________________
Shri Male
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsa
yanmandir
-
ll णतु । सिकतांगारपाषाणानीशानेनविशोधयेत् । एवंविधिकृतेनैवभस्मनास्लानमाचरेत् । त्रिपुंड्रमथवादध्यात्सर्वपापक्षयोभवेत् । अन्यजातम
नाधारंयत्रक्वापिस्थितंचयत् । संस्काररहितंयत्तन्नहिधार्यकथंचन । शूद्रहस्तस्थितंभस्मद्विजाति वधारयेत् । तथैवांत्यजहस्तस्थंशुदैर्धार्यनजातु चित् ॥ ॥ स्नानप्रकार:क्रियासारे-मानस्योपक्रमेपादौकरौप्रक्षाल्यवाग्यतः । आचम्योक्तासनेस्थित्वाप्रामुखोवाप्युदअखः । पवित्रहस्तद्वितयःप्राणायामसमाचरेत् । ततोमूलेनभसितमष्टकृत्वोभिमंत्र्यच । ईशानेनशिरोदेशमुखंतत्पुरुषेणतु । स्मृतिभास्करे-न्यायु पैःशिवमंत्रैश्चलिप्यादापादमस्तकम् ॥ इतिश्रीनारायणभट्टलक्ष्मणभट्टकृतावाचाररत्नेमध्याह्नस्नानम् ॥
अथपंचमहायज्ञाः। तत्स्वरूपमाहमनु:-अध्ययनंब्रह्मयज्ञःपितृयज्ञस्तुतर्पणम् । होमोदैवोबलिर्भातोनृयज्ञोतिथिपूजनम् । पंचैतान्यो महायज्ञानहापयतिशक्तितः । सगृहेपिवसन्नित्यंसूनादोषैर्नलिप्यते। सूनाःसएवाह-पंचसूनागृहस्थस्यचुल्लीपेषण्युपस्करः । कंडनीचोदकुं भश्चबध्यतेयास्तुवाहयन् । उपस्करः संमार्जनी । हारीतः सूना-पंचविधाद्रुतावगाहनतरणविक्षोभणविक्षेपणापूतग्रहणयानादिमिराद्यां कुवैत्यवेलाविस्पष्टद्रुतगमनाक्रमणादिभिर्द्वितीयां हननप्रहरणबंधनच्छेदनकुद्दनोत्पाटनादिभिस्तृतीयामाक्रमणघर्षणपेषणादिभिश्चतुर्थीउद्दीपन
तपनखेदनभर्जनपचनादिभिःपंचमीं तदेतासूनानीरययोनीरहरहःप्रजाःकुवैत्यग्निगुरुशुश्रूषास्वाध्यायैरादितःसूनात्रयंब्रह्मचारिणःपावयंति पंचमि ISII यज्ञैहवनस्थाःपञ्चपावयंति पवित्रज्ञानध्यानैमिक्षवःसूनाद्वयंपावयंति।
| अथब्रह्मयज्ञः । तत्कालंमरीचिराह-सचार्वाक्तर्पणात्कार्यःपश्चाद्वाप्रातराहुतेः । वैश्वदेवावसानेवानान्यत्रर्तेनिमित्तकात् । मध्याह्न । पक्षेतर्पणात्पूर्वम् । बृहस्पतिः-यदिस्यात्तर्पणादर्वाग्ब्रह्मयज्ञःकृतोनहि । कृत्वामनुष्ययवैततःस्वाध्यायमारभेत् । वृत्तौश्रुतिः-मध्यं | दिनेप्रबलमधीयीतयएवं विद्वान्महाराबउषस्युदितइतिच । तैत्तिरीयश्रुतावुदितआदित्यइत्युक्तेरुदयात्प्राब्रह्मयज्ञनिषेधइतिमाधवः ।
099999900
For Private And Personal