________________
Shri Mah
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashs
Gyanmandir
हा व्ययज्ञोब्रह्मयजइतिक्रमउक्तः। अपवर्गेतुसर्ववनित्यमेवप्रकीर्तितमितिशातातपोक्तेः वैश्वदेवोसरंनित्यश्राद्धमितिगोविंदराजः। | अथनित्यश्राद्धम् । मनुः-दयादहरह श्राद्धमन्नाधेनोदकेनवा । पयोमूलफलैर्वापिपितृभ्यःप्रीतिमावहन् । कात्यायनेनतर्पणेना |Sh पिनित्यश्राद्धसिद्विरुक्ता पितृयज्ञस्तुतर्पणमिति । बौधायनोपि अपिवाअपस्तपितृयज्ञइति । अतुल्यवद्विकल्पइतिकर्कः। शक्काशकवि षयत्वेनव्यवस्थेतिपित्र्यवलिनित्यश्राद्धयोःसमुच्चयः मनुमार्कडेयपुराणादिषूभयोनित्यत्वावगतेरित्युक्तंमदनरने। प्रयोगपारिजाते तपित्र्यबलेर्दैवपित्र्यर्थत्वान्नित्यश्राद्धस्यमनुष्यषिश्यर्थवादुभयोःसमुच्चयउक्तः । तन्न । देवताभेदेमानाभावात् । नारायणसिकतुबड्या नांपित्र्यबलिनैवनित्यश्राद्धसिद्धिमाह । तदयमथे:-शक्तसनित्यश्राद्धंबलिश्च । श्राद्धाशक्तावुद्धृतान्नदानबलिश्च । तदसंमवेबलिमात्र । उद्धृतानप्रतिपत्तिबकौर्मे-उद्धृत्यवायथाशक्तिकिंचिदन्नसमाहितः। वेदतत्वार्थविदुषेद्विजायैवोपपादयेत्। पिज्यबलेनित्यबाइखेतत्रगोत्राए चारोपिभवति । येषांतपित्र्यचलौखधापितृभ्यइतिमंत्रानानंतेषांनगोत्राधुञ्चार मंत्रानर्थक्यापत्तेः। नित्यश्राद्धंचअमादौप्रसंगसिद्धेःपृथङ्गकार्यम् । नित्यश्राद्धनकुर्वीतप्रसंगायत्रसिध्यति । श्राद्धांतरेकृतेन्यत्रनित्यत्वात्तन्नहापयेदितिहेमाद्रीनागरखंडात् । यत्रद्रव्यकक्ये । अन्यत्रतदभावे। |श्राद्धंकृत्वाततस्यैवपुनःश्राद्धनतदिने । नैमित्तिकंतुकर्तव्यंनिमित्तानुक्रमोदयमितिजाबालिस्मृतेश्च। त्रिस्थलीसेतौतु-आमेनहेग्नावाती र्थश्राद्धकृतेनित्यश्राद्धंपृथक् । तस्यपक्कद्रव्यकत्वनियमात् । यत्तुनांदीमुखतीर्थश्राद्धाभ्यांनित्यश्राद्धस्यसिद्धिरितिहेमाद्रिरूचेतत्तीर्थश्राद्धस्याचे नकरणेज्ञेयमित्याहर्भट्टपादाः । अस्सदिवाकरणेलोपःरात्रौश्राद्धनकुर्वीतेतिवचनाकिंतुप्रायश्चित्तमेवेत्युक्तंमदनरनेगोविंदार्णवेप्रयोग पारिजातेच । अत्रकेचित्-नित्यश्राद्धंरात्रावपिकार्यम् । दिवोदितानीत्यादिबृहन्नारदीयात् । रात्रौप्रहरपर्यंतमित्यादिचंद्रोदयेसं ग्रहाच । नचैवंदार्शिकाद्यपिरात्रौसादितिवाच्यम् । तिथिसंबंधित्वेनदिवासंबंधिवादित्याहुः । प्रांचाअप्येवम् । तन्न ।-संध्याराग्योर्नकर्त
डन्छeo
SEASO
For Private And Personal