________________
Shri Mahain Aradhana Kendra
आ०२०९
www.kobatirth.org
Acharya Shri Kailashsagarayanmandir
गुरून्वृद्धांश्चोपगृह्णीयादेवंसायमिति । पर्वतवासिनि । ब्रह्मणासमनुज्ञातेतिदेवजानीयेपाठः । आश्वलायनः – जहवोदितेसमुत्तिष्ठन्नुपति ष्ठेद्दिवाकरम् । ऋग्भिश्चतसृभिमैत्रैर्गायत्रैरेवबह्वचः । उपस्थायेतरस्वीयैमैत्रैः कुर्यात्प्रदक्षिणम् । चतुःप्रदक्षिणं कुर्याज्जपदोषापनुत्तये । तस्माद्भू रिदमित्युक्त्वाकुर्यात्पूर्वप्रदक्षिणम् । भुवः स्वर्भूर्भुवः खेतिचतुर्वारंपृथक्पृथक् । ततः शक्रादिकान्नत्वापूर्वं वाथप्रदक्षिणात् । तत्तन्मंत्रैरुपस्थाय स्पृष्ट्वा भूर्मिनमेद्गुरून् । ततोऽभिवादयेद्भूमौपित्रादिभ्यः सुसंयतः । कीर्तितेभ्योयथान्यायंस्वकीयं नामकीर्तयन् । शोनकः – सायंप्रातरुप स्थायजातवेदसइत्यृचा । तच्छंयोर्नमोत्रह्मणइत्युच्चार्यदिशोनमेत् । इममेवरुणतत्त्वेतिसायंकाले विशेषतः । मित्रस्यचर्षणीद्वाभ्यां प्रातःकालेपि संजपेत् । पिशंगभृष्टिमित्यृचामुखंस्पृश्यप्रदक्षिणम् । भद्रंकर्णेतिमंत्रेण कर्णस्पृष्ट्वा प्रदक्षिणम् । केश्यग्निमित्य चैकया शिखांस्पृष्ट्वाप्रदक्षिणम् । सं ध्यांगायत्रींसावित्रीं सर्वान्देवान्प्रणम्यच । स्मृत्यर्थसारे – यद्वोभयत्र जातवेदसेन वैष्णवैरौद्रैर्वोपतिष्ठेतेति नारायणः । वारुणी भिस्तथादि त्यमुपस्थायप्रदक्षिणम् । कुर्वन्दिशोनमस्कुर्यादिगीशांश्च पृथक्पृथक् । प्रदक्षिणाभिवादौ च आत्मानंचाभिवादयेत् । आत्मपादौतथा भूमिसंध्या कालेभिवादयेत् । वारुण्यः सायंसंध्यापराइतिचंद्रिका । तत्रैवबौधायनः सायंजपांते रात्र्युपस्थानमाह - वारुणीभ्यांरात्रिमुपतिष्ठेत इ मंमेवरुणतत्त्वायामीतिद्वाभ्यां । दिगभिवादनेप्राच्यैदिशेइंद्रायनमः दक्षिणायैदिशेयमायनमइत्यादि प्रयोगइति केचित् । अन्येतु प्राच्यैदिशेयाश्च | देवताएतस्यांप्रतिवसंत्येताभ्यश्चनमोनमइत्यादि तैत्तिरीयारण्यकमंत्रैरित्याहुः ॥
अभिवादनम् । यमः – ज्यायानपिकनीयां संसंध्याकालेऽभिवादयेत् । विनाशिष्यं चपुत्रं च दौहित्रंदुहितुः पतिम् । सुदर्शन भाष्येरोरेममृज्येचिषुवृद्धिरादौठात्पेचवांत्यश्रवशाश्वयुक्षु । शेषेषुनाम्र्वोः कपरः स्वरोंत्यः स्वाप्वोरदीर्घःसविसर्ग इष्टः । अस्यार्थः – रोहिणीरेवतीमघामृ गज्येष्ठाचित्रासुरौहिणोरैवतइतिआदिवृद्धिर्वा । नक्षत्रेभ्यो बहुलमितिनक्षत्राणांवालुगुक्तेः । ठात्पेत्रोष्ठपदशब्दे ठकारात्परेपकारेवृद्धिः । उत्तरपदा
For Private And Personal