________________
Shri Mahay in Aradhana Kendra
आचाररत्न ॥ ४८ ॥
www.kobatirth.org
Acharya Shri Kailashsagarayyanmandir
ॐ आदित्याय नमः । रवयेनमः । मानवेनमः । भास्कराय नमः । आमेयादिचतुष्कोणेषुउंउमायैनमः । प्रप्रज्ञायैनमः । प्रप्रभायैनमः । संसं ध्यायैनवः । अष्टदलकेसरेषुअंगानिसंपूज्य दलेषु प्रह्लादिन्यैनमः । प्रभायैनमः नित्यायैनमः विश्वंभरायै० विशालिन्यै० प्रभा वत्यै० जयायै० शांत्यै० दलाग्रेषुकांत्यै ० दुर्गायै० सरस्वत्यै० विश्वरूपायै ० विशालायै ० ईशायै ० व्यापिन्यै० विमलायै ० । द्वितीयाष्टदलमूलेषुतमोपहारिण्यै० । सूक्ष्मायै० विश्वयोन्यै० जयावहायै० पद्मालयायै० परायै० शोभायै० पद्मरूपायै ० । दलम ध्येषुब्राह्वयाद्याः नारसिंहीचाष्टमी ब्राहृयै० माहेश्वर्यै० कौमार्यै० वैष्णव्यै • वारायै • इंद्राण्यै • चामुंडायै ० नारसिंयै ० इति । दलाग्रेषुसो माद्यष्टग्रहान्। सोमाय० भौमाय० बुधाय ० बृहस्पतये ० शुक्राय शनैश्चराय ० राहवे० केतवे० इति सर्वान्संपूज्य चतुरस्रवीथीद्वयेइंद्रादीन्वज्रा दींश्च इंद्राय० अग्नये० यमाय० निर्ऋतये ० वरुणाय वायवे ० सोमाय ० ईश्वराय ० इति । वज्राय० शक्तये ० दंडाय० खड्गाय० पाशाय ० अंकुशाय० गदायै ० त्रिशूलाय ० इति संपूज्यधूपादिपूजांसमाप्यजंपंकृत्वा जपदशांशेनप्रत्यहंसर्वजपांतेवाहोमं कुर्यात् । अत्रमूलंगायत्री रहस्येज्ञेयम् । इतिगायत्रीपुरश्चरणविधिः ॥
उपस्थानम् । गायत्री जपोत्तरं कर्तव्यमुक्तं कौर्मगारुडयो ः – सावित्रीं प्रजपेद्विद्वान्प्राङ्मुखः प्रयतः शुचिः । अथोपतिष्ठेदादित्यमुद | यंतंसमाहितः । वसिष्ठः - शास्त्रैस्तुविविधैः सौरैर्ऋग्यजुःसामसंभवैः । उपस्थानं स्व कैमैत्रैरादित्यस्य तुकारयेत् । बह्वचपरिशिष्टेजातवेदसेतच्छंयोरितिनमोब्रह्मणइत्येताभिः प्रदक्षिणंदिशः साधिपान्नत्वायसंध्यायै सावित्र्यैगायत्र्यैसरस्वत्यैसर्वाभ्योदेवताभ्यश्चनमस्कृत्य । उत्त मेशिखरेदेवि भूम्यां पर्वतमूर्धनि । ब्राह्मणैरभ्यनुज्ञातागच्छदेवियथा सुखमितिसंध्यांविसृज्य भद्रंनो अपिवातयमनइत्युक्त्वाशातिंचत्रिरुचा |र्यप्रदक्षिणपरिक्रमन् । आसत्यलोकादापातालादालोका लोकपर्वतात् । येसंतिब्राह्मणादेवास्तेभ्यो नित्यं नमोनमः इतिनमस्कृत्य भूमिमुपसंगृह्य
For Private And Personal
उपस्थान.
॥ ४८ ॥