________________
Shri Maha
v adhana Kendra
www.kobatirth.org
Acharya Shri Kailash
a
nmandir
आचाररत्ने ॥ ५९॥
दकेनगृहेस्रायान्मंत्रविधिवर्जयेत्बहिर्वाशुचौदेशेसर्वपश्चात्कुर्यादिति । पारिजातेआश्वलायनः-स्लानमध्येत्वाचमनंतर्पणवस्त्रपीडनम् । S1 म. स्नान. करपात्रगतंतोयंगृहएतानिवर्जयेत् । गृहस्त्रानेनकुर्वीततर्पणंमार्जनंतथा । नांतराचमनंकुर्यात्पश्चादाचम्यशुद्ध्यति । चंद्रोदयेयोगयाज्ञव ल्क्य: वापीकूपगृहस्त्रानेसूतकेमृतकेतथा । मासोचारंनकुर्वीततज्जलंरुधिरंभवेत् ॥ ॥ अथमंत्रलानंबहुचपरिशिष्टे-शुचौदेशे शुचिराचांतः प्राणानायाम्यसव्येपाणावपःकृत्वातिसृभिरापोहिष्ठीयामिस्त्रिःपच्छःप्रणवपूर्वदर्भोदकैर्जियेत् पादयो निहृदयेमूर्ध्निहृदयेपादयो हृदयेपादयोनिचाथाशोमूर्ध्निहृदयेपादयोर्हदयपादयोर्मूर्भिचाथऋक्शोहृदयेपादयोर्मूर्ध्निचायतृचेनमूर्भिमार्जयित्वा गायत्र्यादशधाभिमंत्रि | |ताअपःप्रणवेनपीत्वाद्विराचामेदित्येतन्मंत्रस्नानम् । प्रकारांतरंहेमाद्रौ-शंनआपस्तुद्रुपदाआपोहिष्ठाघमर्षणम् । एभिश्चतुर्भिर्ऋत्रैमैत्र सानमुदीरितम् । अन्यकर्तृकस्तानेमंत्रमाह तत्रैवव्यासः-दाक्षायणमयैः कुभैमत्रवजाह्नवीजलैः । कृतमंगलपुण्याहैःस्नानमस्तुतवा नघम् । दाक्षायणं सुवर्ण । इत्युक्त्वाजाह्नवीस्थानेतीर्थान्यन्यानिकीर्तयेत् । सर्वतीर्थाभिषेकस्तेभूयादित्यंततोत्रवीत् । अत्रविशेषश्चंद्रिका याम्-आदौतावत्प्रभासेबहुगुणसलिलेमध्यमेपुष्करेचगंगाद्वारेप्रयागेकनखलसहितेकुंभकोणेगयायाम् । राहुग्रस्तेचसोमेदिनकरसहितेसंनिह त्यांविशेषाद्देवैविख्याततीर्थैत्रिभुवनसहितैःखानमच्छिद्रमस्तु । प्राप्यसारस्वतंत्रानंभवेन्मुदितमानसः । सर्वतीर्थाभिषेकाद्धिपवित्राविदुषांहि | वाक् ॥ ॥ अथविभूतिस्नानम् । तदुत्पत्तिश्चंद्रोदयेशिवपुराणे-भस्मसंपादनविधिःसुलभःसमुदीरितः । पौर्णमास्याममावास्याम ष्टम्यांवाविशुद्धधीः। कपिलाया शकृत्स्वल्पंगृहीत्वागगनेपतत् । उपर्यधःपरित्यज्यगृह्णीयात्पतितंयदि । पिंडीकृत्यशिवाझ्यादौतत्क्षिपेन्मूलमंत्र तः । धारयेन्नित्यकार्येषुविभूतितुप्रयत्नतः । क्रियासारे-पद्मपत्रेणवान्येनशुचिपत्रेणवापुनः । सद्येनगोमयंगृह्यतद्वामेनाभिमंत्रयेत् । शुद्धा | भूमावघोरेणदहेत्तलौकिकाग्निना । सद्येन सद्योजातंप्रपद्यामीत्यनेन । वामेन वामदेवायनमोज्येष्ठायइत्यनेन । तामकुंभेक्षिपेद्भस्मशुद्धतत्पुरुषे ।
RAIL॥ ५९॥
For Private And Personal