________________
Shri Mahalin Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsa
Syanmandir
दिरित्युक्तेःशूद्राचमनेउपवेशनादिनियमोनेतिकेचित् । युक्तंतुब्राह्मतीर्थस्यैवद्विजेनियमः। उपवेशनादिसर्वसाधारणम् । स्थितस्याचमननिषेधात् । हारीतः-ऐशान्यमिमुखोमूत्वोपस्पृशेत्तुयथाविधि । हेमाद्रौदेवला-उदञ्जखोवादैवत्येपैतृकेदक्षिणामुखः । स्मृतिरत्नावल्याम्याम्यप्रत्यञ्चुखत्वेनकृतमाचमनंयदि । प्रायश्चित्तंतदाकुर्यात्स्वानमाचमनंक्रमात्॥॥तीर्थान्याहयाज्ञवल्क्यः कनिष्ठादेशिन्यंगुष्ठमूलान्य ग्रंकरस्यच । प्रजापतिपितृब्रह्मदेवतीर्थान्यनुक्रमात् । वसिष्ठः-अंगुल्यग्रेषुमानुपाणिमध्येआग्नेयंतीर्थमार्षकनिष्ठिकामूलइतितीर्थानि ।ब्राह्मणस्य | दक्षिणहस्तेपंचतीर्थानीतिप्रचेतःस्मृतेः । दक्षिणेत्युपलक्षणम् । अंजलितपणेदक्षिणहस्ताभावेचवामहस्तेपितदपेक्षणात् । ब्राह्मणपदक्षत्रिया युपलक्षणम् । ब्राह्मणतीर्थेन द्विजोनित्यमुपस्पृशेदितियाज्ञवल्क्येनद्विजपदोक्तेः।हेमाद्रौचंद्रिकायामप्येवम् – कार्यकनिष्ठिकारलेतीर्थमुक्तं ।। द्विजस्यत्वितिवर्धमानपरिभाषायांशंखोक्तेश्च । शूद्रस्यतर्पणादौपित्रादितीक्षेपाच । अतएव ब्राह्मेणविप्रस्तीर्थेनेतिमनूक्तौविप्रपद माचमनकर्तृमात्रोपलक्षणमित्याचारादर्शः। अत्रविकल्पिततीर्थस्वीकरणमाचमनाद्यप्रयोगेवेद्यंनप्रतिप्रयोगमितिचंद्रिका । वस्तुतस्तुएकाचम नांतर्गतत्रिःप्राशनेप्येकमेवतीर्थम् । ब्राह्मणनित्यमुपस्पृशेदितियाज्ञवल्क्योक्ता_मुख्यम् । यत्तुहेमाद्रौशंख:-प्राजापत्येनतीर्थेनत्रिः |प्राश्नीयाजलंशुचिरिति । यच्चमनु:-कायत्रैदशिकाभ्यांवानपित्र्येणकदाचनेति । तद्ब्राह्मतीर्थस्यक्षताद्यवरोधेज्ञेयमितिपृथ्वीचंद्रः।हारीत:वामहस्तेकुशान्कृत्वासमाचामतियोद्विजः । उपस्पृष्टंभवेत्तेनरुधिरेणमलेनच। वामहस्तेकेवले । उभयत्रस्थितैर्दर्भःसमाचामतियोद्विजः। सोमपा नफलंतस्यभोक्तायज्ञफलंलभेदितिगोभिलोक्तेः।श्राद्धहेमाद्रौगौतमः–वामहस्तेस्थितेदर्भेदक्षिणेनपिबेन्नतु । वस्त्राजिनोपग्रहणेनदोषः पिबतोभवेत्। चंद्रोदयेयमः तावन्नोपस्पृशेद्विद्वान्यावदामेननस्पृशेत् । दक्षिणंकरमितिशेषइतिपृथ्वीचंद्रः। जलमितिचंद्रिकापराको। हस्तस्थंजलमित्याचारादर्शः । आचारप्रदीपे-दक्षिणेसंस्थितंतोयंतर्जन्यासव्यपाणिना । तत्तोयंस्पृशतेयस्तुसोमपानफलंलभेत् ।
For Private And Personal