________________
Shri Mal WAT Aradhana Kendra
आचाररत्नं ॥१०१॥
www.kobatirth.org
Acharya Shri Kailash Gyanmandir
| येत् । वाजेवाजेइतिमंत्रविशिष्टविसर्जननिषेधोनकेषलक्ष्य नमस्कारैर्विसर्जयेदितिपूर्वमुक्तेरितिश्राद्ध हेमाद्रिः । आसनादित्वोक्तेर्नपाद्यमिति स | एव । किंचिद्दत्वेतिकाकिन्यादक्षिणामितिकल्पतरुः । यतुदानहेमाद्री –सुवर्णरजतंताम्रतंदुलाधान्यमेवच । नित्यश्राद्धंदेवपूजासर्वमेतदद क्षिणमिति । यदपिव्यासः -- तत्तुषाद पुरुषंज्ञेयं दक्षिणापिंडवर्जितमिति । यदप्यपरार्केप्रचेताः - नावाहनानौकरणेनपिंडानांविसर्जनम् । अनुव्रज्योदक्षिणाचत्रिभ्यश्चातिथिकल्पनमिति । तत्रदक्षिणाभावो द्विजानुपवेशनपक्षइतिपृथ्वीचंद्रः । त्रिभ्योधिकस्पननित्यश्राद्धेभोजनं | किंत्वतिथिकल्प्यमित्यर्थः । षणमुख्याइतिदिवोदासः । दक्षिणाविकल्पइतिमदनरलेमात्स्ये - यद्येकंभोजयेद्विप्रंत्रीनुद्दिश्यपितॄंस्तथा । छंदोगपरिशिष्टेच - एकमप्याशयेद्विप्रपित्रर्थपांचयज्ञिके । शौनकः – आर्चन्नत्रजपेन्मंत्रदशवारं सदाबुधः । नित्यश्राद्धंयदान्यूनं कुरुते नात्र संशयः । नित्यश्राद्धाशक्तौ मनुः - भिक्षांवापुष्कलंवापितकारमथापिवा । असंभवेसदादद्यादुदपात्रमपिद्विजे । इति ।
अथप्रयोगः । आचम्यप्राणानायम्यापवित्रः पवित्रोवेतिपुंडरीकाक्षं स्मृत्वागायत्रींपठित्वाप्राङ्मुखोदेशकालौसंकीर्त्यदक्षिणामुखः प्राचीना वीती सव्यंजान्वाच्यास्मत्पितृपितामहप्रपितामहानाममुक शर्मणाममुकगोत्राणां वसु रुद्रादित्यखरूपाणांसपत्नीकानांमातामहानांचैवंविधानांनित्य श्राद्धमहं करिष्यइतिसंकल्प्य संकल्पोत्तरमपसव्यादीति पृथ्वीचंद्रः । पित्रादीनांमातामहादीनांचेदमासनमितिद्वि अंकुरांवामतोदत्वागंधा | दिदत्वामंडलेनिहितंभस्मादिनावेष्ट्यपरिविष्यगायत्र्याम्युक्ष्यपात्रमालभ्यपृथिवीतइतिपठित्वेदं विष्णुरितिपंचभि [ष्ठंहविषिनिवेश्य वामेनपा णिनापात्रमालभ्य नामगोत्रोच्चारणपूर्वपित्रादिभ्यः सपत्नीकेभ्यइदमन्नंयथाशक्तिसोपस्करममृतरूपेण स्वधासंप कव्यंनममेतित्यजेत् । एवंमाता महेभ्योपि । कल्पतरुरप्येवम् । त्रेधाविभज्यान्नंयुष्मभ्यंनमइतिविशेषमाह । इदमन्नंतुभ्यंखधेतिप्रत्येकंषड्भ्योनमः पितृभ्यइतिषड्भ्यः सकृद्वा त्यजेदितिश्रीदत्तः । गायत्रीमध्वितिजपित्वापोशनंदत्वागायत्रीं पठित्वाभोजनोत्तरंतृप्तान्पृष्ट्वोत्तराचमनंदत्वासु प्रोक्षितादिकृत्वादक्षिणांदत्वाअ
For Private And Personal
नित्यश्रा.
॥१०१॥