________________
Shri Maharan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
and Gyanmandir
तारार्थमिहागतः । ससानयादकस्मैगुणवतेदया । पराशरः यतिधामयवारितम् । के
आचाररत्नं 13वांतेसोऽतिथिःस्वर्गसंक्रमः। चंद्रोदयपाने-देशनामकुलंविद्यांपृष्ट्वायोऽन्नंप्रयच्छति । नसतत्फलमावाप्नोतिदत्वाखर्गनगच्छति। मनुः- नित्यश्रा.
ब्राह्मणस्यनत्वतिथिहेराजन्यउच्यते । वैश्यःशूद्रःसखाचवज्ञातयोगुरुरेवच । यदित्वतिथिधर्मेणक्षत्रियोगृहमाव्रजेत् । भुक्तवत्सुचवि। ॥१०२॥
प्रेषुकामंतमपिभोजयेत् । वैश्यशूदावपिप्राप्तौकुटुंबेतिथिधर्मिणौ । काममिच्छया नत्ववश्यं । कुटुंबेतद्वदितिगृहे नप्रवासादौ । आपस्तंवःशूद्रमभ्यागतंकर्मणिनियुज्यादथास्मैदद्याद्दासावाराजकुलादाहृत्यातिथिवच्छूद्रपूजयेयुरिति । राजकुलं खखामिगृहम् । पूजामंत्रमाहपरा शरः-अतिथेऽमरदेहस्त्वमुत्तारार्थमिहागतः । संसारकम मामुद्धरस्खाधनाशन । अतिथिबहुत्वेविशेषमाहतुर्बोधायनशंखौ-ब्राह्मणक्ष त्रियविदशूद्रानभ्यागतान्यथाशक्त्यापूजयद्यदिबहूनांनशनुयादेकस्मैगुणवतेदद्याद्योवाप्रथममागतःस्याच्छ्रोत्रियस्तस्माइति । आपस्तंव:अतिथिंनिराकृत्योपोष्यश्वोभूतेयथामनसंतर्पयित्वासंसाधयेदिति । संसाधयेत्प्रेषयेत् । पराशरः-यतिश्चब्रह्मचारीचपक्वान्नस्वामिनावुभौ ।। तयोरन्नमदत्वातुभुक्त्वाचांद्रायणंचरेत् । दद्याञ्चभिक्षात्रितयंपरिवादब्रह्मचारिणाम् । इच्छयावाततोदधाद्विभवेसत्यवारितम् । कौम-भिक्षां 18 चभिक्षवेदद्याद्विधिवद्ब्रह्मचारिणे । भिक्षुनाहव्यासः-ब्रह्मचारीयतिश्चैवविद्यार्थीगुरुपोषकः । अध्वगःक्षीणवृत्तिश्चषडेतेभिक्षुकाःस्मृताः। वैश्वदेवात्पूर्वमप्यतेपूज्याः। अकृतेवैश्वदेवेतुभिक्षुकेगृहमागते । वैश्वदेवार्थमुद्धृत्यभिक्षांदत्वाविसर्जयेत् । वैश्वदेवकृतंदोषशक्तोभिक्षुळपोहितुम् । नतुभिक्षुकृतंदोषवैश्वदेवोव्यपोहतीतिव्यासोक्तेः । चंद्रोदयेशातातपः-ग्रासमात्राभवेद्भिक्षाचतुर्तासंतुपुष्कलम् । पुष्कलानिचचत्वा रिहंतकारःप्रकीर्तितः । मदनरत्नेप्रकारांतरम्-ग्रासमात्राभवेद्भिक्षाअग्रग्रासचतुष्टयम् । अग्रंचतुर्गुणीकृत्यहतकारोविधीयते। मयूरांडप्रमा
सविधायता मयूराडप्रमा ||१०२॥ गोग्रासइतिमिताक्षरा । गौतमस्तु-ग्रासप्रमाणस्याविकारणेति । कुक्कुटांडा मलकप्रमाणमप्युक्तंस्मृत्यंतरे । शातातपेनप्रकारांतरमु
१ तस्यदासाः खखामिगृहादागत्य ।
For Private And Personal