________________
Sh
i n Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsap Gyanmandir
दनुज्ञापुरःसरम् । तपर्णादीत्यादिपदेमार्जनविप्रभोजनयोर्ग्रहः ॥ ॥ अथप्रयोगः॥ योगपिठन्यासांतेशिरसिब्रह्मणेऋषयेनमः । मुखेदेवी गायत्रीछंदसेनमः । हृदयेश्रीपरमात्मनेदेवतायैनमः । पुनःशिरसिजमदग्निभरद्वाजभृगुगौतमकश्यपविश्वामित्रवसिष्ठेभ्योऋषिभ्योनमः । मुखे गायत्र्युष्णिगनुष्टुब्बृहतीपंक्तित्रिष्टुब्जगतीभ्यश्छंदोभ्योनमः । हृदयेअग्निवायुसूर्यगुरुवरुणवृषविश्वेभ्योदेवोभ्योनमः । ततोमहाव्याहृतिभिः प्राणायामत्रयंकृत्वा शिरसिविश्वामित्रायऋषयेनमः । मुखेगायत्रीछंदसेनमः । हृदिसवित्रेदेवतायैनमः ॐब्रह्मणेहृदयायनमः । विष्णवेशिः रसेखाहा । रुद्रायशिखायैवषट् । ईश्वरायकवयायहुम् । सदाशिवायनेत्रत्रयायवौषट् । सर्वात्मनेऽस्त्रायफट इतिषडंगविधाय हृदिॐभूनम मुखे । एवं सर्वत्र । भुवःदक्षिणांसे ।खःवामांसे । महःदक्षोरौ। जनःवामे । तपः जठरे । सत्यं पादांगुलिमूलयोः। तत् गुल्फयोः । सः जानुनोः।। विऊरुमूले । तुःलिंगे । वं नाभौ । उदृदि । णिकंठे । यं करांगुलिमूलयोः । भमणिबंधयोः । गोकूर्परयोः । देंभुजमूलयोः । वं मुखे । स्पंनासिकयोः । धींकपोलयोः । मनेत्रयोः । हिंकर्णयोः । धिंध्रुवोः । योशिरसि । योचूडाधः । नःवामकर्णे। (पं) दक्षिणकर्णे। चों मुखे । दं शिरसि । यात्नमःशिरसि ॥ तत् भ्रूमध्ये । सवितुःनेत्रयोः । वरेण्यंमुखे । भर्गःकंठे । देवस्यहृदि । धीमहिनाभौ । धियःगुह्ये । यःजानुनोः । नःपादयोः । प्रचोदयात् पुनःशिरसि । ॐआपोज्योतीरसोमृतंब्रह्मभूर्भुवःखरोंनमइतिविन्यस्यध्यायेत् । गायत्रीरहस्येपंचवक्रांचतुर्बाहुँप्रतिव–त्रिलोचनाम् । जटाकिरीटांषट्कुक्षित्रिपदांस्फटिकप्रभाम् । साक्षसूत्राभयांकुशौदधतींदक्षहस्तयोः । सवारिजपत्रव रदांलगुडंवामहस्तयोः । आत्मपूजांतेसौरपीठमभ्यर्च्य तत्रमंत्रमूर्तिगायत्र्याःपरिकल्प्य तस्यांदवीमावाह्य पुष्पांतैरुपचारैःसंपूज्य त्रिकोण स्थाग्नेयकोणादिप्रादक्षिण्येनकोणत्रयेॐब्राह्मैनमः । माहेश्वर्यैनमः । वैष्णव्यैनमः इतिसंपूज्य कर्णिकायामेवत्रिकोणाहिरैद्यादिचतुर्दिक्षु १ अत्र विश्वामित्रजमदग्निभरद्वाजगौतमात्रिवसिष्टकश्यपाइतिक्रमोयुक्तइतिभाति ।
900900999
For Private And Personal