________________
Shri Mahirati Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagar
fyanmandir
अ
याचाररत
प्रातःखानं
॥२८॥
चवेणिका । तापीपयोष्णीविंध्यस्यदक्षिणेतुप्रकीर्तिताः । भागीरथीनर्मदाचयमुनाचसरस्वती । विशोकाचवितस्ताचविंध्यस्योत्तरतःस्थिताः। चंद्रिकायांवामनपुराणे-गोदावरीभीमरथीकृष्णावेणीसरखती । तुंगभद्रासुप्रयोगासत्याकावेरिरेवच । दुग्धोदानलिनीरेवावारिसीता कलखना । एताअपिमहानद्यःसह्यमूलाद्विनिर्गताः । अपरामरीचिः-तपनस्यसुतागंगागौतमीचसरस्वती । रजसानाभिभूयंतेवेणाचन दसंज्ञिताः । देवलः-शोणसिंधुहिरण्याख्याःकोकलोहितघर्घराः । शतद्र्श्वनदाःसप्तपावनाःपरिकीर्तिताः । हेमाद्रौवामनपुराणे-सर
खतीनदीपुण्यातथावैतरणीनदी । आपगानर्मदाचैवगंगामंदाकिनीनदी । मधुस्रवाअंशुमतीकौशिकीयमुनातथा । दृषद्वतीमहापुण्यातथाहैरण्व | | तीनदी । रजस्खलात्वमेतासांविद्यतेनकदाचन । इदंत्रिदिनाधिकरजोनिषेधपरम् । पूर्वोक्तभविष्यविरोधादितिहेमाद्रिः। प्रथमकर्कटेदेवित्र्य | हंगंगारजस्खलेत्यंतर्गतरजोविषयम् । गंगाधर्मद्रवःपुण्योयमुनाचसरस्वती। अंतर्गतरजोदोषाःसर्वावस्थासुचामलाइतिनिगमादितिभट्टाः॥॥ रजोयुक्तनदीखानेप्रायश्चित्तमुक्तंत्रिस्थलीसेतीसंग्रहे-कालेनभस्यशुद्धंस्यात्रिरात्रंतुनवोदकम् । अकालेतुदशाहंस्याल्लात्वानाद्यादहर्नि
शम् । कात्यायन:-उपाकर्मणिचोत्सर्गप्रेतस्त्रानेतथैवच । चंद्रसूर्यग्रहेचैवरजोदोषोनविद्यते । प्रेतपदेप्रातःपदमित्याचारादर्शेटोडरा शानंदेचपाठः । वृद्धयाज्ञवल्क्यः -प्रभूतेविद्यमानेपिउदकेसुमनोहरे । नाल्पोदकेद्विजःसायान्नदींचोत्सृज्यकृत्रिमे । वृद्धपराशरः
नस्नायाच्द्रहस्तेननैकहस्तेनवातथा । उद्धृताभिरपिस्त्रायादाहृताभिर्द्विजातिभिः । आपस्तंबः-सशिरोमजनमप्सुवर्जयेदस्तमितेचलान मिति । अशिरोमजनमितिपाठेमजनयोग्यजलेगात्रक्षालनकार्यमित्यर्थइतिहरिहरः। व्यासः-नद्यांचास्तमितेसूर्येवर्जनीयंसदाबुधैः । न सानमाचरेद्भुक्त्वानातुरोनमहानिशि । नवासोभिःसहाजस्रनाविज्ञातेजलाशये । अत्रास्तमितशब्देनाद्ययामोनिषिद्धोमहानिशाशब्देनमध्य यामः । आचारादर्शेतुअस्तमितपदेनसर्वरात्रिनिषेधः । महानिशानिषेधोदोषाधिक्यार्थइत्युक्तम् । नैमित्तिकंतुस्नानंराव्यादावपिकार्यम् ।
080062009
IM२८॥
For Private And Personal