________________
Shri Maharshain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsa
Syanmandir
आचाररत्नं
आचमनं.
॥१५॥
DOASO2O90
संकटम् । जंघयोर्मृत्तिकास्तिस्रःपादयोर्द्विगुणंभवेत् । विष्णुः-नाभेरधस्तात्कायिकैर्मलैःसुराभिर्वोपहतौमृत्तोयैस्तदंगप्रक्षाल्याचांतःशुद्ध्येत् । अन्यत्रोपहतौमृत्तोयैस्तदंगप्रक्षाल्यस्नात्वेन्द्रियोपहतस्तूपोष्यपंचगव्येनदशनच्छदोपहतश्चेति । मनुः–वसाशुक्रमसमजामूत्रविटूर्णविण्णखाः। श्लेष्माश्रुदूषिकाखेदोद्वादशैतेनृणांमलाः । दूषिकानेत्रमलः ॥ ॥ अत्रशौचमाहबौधायन:-आददीतमृदोयश्चषट्सुपूर्वेषुशुद्धये । उत्तरेषुतुषट्खद्भिःकेवलाभिर्विशुद्ध्यति । मनुस्तुद्वादशस्वपिमृजलाभ्यांशुद्धिमाह-विण्मूत्रोत्सर्गशुद्ध्यर्थमृद्वार्यादेयमर्थवत् । दैहिकानांम लानांचशुद्धिषुद्वादशस्वपीति । कृत्यरत्नेयमः-मूत्रादौपादयोस्तिस्रोहस्तयोस्तिस्रएवच । मृदःपंचदशामध्येहस्तादीनांविशेषतः । एतदात्मीय मूत्रादिस्पर्शे । परस्यशोणितस्पर्शरेतोविण्मूत्रजेतथा । चतुर्णामपिवर्णानांद्वात्रिंशन्मृत्तिकाःस्मृताः । शूलपाणौदेवलस्तु–मानुषास्थिवसां विष्ठामार्तवमूत्ररेतसी । मजानंशोणितंवापिपरस्ययदिसंस्पृशेत् । स्नात्वासंमृज्यलेपादीनाचम्यसशुचिर्भवेत् । तान्येवखानिसंस्पृश्यपूतःस्या त्परिमार्जनात् । मार्जनोत्तरमाचमनंच । शंख:-तिस्रस्तुमृत्तिकादेयाःकृत्वाचनखशोधनम् । नखशोधनंनखांतर्गतमलशोधनम् । एवंपादयोः। |मनु:-अज्ञानात्प्राश्यविण्मूत्रंसुरासंस्पृष्टमेवच । पुनःसंस्कारमर्हतित्रयोवर्णाद्विजातयः । रेतःप्राशनेप्येवम् । विज्ञानेश्वरीयेप्रचेताःनखकेशमृल्लोष्ठभक्षणेअहोरात्रमभोजनाच्छुद्धिरिति । संवर्तः–कृत्वामूत्रपुरीषवायदानवोदकंभवेत् । स्वात्वालब्धोदकापश्चात्सचैलस्तुविशु
यति ॥ ॥ शौचोक्तेनियमातिक्रमप्रायश्चित्तंस्मृतिरत्नावल्याम्-गायत्र्यष्टशतंचैवप्राणायामत्रयंतथा । प्रायश्चित्तमिदंप्रोक्तं नियमातिक्रमेसति ॥ इतिश्रीमन्नारायणभट्टात्मजं लक्ष्मणभट्टकृताचाररत्नेशौचविधिः ॥
अथाचमनम्। शौचोत्तरमाचामत्-एवंशौचंतुनिवर्त्यपश्चादाचमनंचरेदितिबृहन्नारदीयात् । पूर्वोक्तवृद्धपराशरोक्तेश्च । याज्ञव ल्क्यः अंतर्जानुशुचौदेशेउपविष्टउदङ्मुखः। प्राग्वाब्राह्मणतीर्थेन द्विजोनित्यमुपस्पृशेत् । उपस्पृशेदाचामेत् । अत्रविज्ञानेश्वरेणद्विजोनशूद्रा
30000
0
%
For Private And Personal