________________
Shri Mah Aradhana Kendra
आचाररत्नं
॥१००॥
www.kobatirth.org
Acharya Shri Kailashsa Gyanmandir
व्यंश्राद्धंखलुविचक्षणैरितिविष्ण्वादिवचनैर्नित्यश्राद्धस्यापिरात्रौनिषेधात् । नचेदममावास्यादितिथिसंबंधिश्राद्धपरम् । संकोचेमानाभावात् । तस्याप्यपराह्नसंबंधित्वेनदिवासंबंधित्वाच्च । नचैवमल्पद्वादश्यामपररात्रेनित्यश्राद्धंनस्यादितिवाच्यम् । इष्टापत्तेः अपकर्षविधेर्बलीयस्त्वा द्वातत्करणम् । यत्तुस्मृत्यर्थ सारे -- नित्यश्राद्धेन्नदेशकालनियमोनास्तीतितदप्यपराह्ननियमोनास्तीत्येतत्परंनतुरात्रिप्राप्तिपरम् । अतएवतीर्थ द्रव्योपपत्तौचनकालमवधारयेदितिदेव लोक्तावपराङ्खनियमएवोक्तोनतुरात्रिग्रहणमपीत्युक्तम् । शूलपाणिनातीर्थश्राद्धे - रात्रौवायदि वादिवेतिस्पष्टंरात्रिविधेरात्रावनुष्ठानंयुक्तम् । नत्वेन - श्राद्धंसायाह्रदत्तंहिराक्षसैर्विप्रलुप्यते । ग्रहोपरागसंक्रांतितीर्थ श्राद्धादिकंचनेतिग्रहादि पर्युदासेनरात्रौ श्राद्धनिषेधप्रतीतेश्च । अन्यथापरिगणनवैयर्थ्यापत्तेः । यत्तु त्रिमुहूर्ततुसायाह्नस्तत्रश्राद्धं विवर्जयेदितितन्ननित्यश्राद्धपरम् । स्वकालातिक्रमेकुर्याद्रात्रेः पूर्वतयाविधिरितिकालमाधवीयेव्यासोक्तेः । पित्र्यबलेर्नित्यश्राद्धेपिनरात्रौनिषेधः । प्रतिनिधौनिषेधाप्रवृत्तेः । समुच्चयपक्षेस्थानापत्त्यभावाच्च । नित्यश्राद्धंशक्तस्याप्यनश्यादेरामेन । अनग्निश्चप्रवासीचयस्य भार्यारजखला । आमश्राद्धंप्रकुर्वीतमाससंवत्सरा तइतिमरीच्युक्तेः । नचनित्यश्राद्धेवृद्धिश्राद्धेच भोजनमेवप्रधानमित्याशार्कोक्तेर्नामप्राप्तिरितिवाच्यम् । वृद्धिश्राद्धेपितदभावापत्तेरितिके चित् । हेमाद्रिस्त्वनःयादेरपिपाकासंभवएवामेनेत्यूचे । युक्तं चैतत् । इंगुदैर्वदरैर्बिल्वैरामस्तर्पयतेपितॄन् । यदन्नःपुरुषोलोकेतदन्नास्तस्य | देवताइतिरामायणात् । नित्यश्राद्धेततोदद्याद्भुङ्क्तेयत्स्वयमेवहीतिब्रह्मांडाच्च । नित्यश्राद्धस्य पक्कद्रव्यकत्वनियमादितिपितामहोक्तेश्च । अतः प्रवासादावपिपक्केनैवेदम् । यतुस्मृत्यर्थसारे अन्ननियमोनास्तीतितदप्यन्य श्राद्धवद्धृतपक्कादिनियमोनास्तीत्येतत्परं नतुपक्कानियम परम् । अस्मादेववचनद्वयान्नित्यश्राद्धंनिषिद्धद्रव्येणापितैलादिनाकार्यमित्युक्तं हेमाद्रौ चंद्रिकायांदिवोदासीयेच । श्राद्धहेमाद्री यमः --- सपिंडी करणेनित्येनाधिमासंविवर्जयेत् । निर्णयदी पेगार्ग्यः -- नांदीश्राद्धेकृतेपश्चाद्यावन्मातृविसर्जनत् । दर्शश्राद्धंक्षयश्राद्धंखानं
For Private And Personal
नित्यश्रा.
॥१००॥