________________
Shri Maha Aradhana Kendra
आचाररत्नं
॥ ६० ॥
www.kobatirth.org
Acharya Shri Kailashsagari yanmandir
निषेधोनेतिचंद्रिका । स चार्वाक्तर्पणादितितर्पणस्य पृथगुक्तेर्नत्रह्मयज्ञांगतर्पणंकिंतुस्वतंत्रंप्रधानमतस्तर्पणस्य पृथक्संकल्पः । कृतब्रह्मयज्ञस्यती प्राप्तौपितृतर्पणंभवति - अकालेप्यथवाकालेतीर्थश्राद्धंतथानरैः । प्राप्तैरेवसदा कार्य कर्तव्यंपितृतर्पणमितिश्राद्धशूलपाणौदेवीपुराणा त् । आश्वलायनानांतुब्रह्मयज्ञांगतर्पणं तत्सूत्रेतद्धर्मैः संदंशात् । बृहन्नारदीये – कुर्यात्प्रतिदिनंवर्णीत्रह्मयज्ञंचतर्पणम् । प्रयोगपारिजा | तेजैमिनिः - अनुपाकृतवेदस्यकर्तव्योब्रह्मयज्ञकः । वेदस्थानेतुसावित्रीगृह्यतेतत्समाहिसा । उपनयनदिनेनारंभः । आरमेद्ब्रह्मयज्ञंचमध्याह्नेतु | परेहनीति प्रयोग पारिजाते वचनात् । बृहन्नारदीये वनस्थंप्रक्रम्य - अधः शायीब्रह्मचारीपंचयज्ञपरायणः । शूद्रस्याधिकारमाहया ज्ञवल्क्यः- भार्यारतः शुचिर्भूत्यभर्ताश्राद्धक्रियारतः । नमस्कारेणमंत्रेणपंचयज्ञान्नहापयेत् । सर्वत्रमहाकार्येनमस्कारविध्यर्थो मंत्रशब्दइत्या | परार्कः । कौमुद्यांमाधवीयेच — खाहाकारेनमस्कारोमंत्रः शुद्रेविधीयते । तेनशूद्रः पाकयज्ञैर्यजेतब्रह्मवान्खयम् । नमस्कारमंत्रोदेव |वताभ्यः पितृभ्यइतिमिताक्षरा । त्रिरावर्तितोनमः शब्दइतिपृथ्वीचंद्रः ॥ ॥ अथविधिस्तैत्तिरीयश्रुतौ - ब्रह्मयज्ञेनयक्ष्यमाणः प्रा च्यां दिशिग्रामादच्छदिर्दशउदीच्यांवोदित आदित्येदक्षिणतउपवीयोपविश्यहस्ताववनिज्य त्रिराच । मेद्विः परिसृज्यसकृदुपस्पृश्यशिरश्चक्षुषीनासिके श्रोत्रेहृदय मालभ्ययत्सव्यंपाणिपादौ प्रोक्षति दर्भाणांमहदुपस्तीर्योपस्थं कृत्वाप्राङासीनः खाध्यायमधीयीतदक्षिणोत्तरौपाणीपादौ कृत्वासपवित्रा वोमितिप्रतिपद्यतेत्रीने वप्रयुक्तंभूर्भुवःखरित्याहाथसावित्रींगायत्रींत्रिरन्वाहपच्छोर्धर्चशोनवानमथोप्रज्ञातयैवप्रतिपदाछंदांसि प्रतिपद्यतइति । वाम | पादांगुष्ठोपरिदक्षिणपादांगुष्ठंनिधायपादपाणिमेलनेनोपस्थमिति चंद्रोदयः । इतरेतरपादव्यत्यासेनोपवेशनं तदिति स्मृतिमंजयमद्नपारि जातेच । वामोरूपरिदक्षिणजानुनिधानंतदितिवृत्तिकृत् । कारिका - कृत्वोपस्थंकरे सव्ये उत्तानेप्राग्दिगंगुलौ । पवित्रेस्थापयेदुक्तेप्राग | दक्षिणेनतु । न्यचंप्रागंगुलंतेन संदध्यादक्षिणंकरम् । शौनकः - सव्यस्यपाणेरंगुष्ठप्रदेशिन्योस्तुमध्यतः । दक्षिणस्यांगुलीर्न्यस्येच्चतस्रोंगुष्ठ
For Private And Personal
पंचमहा.
॥ ६० ॥