________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ययज्ञार्थमथिर्तिभोजयेदित्यायचागतान्कालेसखिसंबंधिबांधवानिषिीन् सनकादीन्मनुष्यान् ।
टटटटटटलललल
दत्वावाविसर्जयेत् । मोकभावेवंभिक्षवेगोभ्योवादद्यात् अग्नौजलेवाक्षिपेत् । दिवोदासीयेगृह्यांतरे-सहचेदश्नीयात्पूर्वमेवस्वधाक्षय्यं लाखस्तीतिचेदित्युक्तेसहाशननमुख्यम् इतिनित्यश्राद्धम् ।
___ अथमनुष्ययज्ञः । सचमनुष्यभोजनात्मकः । यन्मनुष्येभ्योददातीत्याश्वलायनसत्रात् । नियुज्यैकमनेवाश्रोत्रियंप्राशुखं Dil सदा । निवीतीतद्गतमनाऋषीन्ध्यायन्समाहितः इति चंद्रिकायांनारायणोक्तेः । ऋषीन् सनकादीन्मनुष्यान् । तत्राप्यतिथिभोजनं मुख्यम् । यत्तयाज्ञवल्क्या -मोजयेच्चागतान्कालेसखिसंबंधिबांधवानितितदतिथेर्मोजनोत्तरमपिपंक्तौसख्यादयोभोज्याइत्येतदर्थ । मनुष्ययज्ञार्थमथितिंभोजयेदित्यापस्तंबपरिशिष्टात् । पितृभ्योदद्यात्ततोतिथीभोजयेदितिवसिष्ठस्मृतोर्नित्यश्राद्धोत्तरमनुष्ययज्ञइत्या चारादर्शः। कल्पतरोमदनरत्नेचैवम् । नित्यश्राद्धात्पूर्वमनुष्ययज्ञइतिदिवोदासः। अतिथ्यभावेन्येनापिब्राह्मणेनमनुष्ययज्ञसिद्धिः। अहरहाह्मणेभ्योदद्यान्मूलफलशाकेभ्योऽप्येवंमनुष्ययज्ञमानोतीतिबौधायनोक्तेः । तत्राशक्तौचंद्रिकायांनारायण:-अशक्तावन्नमुद्ध त्यहतेत्येवंप्रकल्पयेत् इति ॥ ॥ यत्किचिन्मनुष्यभोजनेनहतकारादिनावाकृतेपिमनुष्ययज्ञेऽतिथिभोजनमावश्यकम्-अतिथिर्ग हमभ्येत्ययस्यप्रतिनिवर्तते । असत्कृतोनिराशश्वससद्योहंतितत्कुलमितिमाघवीयेदेवलोक्तेः । विष्णुपुराणे-ततोगोदोहमात्रेवैकालंति छेद्वहांगणे । अतिथिग्रहणायतवैवायथेच्छया । अतिथिंतत्रसंप्राप्तंपूजयेत्स्वागतादिना । अतिथिलक्षणं व्यास:-मुहूर्तस्याष्टमंभा गमुद्वीक्ष्योह्यतिथिर्भवेत् । दूराचोपगतंश्रांतवैश्वदेवउपस्थितम् । अतिथि विजानीयानातिथिःपूर्वमागतः । मनुः–एकरात्रंतुनिवसन्नतिथि ब्राह्मणःस्मृतः । नैकग्रामीणमतिथिंविप्रंसांगतिकंतथा । उपस्थितंगृहेविद्याद्भार्यायत्राग्नयोपिच । शातातपः-अचिंतितमनाहूतंदेशकाल उपस्थितम् । अतिथितविजानीयानातिथिःपूर्वमागतः । यमः-तिथिपर्वोत्सवाःसर्वेत्यक्तायेनमहात्मना । सोऽतिथिःसर्वभूतानांशेषानभ्याग तान्विदुः । व्रतीयति_करात्रंनिवसन्नुच्यतेऽतिथिः । श्राद्धहमाद्रौशातातपः-प्रियोवायदिवाद्वेष्योमूर्खःपंडितएववा । प्राप्तस्तुवैश्वदे
FOESeeeeeeeeeeeee
For Private And Personal