॥११२॥ त्वंयज्ञस्त्वंवषटारस्त्वंब्रह्मत्वंप्रजापतिस्त्वंतदापआपोज्योतीरसोमृतंब्रह्ममूर्भुवःसुवरोममृतोपस्तरणमसीत्यपःपीत्वा दशहोतारंमनसानुद्रुत्यावरन्पं चग्रासान्गृह्णीयात् प्राणायस्खाहापानायखाहाव्यानायखाहोदानायस्वाहासमानायखाहेति । दशहोत्राश्चित्तिः झुगित्याद्याः । अमृतोपस्तरणम सिखाहेत्याचारादर्शः कृष्णभट्टश्च । तन्न । खाहांतत्वमानाभावात् । गोभिलाद्यलिखनाच । प्राणाहुतिविचारः। कोर्मे-वाहाप्रणवसंयुक्तांप्राणायान्नाहुतिंततः । शौनकः-तर्जनीमध्यमांगुष्ठलग्नाप्राणाहुतिर्भवेत् । मध्य मानामिकांगुष्ठरपानेजुहुयादुधः । कनिष्ठानामिकांगुष्ठैानेतुजुहुयाद्धविः । तर्जनींचबहिःकृत्वाउदानेजुहुयादुधः । समानेसर्वहस्तेनसमुदाया इतिर्भवेत् । एताश्चदंतैर्नच्छेद्याः। प्राणायस्वाहेतिसमस्तानिगिरतीत्याचारादर्शहारीतोक्तेः। अंगुष्ठानामिकामात्रग्राह्यानान्येनताआहुतयइ तिहारीतव्याख्यातारः। सर्वाभिरंगुलीभिरश्नीयादितिसामान्यविधेःपंचग्रास्यपितथैवेत्याचारादर्शः । उभयमप्ययुक्तम् । पूर्वोक्तशौ नकविरोधात् । भारते-यथारसंनजानातिजिहाप्राणाहुतौनृप । तथासमाहितंकुर्यात्राणाहुतिमतंद्रितः । अपरार्केबौधायन:अथशालीनयायावरात्मयाजिनांप्राणाहुतिंव्याख्यास्यामः प्रक्षालितपाणिपादआचम्यशुचौदेशेप्रामुखउपविश्य ध्रुवाद्यौरितिपृथिवीमावाहयेद्धत वतीमितिभूमौपात्रंनिधायमूर्धानंदिवइत्युद्धृत्यतमाह्रियमाणंभूर्भुवःस्वरोमित्युपस्थायवाचंयच्छेत्प्राक्तुमहाव्याहृतिभिःप्रदक्षिणमन्नमुदकंपरिषि च्यसव्येनपाणिनाविमुंचन्नमृतोपस्तरणमसीत्यपःपीत्वापंचान्नेनप्राणाहुतीर्जुहोतिप्राणेनिविष्टोऽमृतंजुहोमिशिवोमाविशाप्रदाहायप्राणायस्वाहाअपा नेनिविष्टोऽमृतंजुहोमिशिवोमा०व्यानेनिविष्टो उदाने इतिसमाने हुत्वातूष्णीभूयोव्रतयेत् प्रजापतिमनसाध्यायन्नांतरावाचंविसृजेत्भूभुर्वःस्व रोमितिजपित्वापुनर्भुजीत त्वक्केशनखकीटाखुपुरीषाणिदृष्ट्वातद्देशात्पिडमुद्धृत्याभ्युक्ष्यभस्मावकीर्यपुनःप्रोक्ष्यवाचाशस्तंभुंजीतसर्वभक्ष्यापूपकंदमू लमांसानांदतैर्नाद्यन्नातिसुहितोमृतापिधानमसीत्युपरिष्टादपपीत्वाचांतोहृदयमभिमृशतिप्राणानांग्रंथिरसिरुद्रोमाविंशांतकइत्यतस्तेनान्नेनाप्याय | १ त्वंयस्त्वंविष्णुस्त्वंवषट्कारः। २ विशांतर्गतेनान्नेन । ॥११२॥ For Private And Personal Page #223 -------------------------------------------------------------------------- ________________ Shri Mah Aradhana Kendra www.kobatirth.org Acharya Shri Kailash y anmandir खेतिपुनराचम्यदक्षिणपादांगुष्ठेपाणिसावयति । अंगुष्ठमात्रःपुरुषोचंगुष्ठंचसमाश्रितः । ईशःसर्वस्यजगतःप्रभुःप्रीणातुविश्वभुगितिहुत्वानु मंत्रणमूर्ध्वहस्तःसमाचरेत्-श्रद्धायांप्राणेनिविश्यामृतंहुतंशिवोमाविशशिवमाविशप्राणमन्नेनाप्यायखेतिपंचब्रह्मणिमआत्मामृतत्वायेत्यनेनचाक्षरे | णात्मानंयोजयेदेवमेवाहरहःसायंप्रातर्जुहुयादद्भिर्वासायमिति । अत्रिः-अपोशानंवामभागेसुरापानसमंभवेत् । दक्षभागेतुयःकुर्यात्सो मपानसमंभवेत् । पुनरापूर्यापोशानंसुरापानसमंभवेत् । इदंश्राद्धपरमितिकेचित् । नित्यभोजनेपीतिकृष्णभट्टः । | भोजनविचारः । प्राणाहत्युत्तरमाहवसिष्ठः-सर्वाभिरंगुलीभिरश्नीयादितिबौधायनः । यावद्वासंसन्नयन्नस्कंदयन्कृत्स्नग्रासं ग्रसीत । विष्णुपुराणे-अश्नीयात्तन्मनाभूत्वापूर्वतुमधुरंरसम् । लवणाम्लौतथामध्येकटुतिक्तादिकंततः । प्राकूद्रवंपुरुषोऽश्नीयान्मध्येतुक ठिनंपुनः। अंतेपुनर्रवाशीतुबलारोग्येनमुंचति । कौमें ततोन्यदन्नमश्नीयात्पूरणायोदरस्यच । स्मृतिमंज-काशीखंडे-दर्भ पाणिस्तुयोभुतेतस्यदोषोनविद्यते । केशकीटादिसंभूतस्तदश्नीयात्सदर्भकः । यत्त्वाश्वलायनः-ग्रंथीकृतपवित्रेणन जीयान्नचाचमेदिति तद्वर्तुलान्यपरम् । भोजनेवर्तुलइत्यत्रिस्मृतेः। विष्णुः-नतृतीयमथाश्नीयान्नापश्यंश्चकदाचन । अपश्यन्नंधकारादौ । कौर्मे-नानी यात्प्रेक्षमाणानामप्रदायैवदुर्मतिः। नायज्ञशिष्टमद्याद्वानक्रुद्धोनान्यमानसः । आत्मार्थभोजनंयस्यरत्यर्थयस्यमैथुनम् । वृत्त्यर्थयस्वचाधीतं निष्फलंतस्यजीवितम् । नोच्छिष्टोघृतमादद्यान्नमूर्धानंस्पृशेदपि । नब्रह्मकीर्तयन्वापिननिःशेषनभार्यया । नैकवस्त्रस्तुभुंजीतनवापिशयन |स्थितः । नपादुकाधिष्ठितोवानहसन्विलपन्नपि । पराशर:-अदुष्टासंतताधारावांतोद्धृताश्चरेणवः । भोजनपात्रमुद्धृत्यजलादिनपेयमित्युक्तं माधवीयेबृहन्नारदीये-द्विजोनाभोज्यमश्नीयात्पात्रनैवपरित्यजेत् । संस्थाप्यह्यासनेपादोवस्त्राधपरिधायच । मुखेनधमितंभुक्त्वासु रापीत्युच्यतेबुधैः । खादितार्धपुनःखादन्मोदकानिफलानिच । प्रत्यक्षलवणंखादन्गोमांसाशीनिगद्यते । नृसिंहाब्धिमहोदधौ-सामुद्र For Private And Personal Page #224 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir 3 आचाररत्न सैंधवंचैवलवणेपरमाते । प्रत्यक्षेअपितेग्राह्येनिषेधस्त्वन्यगोचरः। हेमाद्रौब्रह्मांडे-सैंधवंलवणंयच्चतथामानससंभवम् । पवित्रेपरमे भोजनवि. ह्येतेप्रत्यक्षेअपिनित्यशः । देवल:-नभुंजीताघृतंनियंगृहस्थोभोजनंखयम् । पवित्रमथहृद्यंचसर्पिराहरघापहम् । ब्राह्मे-यस्तुपाणि ॥११३॥ तलेभुङ्क्तेयश्चफूत्कारसंयुतम् । प्रस्तांगुलिभिर्यश्चतस्यगोमांसवच्चतत् । हस्त्यश्वरथयानोष्ट्रमास्थितोनैवभक्षयेत् । श्मशानाभ्यंतरस्थोवादे वालयगतोपिवा । शयनस्थोनभुंजीतनपाणिस्थंनचासने। तत्रैव नावासानाशिरानचायज्ञोपवीतवान् । नप्रसारितपादस्तुपादारोपि तपाणिमान् । नावसक्थिकसंस्थश्चनचपर्यकिकास्थितः । नवेष्टितशिराश्चापिनोत्संगकृतभाजनः । नचर्मोपरिसंस्थश्चचर्मवेष्टितपार्थवान् । भारते-निषण्णश्चापिखादेतनतुगच्छन्कदाचन । क्षत्रियविशेषस्तत्रैव-क्षत्रियःप्रावृतशिरा जीतासन्नशस्त्रभृदिति । अन्नस्य जन्मकालुष्यंदुष्पक्तिंचनकुत्सयेत् । ग्रासशेषंचनाश्नीयात्पीतशेषंपिबेन्नतु । शाकमूलफलेक्ष्वादिदंतच्छेदैर्नभक्षयेत् । संवपेन्नान्नमन्नेन विक्षि | संपात्रसंस्थितम् । बहूनां जतांमध्ये नाश्नीयात्त्वरयान्वितः । वृथानविकिरदन्नंनोच्छिष्टंतुघृतंत्यजेत् । तिलकल्कंजलंक्षीरंदधिक्षौद्रंघृतानिच । नत्यजेदर्धजग्धानिसक्तंश्चाथकदाचन । संवपेद्राशीकुर्यात् । त्रिकांडमंडन:-शिरोवेष्टयतुयोभुङ्क्तेयोभुक्तेदक्षिणामुखः । वामपादेकर न्यस्यतद्वैरक्षांसिगच्छति । भोजनकालेस्पर्शास्पर्शे । शुद्धितत्वेवृद्धशातातपः-यदाभोजनकालेतुअशुचिर्भवतिद्विजः । भूमौनिक्षिप्यतंग्रासंस्नात्वाविप्रो विशुध्यति । भक्षयित्वातुतंग्रासमहोरात्रेणशुध्यति । अशित्वासर्वमेवान्नंत्रिरात्रेणविशुध्यति । अशुचिपदननानाईमात्रपरंखानविधिवैय •पत्तेरित्युक्तम् । तत्रैवमार्कंडेये—अंगुलिंचोद्धरेद्यस्तुगोमांसाशनवत्स्मृतम् । अत्रिः-मुखेनचान्नमश्नातितुल्यंगोमांसभक्षणैः ।। ॥११३॥ Re! मुखेनगवादिवत् । चंद्रिकायांवृद्धमनु:-नपिबेन्नचभुंजीतद्विजःसव्येनपाणिना । नैकहस्तेनचजलंशूद्रेणावर्जितंपिबेत् । पीत्वावशेषितं 292029290920 For Private And Personal Page #225 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagan Syanmandir कृत्वाब्राह्मणः पुनरापिबेत् । त्रिरात्रंतुव्रतं कुर्याद्वामहस्तेनवापुनः । इदंभोजनकालेएव । अन्यत्रास्य प्रायश्चित्तोक्तेः । कौमें नवाम | हस्तेनोद्धृत्यपिबेद्वक्रेणवैजलम् । वामहस्ते न केवलेनेत्यर्थः । एकहस्तेनेत्यस्य वामहस्तेनोपसंहारइतिकश्चित् । तन्न । पुनरेकहस्तनिषेधात् । अतः सव्येननपिबेत् । एकहस्तेनासव्येनापिनपिचेदित्यर्थः । ननुभोजनेपात्र धारणेसव्यहस्तस्यव्यापृत त्वाद्दक्षिणहस्तस्य चोच्छिष्टत्वात्कथंजल पानमितिचेत्-दक्षिणेनपात्रं धृत्वावामेनद्रोणादौजलंकृत्वावामेनपात्रं धृत्वा दक्षिणेन जलपानसंभवात् । एकहस्तनिषेधोभोजनभिन्नकालविषयः । नचैकहस्तनिषेधाद्धस्तद्वयप्राप्तौजलं पिबेन्नांजलिनेत्यादिवाक्यविरोधः । तस्यानुद्धृतजलपानपरत्वात् । एतस्यपात्रादिद्वाराजलपानपरत्वात् हस्त द्वयप्राप्तावपिसव्येनान्वारंभणात् आचमनादौ तथैवदर्शनादितिचंद्रिका । भोजने ग्रासप्रमाणम् । अपरार्केवसिष्ठः – अष्टौ ग्रासामुनेर्भैक्षंषोडशारण्यवासिनः । द्वात्रिंशतं गृहस्थस्य अमितंत्रह्मचारिणः । वक्रप्रमाणपिंडंचग्रसेदेकैकशः पुनः । वक्राधिकस्तुयः पिंड आत्मोच्छिष्टः सउच्यते । पिंडावशिष्टमन्नंचदंतनिःसृतमेवच । अभोज्यं तद्विजानी याद्भुक्त्वाचांद्रायणंचरेत् । आदित्यपुराणे - नोच्छिष्टोग्राहयेदाज्यं जग्धशेषंनसंत्यजेत् । शूद्रभुक्तावशिष्टंतुनाद्याद्भांड स्थितं त्वपि । भारतेदानधर्मे – समानमेकपात्रेतुर्भुजेन्नान्नंकदाचन । भार्ययासह भुक्तिनिषेधः । मनुः – नाश्रीयाद्भार्ययासाधनैनामीक्षेतवाश्वतीम् । नभार्यादर्शनेऽश्रीयादिति । वसिष्ठः| भार्ययासहनाश्रीयादवीर्य वदपत्यं भवतीति । इदंचासवर्णाविषयम् । तथाचांगिराः - ब्राह्मण्यासह योश्रीयादुच्छिष्टंवाकदाचन । न तत्रदोषंमन्यते सर्वएवमनीषिणः । उच्छिष्टमितरस्त्रीणांयोऽश्नीयाद्ब्राह्मणःक्वचित् । प्रायश्चित्तीस विज्ञेयः संकीर्णो भूद चेतनः । ब्राह्मणीपदं भर्तृ सवर्णोपलक्षणम् । अतएवाग्रे त्राह्मणग्रहणम् । तेनक्षत्रियादिरप्य सवर्णयासह नाश्नीयादित्यर्थइति पृथ्वीचंद्रः । ब्राह्मेपि - ब्राह्मण्या १ मृदुचेतनः । For Private And Personal Page #226 -------------------------------------------------------------------------- ________________ Shri Mahav anadhana Kendra www.kobatirth.org Acharya Shri Kailashsag nyumanmandir भोजनवि. आचाररत्न भार्ययासार्धक्कचिटुंजीतचाध्वनि । असवर्णस्त्रियासाधैभुक्त्वापततितत्क्षणात् । चंद्रिकायामादित्यपुराणेतु-अधोवर्णस्त्रियासार्धमिति तृतीयपादउक्तः । क्वचिदितिदेशकालाद्यसंभवविषयंविवाहविषयवेतिविज्ञानेश्वरः । इदमपिदाक्षिणात्यभिन्नपरम् । पंचधाविप्रतिपत्तिर्दक्षि ॥११४॥ ASणातोनुपनीतेनभार्ययासहभोजनमित्युक्त्वाइतरइतरस्मिन्दुष्यतिनेतरइतरस्मिन्देशप्रामाण्यादितिमाधवीयेबोधयनोक्तेः । यत्तुमाध Kावीयेबृहद्यमः-माताचभगिनीवापिभार्याचान्याश्चयोषितः । नताभिःसहभोक्तव्यंभुक्त्वाचांद्रायणंचरेदितितदसवर्णापरम् । यदपि प्रायश्चित्तहेमाद्रोगालव:-एकयानसमारोहएकपात्रेचभोजनम् । विवाहेपथियात्रायांकृत्वाविप्रोनदुष्यति । अन्यत्रदोषमाप्नोतिपश्चाचा द्रायणंचरेदितितदप्यसवर्णापरम् । | पंक्तिभेदावश्यकता । मदनरत्नेवृहस्पतिः-अप्येकपंक्त्यानाश्नीयात्संयुतःखजनैरपि । कोहिजानातिकिंकस्सप्रच्छन्नंपातकं भवेत् । एकपक्तयुपविष्टानांदुष्कृतंयदुरात्मनाम् । सर्वेषांतत्समंतावद्यावत्संक्तिनभिद्यते । बृहस्पतिः-अग्निनाभस्मनाचैवस्तंभेनसलि लेनवा । द्वारेणचैवमार्गेणपंक्तिभेदोबुधैःस्मृतः । तृणेनापिपंक्तिभेदइतिमाधवीयेमदनरत्नेच । तथाचचंद्रिकायांहा रीतः-तृणेनांतरितंकृत्वापंक्तिदोषोनविद्यते । सएव-नस्पृशेद्वामहस्तेन जानोहिकदाचन । नपादौनशिरोबस्तिनपदाभाजनंतथा । गोभिल:-एकपंक्त्युपविष्टानांविषाणांसहभोजने । यद्यकोपित्यजेत्पात्रंनाश्नीयुरपरेप्यनु । मोहालैक्तेतुयस्तत्रससांतपनमाचरेत् । सहएककाले। उदक्यादिशब्दश्रवणनिषेधः । माधवीयेआश्वमेधिके-उदक्यामपिचांडांलंश्वानंकुक्कटमेववा । मुंजानोयदिपश्यतक १ इतरेतिदाक्षिणात्यअनुपनीतेनभार्ययाचसहइतरस्मिन्नुत्तरदेशेनदुष्यतिऔदीच्योवाइतरस्मिन्दक्षिणेनदुष्यतीत्यर्थः । needeeseeeeeeee ॥११४॥ For Private And Personal Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra आ०२० २० www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir | तदन्नंतुपरित्यजेत् । कात्यायनः - चांडालपतितोदक्यावाक्यं श्रुत्वाद्विजोत्तमः । भुंजीतग्रासमात्रतुदिनमेकमभोजनम् । उत्तरार्धेयदीति | शेषः । बृहन्नारदीये-खानदानजपादीनांभोजनाध्वरयोस्तथा । मध्ये शृणोतियद्येषांशब्दं कुर्यात्कदाचन । उद्बमेद्भुक्तमखिलंखात्वा चोप | वसेत्तदा । द्वितीयेद्विघृतंप्राश्यशुद्धिमाप्नोतिमानवः । माधवीयेगौतमः — काहल भ्रमणग्राव्णांचक्रस्योलूखलस्यच । एतेषांनिनदाया वत्तावत्कालमभोजनम् । कात्यायनः नृणां भोजन कालेतुयदिदीपोविनश्यति । पाणिभ्यांपात्रमालभ्य भास्करंमनसास्मरेत् । पुनश्वदीपिकां कृत्वातच्छेषं भोजयेन्नरः । पुनरन्नंनभोक्तव्यं भुक्त्वापापैर्विलिप्यते । अन्नंगृहीत्वेत्यर्थः । स्मृत्यर्थसारे – अन्नभोजनकालेऽस्थ्नादूषिके स्नानं घृतप्राशनंच दंतपाते चैवमिति । विष्णुपुराणे – जठरंपूरयेदर्धमन्नैरर्धंजलेनच । वायोः संचरणार्थाय चतुर्थमवशेषयेत् । पुलस्त्यः-भोजनंतुननिःशेषंकुर्यात्प्राज्ञःकथंचन । अन्यत्रदधिसक्त्वाज्यपललक्षीरमध्वपः । चंद्रिकायांवृद्धमनुः – भार्याभर्तृकदासेभ्यउच्छिष्टशे पयेत्ततः । भारते - पानीयंपायसंसक्तून्सर्पिर्मधुदधीन्यपि । निरस्यंशेषमेतेषांनप्रदेयंतुकस्यचित् । टोडरानंदेविष्णुपुराणे नाशे षंपुरुषो श्रीयादन्यत्रजगतीपतेः । ओदनो पिसशेषो भोज्य इतिटोडरानंदे । मदनरने ब्राह्मे – कुर्यात्क्षीरांतमाहारंनदध्यंतंकदाचन । का शीखंडे - अनुपीयततः क्षीरंतकंपानीयमेवच । अमृतापिधानमसीत्येवंप्राश्योदकंसकृत् । पीतशेषंक्षिपे मौतोयंमंत्रमिमंपठन् । अप्रक्षा | लितहस्तस्यदक्षिणांगुष्ठमूलतः । - रौरवेपूयनिलये पद्मार्बुदनिवासिनाम् । उच्छिष्टोदकमिच्छूनामक्षय्यमुपतिष्ठताम् । देवलः - मुक्तोच्छिष्टा | त्समादाय सर्वस्मात्किंचिदाचमन् । उच्छिष्टभागधेयेभ्यः सोदकंनिर्वपेद्भुवि । उत्तराचमनंचाक्षालित हस्तेनकार्यम् । हस्तंप्रक्षाल्यगंडूषयः पिबे | त्पापमोहितः । सदैवेचैवपित्र्येच आत्मानमवसादयेत् । अर्धपीत्वा तुगंडूषमर्धेत्यक्त्वामहीतले । रसातलगतानागास्तेनप्रीणंति नित्यशइति व्यासोक्तेः । गंडूषममृतापिधानमसीतिजलपानम् । एतदकरणेप्रायश्चित्तमुक्तं भारते - यद्युत्तिष्ठत्यनाचांतोभुक्तवानासनात्ततः । सचः For Private And Personal Page #228 -------------------------------------------------------------------------- ________________ Shri Mhagain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashu ri Gyanmandir आचाररत्नं ॥११५॥ खानप्रकुर्वीतसोनयप्रयतेभवेत् । शातातपः-आचम्यपात्रमुत्सायकिंचिदाइँणपाणिना । केचिदुत्तरापोशनोत्तरंप्रथमंगंडूष पश्चाद्धस्तप्रक्षाल भोजनवि. नमाहुः । तन्न । पूर्वोक्तग्रंथविरोधात् । देवला--भोजनेदंतलग्नानिनिहत्याचमनंचरेत् । दंतलग्नमसंहायज्ञेयंतदपिदंतवत् । नतत्रबहुशः कुर्याद्यनमुद्धरणंप्रति । मार्कंडेये-अनूत्तिष्ठन्नकुर्वीतभुक्त्वादंतविशोधनम् । दंतलग्नेकालांतरच्युतेबौधायनः–तत्त्यक्त्वैवशुचिर्नपुन स्त्यागोत्तरमाचामेदिति । निगिरनेवतच्छुचिरितियाज्ञवल्क्यः । अतस्त्यागनिगिरणयोर्विकल्पः । मदनरत्नेगौतमः-नांडूपस्याथसम येतर्जन्यावक्रघर्षणम् । यःकरोतिसमूढात्मारौरवेनरकेवसेत् । हस्तक्षालनोत्तरंहस्तादौस्नेहशेषेनदोषः । द्वावेवोष्ठौश्मश्रुकरौसलेहोभोजनादनु । अदुष्टान्शक्तिजःप्राहबालवृद्धस्त्रियोमुखमितिवृद्धपराशरोक्तेः । गंडूषप्रक्षेपश्चकांस्यपात्रेनकार्यः । तथाचांगिराः-गंडूषंपादशौचंचक त्वावैकांस्यभाजने । भूमौनिक्षिप्यषण्मासात्पुनराहारमादिशेत् । उत्तरार्धेकांस्यपात्रमितिशेषः । पुनराहारतक्षणंपात्रांतरानयनंवा । माध वीयेव्यासः-तस्माद्देशान्मनागपसृत्यविधिवदाचामेदिति । तदुत्तरंद्विराचामेदित्युक्तं । विष्णुपुराणे-अंतर्बलायमेभूमेरपामन्य निलस्यच । भवत्वेतत्परिणतंममास्त्वव्याहतंसुखम् । अगस्तिकुंभकर्णचशनिंचवडवानलम् । आहारपरिणामार्थसंस्मरामिवृकोदरम् । आता पिभक्षितोयेनवातापिश्चमहासुरः । समुद्र-शोषितोयेनसमेऽगस्त्यःप्रसीदतु । इत्युच्चार्यस्खहस्तेनपरिमृज्यात्तथोदरम् । अत्रिः-आचांतोप्य शुचिस्तावद्यावत्पात्रमनुद्धृतम् । उद्धृतेप्यशुचिस्तावद्यावद्भूमिर्नलिप्यते । भूमावपिहिलिप्तायांतावत्स्यादशुचिःपुमान् । आसनादुत्थितस्तस्मा द्यावन्नस्पृशतेमहीम् । आपस्तंबः-यत्रभुज्यतेतत्समूह्यानिहत्यावोक्ष्यतंदेशलेप्यलेपासंसृत्याद्भिःसंश्रित्योत्तरतःशुचौदेशेरुद्रायनिनयेदेवंवा || ॥११५॥ स्तुशिवंभवविति । आश्वलायन:-ततःशतपदंगत्वावीक्ष्यादित्यशनैःशनैः । पाणिनोदकमालभ्यमंत्रमेनसमुच्चरेत् । काशीखंडेइत्यत्रपरिसंकल्प्यप्रक्षाल्यचरणौकरौ । ततोन्नपरिणामार्थमंत्रानेतानुदीरयेत् । अग्निराप्याययन्धातून्पार्थिवान्परिवारितः। दचावकाशोनभसो For Private And Personal Page #229 -------------------------------------------------------------------------- ________________ Shri M artin Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir जरयत्वस्तुमेसुखम् । प्राणापानसमानानामुदानव्यानयोस्तथा । अन्नपुष्टिकरंचास्तुममाप्यव्याहतंसुखम् । समुद्रोवडवाग्निश्चब्रनोबनस्सनं. दनः। मयाभ्यवहृतंयत्तदशेषजरयंत्वमी । विष्णुः-विष्णुःसमस्तेंद्रियदेहदेहिप्रधानभूतोभगवान्यथैकः। सत्येनतेनान्नमशेषमेतदारोग्यदंमेप रिणाममेतु । इत्युच्चार्यस्वहस्तेनपरिमृज्यात्तथोदरम् । ऋग्विधानेशन्नोभवेतिद्वाभ्यांतुभुक्त्वान्नंप्रयतःशुचिः । हृदयंपाणिनास्पृष्ट्वाज्योग्जीवेद हा गदःसुखी। हारीतः–पश्चात्तदन्नशेषंबलिंहरेदिति । एतच्चपाकशिष्टेनरौद्रबलिहरणमितिजयखामी । धर्मप्रश्नेब्रह्मचारिणकरणेभुक्त्वाखयममत्रंक्षालयीतेति । अमत्रभोजनस्य । भिक्षापात्रस्यत्वन्येनक्षालनेनदोषइत्युज्ज्वला । उभयोरपिपात्रयोर्ग्रहणमित्यन्ये । स्नातका दीनामप्येतत् । तांबूलभक्षणविचारः । विशेषानुपक्रमेण मार्कंडेये-भूयोप्याचम्यकुर्वीतततस्तांबूलभक्षणम् । माधवीयेवसिष्ठः-सुपूगं चसुपत्रंचसुचूर्णेनसमन्वितम् । अदत्वाद्विजदेवेभ्यस्तांबूलंवर्जयेद्विजः । एकपूगंसुखारोग्यंद्विपूगंनिःफलंभवेत् । अतिश्रेष्ठंत्रिपूगंच अधिकनैवदु ष्यति । मार्कडेये-पर्णाग्रंपर्णपृष्ठंचचूर्णपर्णद्विपर्णकम् ।दंतधावनपर्णचशक्रस्यापिश्रियहरेत् । अकृत्वाचमुखेपर्णपूगंखादतियोनरः । दशजन्म दरिद्रस्तुअंतेचनहरिस्मृतिः । नित्यंखादतितांबूलंवक्रभूषाकरंनरः। नमुच्यत्यच्युतस्येवतस्यमंदिरमिंदिरा। चूर्णपूगदलाधिक्येसाम्येचापिसतिक्रमा त् । दुर्गंधारंगसौगंध्यबहुरंगान्विदुर्बुधाः । मदनरत्नेवसिष्ठः-पर्णमूलेभवेद्याधिःपर्णापापसंभवः । चूर्णपर्णहरेदायुःशिराबुद्धिविनाशि नी । तस्मादग्रंचमूलंचशिराश्चैवविशेषतः । चूर्णपर्णवर्जयित्वातांबूलंभक्षयेद्बुधः । आश्वलायनः-यतेश्चविधवायाश्चदीक्षितस्यबटोरपि । | १ यादृष्टिःसर्वभूतानांयाचदृष्टिःस्वभावजा । तदृष्टीनांविनाशायनारदंसंस्मराम्यहम् । इतिसंचिंत्य जानंदृष्टिदोषोनबाधते । अंजनीगर्भसंभूतंकुमारंब्रह्मचारिणम् ।। दृष्टिदोषविनाशायहनूमतंस्मराम्यहम् । दिपर्णकम् ।दंतधावनपण दिरमिंदिरा। चूर्णपूगदलाध विनाशि, ॥ Co For Private And Personal Page #230 -------------------------------------------------------------------------- ________________ Shri Ma Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsaattanmandir आचाररत्नं ॥११६॥ सरस्टर तांबूलभक्षणवयमैथुनंचविशेषतः । विद्याकामोऽनिशंरात्रौतांबूलंतुनभक्षयेत् । कृष्णभट्टीये-मातापित्रोःक्षयश्राद्धेतथैवक्षयसूतके । तांबू || भोजनवि. लंचर्वयेद्यस्तुपितृहासनिगद्यते । हेमाद्रौजाबाला-दंतधावनतांबूलतैलाभ्यंगमभोजनम् । रत्यौषधपरान्नंचश्राद्धकृत्सप्तवर्जयेत् । यत्तुक ष्णभद्दीये-नित्यश्राद्धेत्वमाश्राद्धेश्राद्धेचापरपक्षिके । तांबूलचर्वणेदोषोनेतिशातातपोऽब्रवीदिति तन्निर्मूलम् । उक्तविरोधात् । लघुनार दीये-दशम्यादिमहीपालत्रिदिनपरिवर्जयेत् । गंधतांबूलपुष्पाणिस्त्रीसंभोगंमहाशयः। दिनशेषभागकृत्यम् । विष्णुरहस्ये-गात्राम्यंगशिरोभ्यंगतांबूलंचानुलेपनम् । व्रतस्थोवर्जयेत्सर्वयच्चान्यचनिराकृतम् । दक्षःभुक्त्वातुसुखमास्थायतदत्रपरिणामयेत् । इतिहासपुराणायैःषष्ठसप्तमकौनयेत् । अष्टमेलोकयात्रातुबहिःसंध्याततःपुनः । आयुर्वेदे-भु क्त्वोपविशतस्तुंदबलमुत्तानशायिनः । आरोग्यवामकुक्षौतुमृत्युर्धावतिधावतः । इतिश्रीमन्नारायणभट्टात्मजश्रीमद्रामकृष्णभट्टसुतलक्ष्मणभट्ट कृतावाचाररत्नेभोजनप्रकरणम् ॥ सायंसंध्या विचारः । व्यासः-सच्छास्त्रादिविनोदेनसन्मार्गस्याविरोधिना । दिनंनयेत्ततःसंध्यामुपतिष्ठेत्समाहितः । यमः-च लारिखलुकर्माणिसंध्याकालेषुवर्जयेत् । आहारंमैथुनंनिद्रांखाध्यायंचचतुर्थकम् । संवर्तः–सादित्यपश्चिमांसंध्यामर्धास्तमितभास्कराम् । अवसायसंध्यायाःकालकर्तव्यतादिसंध्याप्रकरणेज्ञेयम् । विशेषमाहचंद्रिकायांव्यासः-प्रत्ययुखोपविष्टस्तुगायत्रीतुजपेततः।वढचसू त्रेपि-उत्तरापराभिमुखोन्वष्टमदेशंसावित्रींजपेदिति । श्राद्धेमुक्तवतःसंध्यानिषेधमाहश्राद्धचंद्रोदयेयमः-पुनर्भोजनमध्वानं १ वृद्धांसरखतीकृष्णांपीतवस्त्रांचतुर्भुजाम् । शंखचक्रगदापद्महस्तांगरुडवाहनाम् । बदाश्रमवासांतामायांतीसूर्यमंडलात् । वैष्णवींत्र्यक्षरांसाक्षादेवीमावाह-|| याम्यहम् ॥ इति । ॥११६॥ SAS For Private And Personal Page #231 -------------------------------------------------------------------------- ________________ Shri Martin Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagen a nmandir Reseeeeee भारमायासमैथुने । संध्यांप्रतिग्रहहोमंश्राद्धमोक्ताष्टवर्जयेत् । अयंसंध्यानिषेधःप्रायश्चित्ताकरणे । तदाह-सायंसंध्यांप्रक्रम्य-दशकृत्वः पिबेदापोगायच्याश्राद्धभुद्विजः । ततःसंध्यामुपासीतशुध्येच्चतदनंतरम् । अत्रदशकृत्वःपिबेदितिसंबंधः । इदंमनूक्तप्रायश्चित्तंश्राद्धीयविषय मितिमाधवः। संध्याधिकारार्थमितिपृथ्वीचंद्रः।गौडास्तु-सायंसंध्यापरानंचछेदनंचवनस्पतेः। अमावास्यांनकुर्वीतरात्रिभोजक्सेवच । छूतचकलहंचैवसायसंध्यादिवाशयम् । श्राद्धकर्ताचभोक्ताचपुनर्भुक्तिंचवर्जयेदितिकामधेनौवाराहात् कर्तुरपिसायंसंध्यानिषेधमाहुस्तवि मूलम् । यत्तु-द्वादश्यांपंचदश्यांचसंक्रांतोश्राद्धवासरे । सायंसंध्यांनकुर्वीतकुर्वैश्चपितृहाभवेदितिकालकौमुद्यांवचनंतदपिनिर्मलम् । युक्तंचैतत् । ततःसंध्यामुपासीतेत्युक्तेः। तेनश्राद्धभोजननिमित्तं अन्यत्प्रायश्चित्तम् । पार्वणश्राद्धेतुषट्प्राणायामाइतिविश्वादः । तदिदंनसंध्याधिकारार्थकिंतुश्राद्धभोजननिमित्तम् । यत्तु-प्राणायामत्रयंकृत्वाप्रणवेनाभिमंत्र्यषट् । ततःसंध्यामुपासीतशुद्धिःस्याच्छ्राद्ध | भोजिनामिति तन्नवश्राद्धपरम् । प्रायश्चित्तगौरवादितिप्रयोगपारिजातः । याज्ञवल्क्यः -उपास्यपश्चिमांसंध्याहुत्वानीन्समुपास्यच । भृत्यैः परिवृतोभुक्त्वानातितृप्याथसंविशेत् । चकारोवैश्वदेवादेरपिग्रहणार्थम् । सायंवैश्वदेवःपाकांतरेणकार्योनपुनर्भुक्तशिष्टेन । नवश्रा द्धस्ययच्छिष्टगृहेपर्युषितंचयत् । दंपत्योर्मुक्तशिष्टंचभुक्त्वाचांद्रायणंचरेदितिचंद्रिकायांवचनात् । यदार्याणामभोज्यस्यान्नतेनयजेतइत्या |पस्तंबोक्तेश्च । विष्णुपुराणे-तत्रापिश्वपचादिभ्यस्तथैवान्नापवर्जनम् । तत्रैव–पुनःपाकमुपादायसायमप्यवनीपते । वैश्वदेव । |निमित्तंवैपल्यासार्धेबलिंहरेत् । सायंत्वन्नस्यसिद्धस्यपत्न्यमंत्रंबलिंहरेत् । दक्षः-प्रदोषपश्चिमौयामौवेदाभ्यासरतोनयेत् । यामद्वयंशयान | |स्तुब्रह्मभूयायकल्पते । शौनकः-निशायाःप्रथमेयामेजपयज्ञार्चनादिकम् । खाध्यायोभोजनंप्रोक्तंवर्जयित्वामहानिशाम् । व्यास:महानिशातुविज्ञेयामध्ययामद्वयंनिशि । शौनक: पश्चात्तनेतथायामेजपयज्ञार्चनादिकम् । ब्रह्माभ्यासोपितत्रैववर्जयित्वातुभोजनम् । इति For Private And Personal Page #232 -------------------------------------------------------------------------- ________________ Shri Mane in Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsaminifyanmandir आचाररत्नं ॥११७॥ स्वगृहेवापिमातृवगोदेवविप्राणांगुरूजाचदुदशिराः ।। शयनविचारः। हारीत:-नसंधिवेलायांशयीतनननोनाशुचिर्नप्रगेनोचैर्निशायांभाषेतेति । प्रोप्रातः । अतएवपृथ्वीचंद्रोदयेस्मा भोजनवि. त्यंतरे-आसनंशयनयानंजायापत्यंकमंडलुम् । शुचीन्यात्मनएतानिपरेषामशुचीनितु । कौम-अश्रद्धोऽशुचिःशयितःखाध्यायंस्त्रानभोज नम् । बहिनिष्क्रमणंचैवनकुर्वीतकदाचन । नवीजयेच्चवस्त्रेणनदेवायतनेखपेत् । चंद्रिकायांगोभिल:-स्नातकःस्वापकालेवैणवंदंड मुपनिदधातीति । स्वप्यादित्यनुवृत्तौशंखलिखितौ-नदीर्णायांखटायांनान्यसेवितायामनभ्युक्ष्यनभूतग्रहायतनेनश्मशानवृक्षच्छायासु नपर्वणिरमसोत्सवेचेति । पर्वणिप्रतिपत्रांचदश्योःसंधौ । रभसोत्सवेपुत्रजन्मादौ । हारीत:-नप्रत्यक्तिर्यगुदशिराःकोणशिराःपश्चिम शिराउत्तरशिराश्चेति । मार्कडेये-प्राशिरःशयनेविंद्याद्धनमायुश्चदक्षिणे । पश्चिमेप्रबलांचिंताहानिमृत्यूतथोत्तरे । शून्यालयश्मशा नेचपथिवृक्षेचतुष्पथे । महादेवगृहेवापिमातवेश्मनिनस्वपेत् । नयक्षनागायतनेस्कंदस्यायतनेतथा । कूलच्छायासुचतथाशर्करालोष्ठपां सुषु । नवपेचतथाद:विनादीक्षांकथंचन । धान्यगोदेवविप्राणांगुरूणांचतथोपरि । नाकाशेसर्वतःशून्येनचचैत्यद्रुमेतथा । गायः-ख गृहेप्राक्शिराःशेतेश्वाशुवैदक्षिणाशिराः । प्रत्यक्शराःप्रवासेतुनकदाचिदुदक्शिराः । भारते-शय्यार्धतस्पचाप्यत्रस्त्रीपूर्वमधितिष्ठति । तद्दक्षिणेशयीतेति । उशना-नतैलेनाभ्यक्तशिराःस्वपेदिति । पैठीनसिः-नादीक्षितःकृष्णचर्मणिसुप्यादिति । आपस्तंबःसदानिशायांदारान्प्रत्यलंकुर्वीतेति । विष्णुपुराणे-शुचौदेशेविविक्तेतुगोमयेनोपलेपिते । प्रागुदक्प्रवणेचैवसंविशेत्तुसदाबुधः । मंग ल्यपूर्णकुंभचशिरोदेशेनिधायतु । वैदिकैर्गारुडैमत्रैरक्षांकृत्वावपेत्ततः । हारीत:-क्षालितचरणःसर्वतोरक्षांकृत्वोदकपूर्णघादिमंगलोपे । ॥११७॥ तआत्माभिरुचितामनुपहतांसुत्रामाणमितिपठन्शय्यामधिष्ठायरात्रिसूक्तंजत्वाविष्णुनमस्कृत्य । सर्पापसर्पभद्रंतेदूरंगच्छमहाविष । जनमेजयस्य यज्ञातेआस्तीकवचनंस्मर । आस्तीकवचनंश्रुत्वायःसोननिवर्तते । शतधाभिद्यतेर्निशिंशवृक्षफलंयथा । इत्येतच्छोकद्वयंजत्वेष्टदेवतांस्मृत्वा For Private And Personal Page #233 -------------------------------------------------------------------------- ________________ Shi M i n Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsamgr fyanmandir यंकमंडलुम् । अ ताशोपरिनभस्मनिनाaat नविशीर्णखट्यायामापुराणे नैकांशालानवामपंचदारूणिचोक्तानिचूत पर II साधिमास्थायान्यांश्ववैदिकान्मंत्रान्जस्वामंगलश्रुतिशंखंचशृण्वन्दक्षिणशिराःखपेदिति । विष्णुपुराणे-रात्रिसूक्तंजपस्मृत्वादेवांश्चसुखशा यिनः । तानाहगोभिल:-अगस्तिर्माधवश्चैवमुचुकुंदोमहामुनिः । कपिलोमुनिरास्तीकःपंचैतेसुखशायिनः । शयीतेत्यधिकृत्यहा रीत:-नान्यपूर्वेनानुवंशास्तीर्णेनाश्मपीठोपधानेनचासनेइति । अन्यपूर्वेअन्योपभुक्ते । चंद्रोद्यस्मृतिः-आसनंशयनयानंजायाप सा संकमंडलुम् । शुचीन्यात्मनएतानिपरेषामशुचीनितु । विष्णुः–नाकाशेनपालाशेनपंचदारुकृतेनगजभग्नकृतेनभिन्नेनामिधुष्टेनघटसिक्तद्रुमजे | नदेवायतनेनगणमध्येनहताशोपरिनभस्मनिनाशुचौदेशेनपर्वतमस्तकेशयीतेति । पंचदारुजेपंचजातीयदारुकृतेइतिटोडरानंदः । तन्न । वक्ष्यमाणविष्णुपुराणविरोधात् । शंखलिखितौ-नविशीर्णखट्वायामनभ्युक्ष्यनभूतयक्षग्रहायतनेषुनश्मशानवृक्षच्छायासुशयीतेति । चंद्रिकायांप्रचेताः-नविशीर्णखट्वायांनान्यवर्णोपशयितायांवपेदिति । विष्णुपुराणे-नैकांशालांनवांभग्नांनासमामलिनांतथा । नचदंतमयींशय्यामधितिष्ठेदनास्तृताम् । मृतदंतमयेविद्युद्दग्धेदर्भेपलाशजे । नशयीतनरोधान्येशयनेपंचदारुजे । पंचदारूणिचोक्तानिचूत जंबूगुमास्तथा । अश्मपीठोत्थितांश्चैवघटसिक्ततरूंस्तथा । करिभग्नकृतेचैवनशयीतकचिन्नरः । संभोगेनिषिद्धदेशदिनादि माधव्यामादित्यपुराणे संभोगेनिषिद्धदेशाउक्ताः-चैत्यचत्वरसौधेषुनैवदेवचतुष्पथे । नैव KI श्मशानोपवनसलिलेषुमहीपते । काशीखंडे-एककाष्ठमयींशय्यांनातितृप्तोऽथसंविशेत् । विष्णुः-नविद्युग्धेनवाल्पधान्योपरिनस | ध्यायांनाति । कल्पतरौकात्यायन:-पौर्णमास्याममावास्यामधःशय्याविधीयते । अनाहिताग्नेरप्येषापश्चादग्नेर्विधीयते । टोडरानंदे तीर्थसौख्येस्कांदे-वार्षिकांश्चतुरोमासान्प्रसुप्तेवैजनार्दने । पंचखट्वादिशयनंवर्जयेद्भक्तिमान्नरः । अनृतौवर्जयेद्भार्यांमांसमधुपरौदनम् । For Private And Personal Page #234 -------------------------------------------------------------------------- ________________ Shri Maas jain Aradhana Kendra आचाररलं ॥११८॥ www.kobatirth.org Acharya Shri Kailashsag तिथितत्वेस्कांदे-खंडनंनखकेशानांमैथुनाध्वगमेतथा । आमिषंकलहं हिंसांवर्षवृद्धौविवर्जयेत् । पराशरः – नर्मदायैनमः प्रातर्नर्मदा यैनमोनिशि । नमोस्तुनर्मदेतुभ्यं त्राहिमांविषसर्पतः । यमः - भुंजीतह्यार्द्रपाणिस्तुनार्द्रपाणिः स्वपेन्निशि । विष्णुः – निद्रासमयमा साद्यतांबूलंवदनात्त्यजेत् । पर्यैकात्प्रमदांभालात्पुंड्रपुष्पाणिमस्तकात् । बौधायनः – नपर्वणिन श्राद्धेनवती दीक्षित श्रेति । दीक्षितोदीक्षा ख्यसंस्कारवान् । सोप्यवभृथेष्टिंयावत् । पर्वाणिविष्णुपुराणे - चतुर्दश्यष्टमीचैव अमावास्याचपूर्णिमा । पर्वाण्येतानिराजेंद्ररविसंक्रां तिरेवच । तैलस्नीमांससंभोगीपर्वस्वतेषुयः पुमान् । विण्मूत्रभोजनंनामनरकंप्रतिपद्यते । सामान्यतश्चतुर्दश्यष्टमीग्रहेपिकृष्णपक्षस्यतेग्राह्ये । कृष्णाष्टमीचतुर्दश्योः पूर्णिमादर्शसंक्रमइतिस्कांदादिति पृथ्वीचंद्रः । तन्न । षष्ठयष्टम्यावमावास्या उभेपक्षेचतुर्दशी । मैथुनंचनसेवेतद्वा दशींचममप्रियामितिटोडरानंदेवाराहविरोधात् । संस्कारटोडरानंदेकौर्मे - ब्रह्मचारी भवेन्नित्यंतद्वजन्मत्रयाहनि । कल्पतरौचं द्विकायांवामनेनाभ्यंयम र्केन च भूमिपुत्रे क्षौरंचशुक्रे थकुजेचमांसम् | बुधेचयोषित्परिवर्जनीयाशेषेषुसर्वाणिसदैव कुर्यात् । मूलेमृगेभाद्रप दासुमांसंयोषिन्मधाकृत्तिकयोत्तरासु । वर्ज्यतिपूर्वार्धानुषंग; । याज्ञवल्क्यः - एवगच्छन्स्त्रियंक्षामांमघांमूलंचवर्जयेत् । यत्तुरत्नमा लायां मूलोत्तरयोरुक्तिः सैतद्विरोधादनित्या । ऋतुः ऋतुकालाभिगामीस्यात्स्वदारनिरतः सदा । यःस्वंदारानृतुखातान्स्वस्थः सन्नोप गच्छति । भ्रूणहत्वामवाप्नोतिनात्र कार्याविचारणेतिदेवलोक्तेः । ऋतु दिननियमः संभोगोत्तरंशौचंच । ऋतुमाहयाज्ञवल्क्यः - षोडशर्तुर्निशाः स्त्रीणांतस्मिन्युग्मासुसंविशेत् । ब्रह्मचार्येवप १ विष्णुपुराणे - जरत्कारोर्जरत्कार्यासमुत्पन्नो महायशाः । आस्तीकः सत्यसंघोनांपन्नगेभ्योमिरक्षतु । रात्रीव्यख्यदायतीइतिरात्रीसूजत्वा ममोनंदिकेश्वरायेतिनत्वात्रा च्यांदक्षिणतोवाशिरः कृलाखपेदितिकमलाकारः । २ वामनपुराणे - बुधेत्रयोषांन समासभेत पूर्णा सुयोषित्परिवर्जनीया । For Private And Personal yanmandir भोजनवि. ॥११८॥ Page #235 -------------------------------------------------------------------------- ________________ Shri Maba Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagawa Granmandir वण्याचाश्चतस्रश्चवर्जयेत् । मनु:-तासामायावतस्रस्तुनिंदितैकादशीचया।चतुर्दशीचशेषाःस्युःप्रशस्तादशरात्रयः।मैथुनप्रशस्तऋतुकालिकद शरात्रमध्येमैथुननिषिद्धतिथिनक्षत्रवारादीनांदशानांक्रमेणसंभवस्तत्रपर्वखपिमैथुनेदोषाभावः । ऋतावुपेयादित्यत्संतायोगात्प्रयोगव्यवच्छेदस्यवि ध्यर्थत्वादितिशंकरोपाध्यायाः।तन । पर्वखपिनिषेधात् । अतोयत्रदृष्टार्थोनिषेधःस्मृत्यर्थशास्त्रयोर्विरोधोवातवार्थशास्त्रबाधः । बौधायन:॥ एवमजरोव्रजेत्काम्ययावत्सन्निपातंचसहशय्याततोनानोदकस्पर्शनमपिवालेपान्प्रक्षाल्याचम्यप्रोक्षणमंगानामिति । यावत्स्खलनंतावत्सहवाशय्या ॥ ततोनाना पृथक्शयीयातामित्यर्थः । उदकस्पर्शनखानमितिहरदत्तः। एतहतौ । अन्यत्रलपान्प्रक्षाल्येत्यादि । ऋतौतुगर्मशंकित्वात्स्वानमै थुनिनःस्मृतम् । अनृतौतुयदागच्छेच्छौचमूत्रपुरीषवदितिवृद्धशातातपात् मूत्रपुरीषवच्छौचद्वयंकार्यमित्यर्थइतिचंद्रिका । अनृतावपिखान मुक्तंचंद्रिकायाम्-अष्टम्यांचचतुर्दश्यांदिवापर्वणिमैथुनम् । कृत्वासचैलंखात्वातुवारुणीभिश्चमार्जयेत् । याज्ञवल्क्या -नमःखात्वाच सुप्वाचगत्वाचैवदिवास्त्रियम् । यत्तुशंख:-दिवातुमैथुनंगत्वानमःखात्वातथांभसि । ननांपरस्त्रियंदृष्ट्वादिनमेकंवतीभवेदिति तदभ्यासपर मितिशूलपाणिः । अत्रमैथुनोत्तरंसहशय्यानिषेधात्तदभावेसहशय्या। सन्निहितभर्तृकायाःपृथक्शयनस्यदंडत्वात् । पृथक्शय्यातुनारीणामशू विवधउच्यतइतिवचनात्-तस्मात्सर्वा स्त्रियोषालेभासहापिवापृथक् । निशिनोशयनं कुर्युःकंचुकीकर्णभूषणैः । हारैश्वकंठसंसक्तैःसहचेद्विध वास्तुताः । भविष्यंतिनसंदेहःकुर्युःशय्यांपतिबताइतिसह्याद्रिखंडाच हारादिभिःसहेत्यर्थः । खानपुंसःनस्त्रियाः। तसाःशुचित्वात् । तदाहयोगयाज्ञवल्क्या -उभावप्यशुचीस्यातांदंपतीशयनंगतौ । शयनादुत्थितानारीशुचिःस्यादशुचिःपुमान् । वृद्धपराशर:चातुर्वर्णाशुचिर्नारीकृताभिगमनापिवा । विप्रेमैथुनिनिस्नानंराजकेपिशिरोविना । नाभियावद्विशस्तद्वलिंगशौचंचशूद्रके । स्त्रियाविशेषमा हसएव–नचकुर्वीतसाखाननाभेरधस्तुशोधयेत् । गौतमः-नमैथुनीभूयशौचंप्रतिविलंबेदिति । मनुः-अमावास्यामष्टमींचपौर्णमासी For Private And Personal Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailash Syanmandir आचाररत्न भोजनवि. ॥११९॥ Seeeeeeeees चतुर्दशीम् । ब्रह्मचारीभवेन्नित्यमनृतौवातकोद्विजः । ऋतौनिरवकाशेश्राद्धादावपिगच्छेत् । यथाषोडशेहनिपरदेशादागतस्याग्रेऋत्वमा | वादगमनेदोषोगमनेदातुर्भोक्तुश्चादोषः । तथाचविज्ञानेश्वरः-एवंगच्छन्ब्रह्मचार्येवभवतीति । यत्तुहेमाद्रौशिवरहस्ये-दिवाज न्मदिनेचैवनकुर्यान्मैथुनंव्रती । श्राद्धंदत्वाचमुक्त्वाचश्रेयोनिचपर्वविति तदनृतुपरम् । ब्रह्मचार्येवभवतियत्रतत्राश्रमेवसन्नितिमनूक्तेः। माधवीयेतु-ऋतुकालंनियुक्तोवानैवगच्छेत्स्त्रियंकचित् । तत्रगच्छन्समाप्नोतियातिष्ठन्फलमेवत्वितिवृद्धमनूक्तेः। श्राद्धेब्रह्मचर्यमावश्यकमि त्युक्तम् । यत्तुधर्मप्रदीपे-आमेहैमेतथानित्येनांदीश्राद्धेतथैवच । व्यतीपातादिकेश्राद्धेनियमान्परिवर्जयेदिति तन्निर्मूलम् । भारतेनातांचतुर्थेदिवसेरात्रौगच्छेद्विचक्षणः । यत्तुनारदः-रजोदर्शनतोऽस्पृश्यानार्योदिनचतुष्टयम् । ततःशुद्धक्रियाश्चैताःसर्ववर्णेष्वयंविधि रिति । तत्रास्पृश्यत्वकर्मानधिकाररूपंज्ञेयम् । स्मृत्यंतरेचतुर्थनिषेधोऽपत्याल्पायुष्ट्वादिदोषार्थः । चतुर्थीप्रभृत्युत्तरोत्तराःप्रजानिःश्रेयसार्थ मित्यापस्तंबोक्तेः । रात्रौचतुर्थीपुत्रःस्थादल्पायुर्धनवर्जितइतिव्यासोक्तेश्चेतिटोडरानंदः । अन्येतुखानंरजखलायास्तुचतुर्थेहनि | शस्यते । गम्यानिवृत्तेरजसिनानिवृत्तेकथंचनेत्यापस्तंबोक्तेःरजोनिवृत्त्यनिवृत्तिभ्यांव्यवस्थेत्याहुः । सर्वाखयुग्मासुगमनं युग्माखितिबहुवचना दितिविज्ञानेश्वरः । अनुतावपिगमनमाहगौतमः-ऋतावुपेयात्सर्वत्रवाप्रतिषिद्धवर्जमिति । यत्तुभारते-अनृतौमैथुनं गच्छेद्वीजस्तैन्यंकरोम्यहमिति तत्ख्यनिच्छापरम् । वाराहे-यस्तुपाणिगृहीतायांमासेकुर्वीतमैथुनम् । भवंतिपितरस्तस्यतमासं रेतसोभुजः ॥ अगम्या स्त्रियः । आश्वलायन:-प्राग्रजोदर्शनात्पत्नीनेयाद्गत्वापतत्यधः । एतदपवादाव्यवहारचमत्कारेकश्यपसंहि Rतायाम्-वर्षाद्वादशकाचंयदिपुष्पंबहिर्नहि । अंतःपुष्पंभवत्येवपनसोदुंबरादिवत् । अतस्तत्रप्रकुर्वीततत्संगंबुद्धिमान्नरः । छंदोगपरि 2920292900000000299900 ॥११९॥ For Private And Personal Page #237 -------------------------------------------------------------------------- ________________ Shri Mabey Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarri Gyanmandir शिष्टे - अजातव्यंजनालोम्नीनतयासंहसविशेत् । बौधायनः – खदारेषुनातीर्थ उपेयादिति । तीर्थयोनिः । सएव --नदिवासंध्ययोर्न | मलिनांनवयोधिकांनाभ्यक्तोनरोगपरइति । वयोधिकागतरजस्का । आयुर्वेदे — प्राम्यधर्मेत्यजेत्पत्नीमनुत्तानांरजखलाम् । अप्रियाम त्रि याचारांदुष्टसंकीर्णमैथुनाम् । अतिस्थूलांकृशां भूतांगर्भिणीमन्ययोषितम् । वर्णिनीमन्ययोनिंचगुरुदेवनृपालये । चैत्यश्मशानायतनचत्वरांबु चतुष्पथे । पर्वण्यनंगदिवसे शिरोहृदयता डिनिम् । अत्याशितोघृतः क्षुद्वान्दुः स्थितांगः पिपासितः । बालवृद्धोन्यवेगार्तस्त्यजेद्रोगीच मैथुनम् । ग्राम्यधर्मोमैथुनम् । वेगोविण्मूत्रादिः । प्रव्यक्तगर्भापतिरब्धियानंमृतस्यवाहंक्षुरकर्मसंगम् । तस्यानुयत्वेनगयादितीर्थयागादिकं वास्तुविर्धिन कुर्यात् । प्रव्यक्तगर्भावनिताभवेन्मासत्रयात्परम् । संगतेत्यर्थः । सांबपुराणे-नदिवामैथुनंगच्छेद्वेधकीमविवक्षिताम् । प्रत्राजिनींनो त्कृष्टांपिंगलांकुष्ठिनींयोगिनींचित्रिणींस्खकुलजांसंबंधिनींहीनामपस्मारिणींचवर्जयेदिति । गारुडे - शुष्क मांसाः स्त्रियोवृद्धाबालार्कस्तरुणंदधि । प्रभातेमैथुनं निद्रासद्यः प्राणहराणिषट्इति । सुखसंभोगयोगः । तथा-—- शिरः सुधौतंचरणौ सुमार्जितौवरांगनासेवनमल्प भोजनम् । अनग्नशायित्वमपर्वमैथुनंचिरप्रनष्टांश्रियमान यंति । तथा — साभार्यायागृहेदक्षा भार्यायाप्रियंवदा । साभार्यायाप्रियप्राणासाभार्यायापतित्रता । नित्यस्नातासुगंधाचनित्यंचप्रियवा दिनी । अल्पभुक्चाल्पवादाचसततंमंगलैर्युता । सततंधर्मबहुलासततंऋतुगामिनी । एवंयासत्क्रियायुक्तासर्वसौभाग्यवर्धिनी । यस्येदृशीभवेद्भा र्यासदेवेंद्रोनमानुषः । कौर्मे — इत्येतदखिलंप्रोक्तमहन्यहनियद्दिजाः । ब्राह्मणानांकृत्यजातमपवर्गफलप्रदम् । नास्तिक्यादथवालस्याद्राह्मणो | नकरोतियः । सयातिनरकान्घोरान्काकयोनौचजायते । अथदुःखमशांतिः । शौनकः – खप्नोत्पातेषुचैते षुकालरात्र्यधिदेवता । पूजाविधानंपूर्वोक्तं कुर्यादत्रापियत्नतः । पूर्वोक्तंरात्रिसूक्तक For Private And Personal Page #238 -------------------------------------------------------------------------- ________________ Shri Ma n Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsa ranmandir आचाररत्नं पवत् । होमकुर्यात्प्रयत्नेनरात्रावेवद्विजोत्तमः । उक्तेनैवविधानेनसघृतंपायसंहुनेत् । प्रत्यूचंपायसंहुत्वारात्रीव्यख्यदितिक्रमात् । अष्टोत्तर || भोजनवि. शतंहुत्वासूक्तेनानेनवित्तथा । स्वप्नाधिपतिमंत्रणहुनेदष्टोत्तरशतम् । कालरात्रे ममंत्रणेत्यर्थः । गुरवेदक्षिणांदद्याद्वस्त्रेहेमपशूनपि । तद्युक्त ॥१२०॥ दक्षिणाभावेप्यशक्तोहोमकर्मणि । हिरण्यंदक्षिणांदद्यात्तदानीमेववाबुधः । वस्त्रकुंभादिसकलंतद्धोत्रेप्रतिपादयेत् । ब्राह्मणान्मोजयेच्छक्क्या सशीलान्वेदपारगान । भक्ष्यैश्चपायसायैश्चरत्नानिसुबहनिच । अनेनविधिनायस्तुशांतिकुर्वीतसंयतः । तस्सवर्षशतायुष्यभवत्येवनसंशयः ।। 1 इतिदुःस्वप्नशांतिः। अथाशोचेकार्याकार्यनिर्णयः । तत्रप्रयोगपारिजातेजाबालिः-संध्यांपंचमहायज्ञान्नैत्यकस्मृतिकर्मच । तन्मध्येहापयेत्तेषां | दशाहांतेपुनःक्रिया। नैत्यकंनित्यश्राद्धम् ।.पंचयज्ञसाहचर्यात् । स्मृतिकर्मस्मृत्युक्तंदेवतार्चनादि । पुनस्त्वर्थे । यत्तुपुलस्त्यः-सं ध्यामिष्टिंचरूंहोमयावजीवंसमाचरेत् । नयजेत्सूतुकेवापित्यजन्गच्छेदधोगतिमिति । यच्चयोगीश्वरः-संध्यास्तानंत्यजन्विप्रःससाहाच्छूद्रतां व्रजेत् । तस्मात्संध्यांचनानंचसूतकेपिनसंत्यजेदिति तन्मानससंघ्यापरम् । निषेधस्तुमंत्रोच्चारणपरः । सूतकेमृतकेचैवसंध्याकर्मसमा चरेत् । मनसोच्चारयेन्मत्रान्प्राणायाममृतेद्विनइतिपुलस्त्योक्तेः-मनसेत्यर्घ्यदानान्यपरम् । सूतकेसावित्र्यांजलिंप्रक्षिप्यप्रदक्षिणंकृत्वासूर्य | ध्यायन्नमस्कुर्यादितिपैठीनसिस्मृतेः । अर्थे सावित्र्याःप्राप्तावपिपुनर्वचनंमानसोचारनिवृत्त्यर्थम् । अत्रदशसंख्ययागायत्रीजप्या । आप वश्वाशुचौकालेतिष्ठन्नपिजपेद्दशेत्याश्वलायनोक्तेरितिप्रयोगपारिजातः । अष्टाविंशतिकृत्वोत्रगायत्रीमनसाजपेदितिदेवजानीयेभर ॥१२०॥ बाजः । सूतकेसृतककुर्यात्प्राणायामममंत्रकम् । तथामार्जनमंत्रांस्तुमनसोचार्यमार्जयेत् । गायत्रींसम्यगुच्चार्यसूर्यायायनिवेदयेत् । मार्जनंतु नवाकार्यमुपस्थाननचैवहि । अमंत्रकमितिप्राणायामेमानसोचारस्यापिनिवृत्त्यर्थम् । मनसोच्चायतितुसर्वस्यमानसोचारेप्राप्तेपिस्मृत्यंतरत्वाद For Private And Personal Page #239 -------------------------------------------------------------------------- ________________ Shri Mahala Aradhana Kendra आ०२० २१ www.kobatirth.org Acharya Shri Kailashsageyri Gyanmandir दोषः । तेनार्घ्यदानवर्जे सर्वे मन साकार्यमुपस्थानंतुनेति माधवप्रयोगपारिजातस्मृतिरत्नावल्यादयः । संध्यायामर्घ्यदानस्य श्रौतत्वात्तदे वाशौचेनुष्ठेयमितिचंद्रिका । विज्ञानेश्वरस्तु — उक्तवचनेषुपदार्थगणनंतदन्यपरिसंख्यार्थम् । अन्यथाविशेषगणनस्यवैयर्थ्यापत्तेः । तेनयावदुक्तमेवमनसाकार्य उपस्थानंनेतिविकल्पार्थमित्याह । दशगायत्रीजपस्तुचंडालादिस्पृष्टस्यस्नानाद्यसंभवपरः । एकादशाहप्रातः संध्या प्याशौचचदेव तत्कालस्यदशरात्रांत ःतात् । तदूर्ध्वंतुशुद्धिदशावत् अशुचित्वाभावात् । नचमुख्यकालवदेवगौणकालेपितत्करणमिति युक्त उक्तहेतोरितिकैचित् । निष्कर्ष र्योदयोत्तरदंडत्रयस्यमुख्यकालत्वोक्तेः प्रधानविध्यनुग्रहाच्च सूर्योदयोत्तरंशुद्धकालइवसांगसंध्या वंदनंमिति । अर्ध्यातामानसीसंध्या विवर्जितेतिच्यवनोक्तेरर्ध्यातासंध्येति तच चंद्रिकाद्यलिखनान्निर्मूलम् । एतेनाशौचेर्ध्याता संध्येतिवदन् विधानपारिजाप्यपा कात्य नः - सूतकेमृतकेचैवरोगोत्पत्तौ तथाध्वनि । मानसीं तुजपेत्संध्यांकुशवारिविवर्जिताम् । आशार्के - आशौचेकर्म यागः संध्यादीनां यते । होमः श्रौतेतुकर्तव्यः शुष्कान्नेनापिवाफलैः । होमः सायंप्रातर्नतुवैश्वदेवः । जन्महानौसगोत्रस्यकर्मत्यागोनवि लाग्नौ केवलेहोमः कार्यएवान्यगोत्रजैरितिजाबालस्मृतेः । विप्रोदशाहमासीतवैश्वदेवविवर्जित इतिसंवतश्च । पंचयज्ञविधान 'यान्मृत्युजन्मनोरिति संवर्तेन पंचयज्ञ निषेधाद्वैश्वदेवनिषेधेसिद्धेपुनः पृथनिषेध स्तैत्तिरीयाद्यर्थः । तेष पंचयज्ञभिन्नवैश्वदेवोक्तेः । हर दन्तस्तु बढचानांसूत केपिवैश्वदेवोभवति — तानेतान्यज्ञानहरहः कुर्वीते तिसर्वेषांनित्यत्वोक्तावपि तस्यद्वाव | नध्यायौयदात्माशुचिर्यद्देशइत्यनेनाशौचादौब्रह्मयज्ञस्यैव विशेष तोनिषेधादित्याह । तन्न । द्वावेवेत्यन्वयेनानध्यायांतरस्यैवव्यावृत्तेः । अत एव श्रुतिः - व्रजन्नासीनः शयानोवेति । नतुतस्यैवेत्यनध्यायांतरव्यावृत्तिर्नस्यात् । वैश्वदेवादिनिषेधविरोधाञ्च । अत्रवैश्वदेवनिषेधेप्यसंस्कृ तान्नभोजननिषेधादन्नसंस्कारोभवत्येव । तत्रापि - वैश्वदेवासंभवेतुकुक्कुटांडप्रमाणकमितिमृतपितृकस्यपाकांतरपक्षइवसूतकिनोपिभवतीत्याहुः । For Private And Personal Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavis Aradhana Kendra आचाररत्वं ॥१२१॥ www.kobatirth.org S आशौचिनोदीक्षा श्रौतयोर्विचारः । मदनपारिजाते – शिवविष्ण्वर्च नंदीक्षायस्यचापिपरिग्रहः । श्रौतकर्माणिकुर्वीतनातः शुद्धिमवाप्नुयात् । श्रौतातिदेशादुपासनादीनि अहरहः स्वाहाकुर्यादन्नाभावेयेन केनचिदाकाष्ठादितिश्रुतावुपासन होमोक्तेः । अत्र - कर्मवैतानिकं कार्यस्वानोपस्पर्शनात्स्वयमितिहारीतोक्तौ अग्निहोत्रस्यहोमार्थशुद्धिस्तात्कालिकी भवेदितिगोभिलोक्तौ चवैतानिकपदस्योपलक्षणार्थत्वादा | शौचेश्रौतंस्वयंकुर्यात् । स्मार्तेतुत्यागएवनस्वयं कर्तृत्वमितिप्रयोग पारिजातः । अन्यएतानि कुर्युरितिपैठीनसिस्मृतेः । सूतकेमृतकेचैव अशुचौ श्राद्ध भोजने । प्रवासादिनि येन तुहापयेदितिबृहस्पतिस्मृतेश्च श्रौर्तस्मार्तंचान्येनकारयितव्यम् । त्यागमात्रेतुस्वयंकर्तृत्वम् । यज्ञादावाशौचिनोभ्यनु‍ राज्ञवल्क्यः-ऋत्विजांदीक्षितानांच यज्ञियंकर्म कुर्वताम् । सत्रिव्रतिब्रह्मचारिदातृत्रह्मविदां तथा । सद्यः शौचमितिसर्वत्रानुषंगः च दक्षम्य वैसा चः कार्या इत्यनेन सिद्धेप्यधिकारे पुनर्वचनंयाजमानेषुस्वयं कर्तृत्वविधानार्थं सद्यः स्त्रा नविध्यर्थचेतिविज्ञानेश्वरः स्तुतस् अनादि निकग्रहणादुपलक्षणार्थत्वे मानाभावादन्यद्वाराकरणस्य वचनं विनानुपपत्तेश्च स्वयं द्दोमःश्रौतविषयः । अन्यएतानिकुर्युपादानात् । मृतकेतुसमुत्पन्नेस्मर्तिकर्मकथंभवेत् । पिंडयज्ञंच रुंहोममसगोत्रेणकारयेदि तिकर्मप्रदीपेत्कण्यौक्तेश्वनस रेषमत्वम् । श्रौतेतात्कालिकशुद्ध्याम्नानाच्च । निर्णयामृतेपि – स्मार्तउद्देशत्यागं स्वयं कुर्याद न्यद्वाराहोमादिकारयेत् नित्याग्निहोत्रादीनि स्वयमेवकुर्यादित्युक्तम् । तात्कालिक शुद्धिस्तुसंकल्पात्पूर्वक्षणमारभ्य कर्मापवर्गपर्यंतं धर्मयोग्यत्वल क्षणाज्ञेया । अतएवगोभिलः - अग्निहोत्रस्य होमार्थैशुद्धिस्तात्कालिकीभवेत् । पंचयज्ञान्न कुर्वीत शुद्धः पुनरेवसइति । हारीतोपि — कर्मवैतानिकंकार्यस्नानोपस्पर्शनात्स्वयम् । एतेनाशौचेसंपूर्णाग्निहोत्रेस्वयं कर्तृत्वमुक्तम् । नचवैतानिकत्वेनदर्शे पिस्वयं कर्तृत्वापत्तिः । तत्रका र्यत्वमात्रोक्त्यासमाख्याप्राप्तकर्तृबाधेनानुपपत्तेः । अग्निहोत्रेतुलाघवाद्विकल्पप्राप्तस्वकर्तृकत्व नियामकत्वेनोपपत्तेः । यत्तुप्रयोगपारि Acharya Shri Kailashsagerpori Eyanmandir For Private And Personal आशौचि. ॥१२१॥ Page #241 -------------------------------------------------------------------------- ________________ 5.Mahavir Jain Aramana Kendra www.bauhorg Acharya Shn Kallastagarsuri Gyanmandy ' . બદી ઇ., ને ) = For Private And Percial