________________
Shri Malmon
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
Gyanmandir
शीतोदकेनच । अपसव्यंखधाकारंनित्यश्राद्धंतथैवच । ब्रह्मयज्ञंचाध्ययनंनदीसीमातिलंघनम् । उपवासव्रतंचैवश्राद्धभोजनमेवच । नैवकुर्युः सपिंडाश्चमंडपोद्वासनावधि । एतद्वर्षपर्यंतमावश्यकमध्वंकृताकृतम् । नित्यश्राद्धप्रक्रम्य-एवंसंवत्सरमित्युक्त्वाकृताकृतमतऊर्ध्वमित्या पस्तंबोक्तरितिशूद्राचारशिरोमणिः कल्पतरुश्च । तन्न । आपस्तंबोक्तनित्यश्राद्धस्येतिकर्तव्यताभेदेनस्मृत्युक्तनित्यश्राद्धभेदात् । नित्यक्रियांपितॄणांतुकेचिदिच्छंतिसत्तमाइति मार्कडेयपुराणानित्यश्राद्धेविकल्पः। सचषट्पुरुषश्राद्धोत्तरंनित्यश्राद्धनकार्य श्राद्धोचरंतुकर्त व्यमितिव्यवस्थितइतिपितृभक्तिःश्रीदत्तः। नित्यश्राद्धाकारणेनदोषः करणेतुमहाफलमितिकल्पतरुः । तन्न नित्यसंयोगविरोधात् फलाश्रव णाच अकरणेप्रायश्चित्तोक्तेः । हेमाद्रौदेवल:-अनेनविधिनाश्राद्धंकुर्यात्संवत्सरंसकृत् । द्विश्चतुर्वायथाश्राद्धमासेमासेदिनेदिने । प्रत्य हमनुष्ठानाशक्तौमासेमासे तत्राप्यशक्तोवर्षमध्येद्विश्चतुर्वासकृद्वाकार्यमितिहेमाद्रिश्चंद्रिकाच । नेदंनित्यश्राद्धपरम् । अनेनविधिना श्राद्धंत्रिशुद्धस्सेहनिर्वपेत् । हेमंतग्रीष्मवर्षासुपांचयज्ञियमन्वहमितिमनूक्तेः । मात्स्ये-पूर्वार्धतदेव । कन्याकंभवृषस्थे कृष्णप क्षेषुसर्वदेति । सकृदितिकन्यास्थार्कपरम् । अतःसर्वामावास्याश्राद्धाशक्तौसर्वकृष्णपक्षेषुश्राद्धाशक्तीचेदमितिश्राशूलपाणिः। युक्तंचैतदेव ॥ । अथविधिः । व्यासः-नित्यश्राद्धेयगंधायैर्द्विजानभ्यर्च्यशक्तितः । सर्वान्पितृगणान्सम्यक्सहैवोद्दिश्यभोजयेत् । नावाहनस्वधा M कारपिंडाग्नीकरणादिकम् । ब्रह्मचर्यादिनियमोविश्वेदेवास्तथैवच । नित्यश्राद्धेत्यजेदेतान्भोज्यमन्नंप्रकल्पयेत् । दद्यात्तुदक्षिणांशक्त्यानमस्कार
विसर्जयेत् । ब्रह्मचर्यभावेदातृभोकोः भोक्तारंप्रतिदातारंव्रतंतत्रनविद्यतइतिदेवलोक्तेः मात्स्ये नित्यंतावत्प्रवक्ष्येहमर्यावाहनवर्जितम् ।। अर्घ्यपात्रमेवनिषिद्धनार्घ्यदानम् । नैत्यकेपितरएतद्वोर्ध्यमितिपाणिनैवार्यदद्यादितिगृह्यांतरादितिदिवोदासः। प्रचेताः-नामंत्रणनहोमश्च नावाहनविसर्जने । नपिंडदानंनसुरान्नित्येकुर्याद्विजोत्तमः । उपवेश्यासनंदत्वासंपूज्यकुसुमादिभिः । निर्दिश्यभोजयित्वातुर्किचिहत्लाबिसर्ज
For Private And Personal