________________
Shri Mala Jain Aradhana Kendra
आचाररत्वं
॥ १६ ॥
www.kobatirth.org
Acharya Shri Kailashsagaru Gyanmandir
1
आचारचंद्रोदयेप्येवम् । आश्वलायनः — ग्रंथीकृतपवित्रेणनभुंजीयान्नचाचमेत् । ग्रंथिर्ब्रह्मग्रंथिः । नब्रह्मग्रंथिनाचामेन्नदूर्वाभिः कदा चनेतिचंद्रोदयेस्मृतिसारात् । कौशिकः - अपवित्रकरः कश्चिद्राह्मणोयद्युपस्पृशेत् । अकृतंतस्यतत्सर्वं भवत्याचमनंतथा । याज्ञव ल्क्यः - अद्भिस्तुप्रकृतिस्थाभिर्हीनाभिः फेनबुद्बुदैः । हृत्कंठतालुगाभिस्तुयथासंख्यंद्विजातयः । शुद्धयेरन्स्त्री चशूद्रश्चसकृत्स्पृष्टाभिरंततः । प्र कृतिस्थाभिरफेनाभिः । अंततस्तालुनेतिविज्ञानेश्वरः । तत्समीपवर्तिनादं तेनेतिहेमाद्रिः । ओष्ठप्रांतेनेत्याचारादर्शः । माषमजनमात्रा हृदयंगमाभवतीत्युशनःस्मरणादे कैकपादहान्याकंठतालुतदंतर्गतत्वमितिहेमाद्रिः । द्विजपदादनुपनीतानामपितेषामुपनीतवदाचमनमित्या | चारचंद्रोदयः । तन्न । नह्यस्मिन्युज्यते कर्मकिंचिदामौंजिबंधनात् । शूद्रेणहिसमस्तावद्यावद्वेदेनयुज्यतइतिमनूक्तेः । उपनयनात्पूर्वशूद्र समत्वोक्तेः शूद्रवदाचमनमितियुक्तम् । बौधायनस्तुशूद्राणामार्क छिष्ठि (?) तानामार्यवदाचमनं वैश्यवच्छौचमिति । हारीतः - विवर्णंगंधव तोयंफेनिलंच विवर्जयेत् । प्रकृतिस्थाभिरित्युक्तेयत्स्वभावतएवगंधादिमत्तन्ननिषिद्धम् । माधव्यांप्रचेताः - अनुष्णाभिरफेनाभिः पूताभिर्वस्त्रच | क्षुषा । हेमाद्री बौधायनः – शब्दमकुर्वं स्त्रिरपोहृदयंगमाः पिबेदितिटोडरानंदेगोभिलः । हृदयस्पृशएवापउपस्पृशेदुच्छिष्टोद्दैवातोन्य थाभवतीति । दक्षः - प्रक्षाल्यपादौहस्तौचत्रिः पिबेदंबुवीक्षितम् । यमः - रात्राववीक्षितेनापिशुद्धिरुक्तामनीषिभिः । उदकेनातुराणांतुयथो ष्णेनोष्णपायिनाम् । मार्कडेयगारुडयोः - अंतर्जानुतथाचामेत्रिश्चतुर्वापिबेदपः । अत्रचतुष्ट्वस्यत्रित्वेनैच्छिको विकल्पइतिमाधत्र्यांहे | माद्रौच । दैवपितृकर्मविषयत्वेनव्यवस्थेत्यन्ये । त्रित्वेनचतुष्टयाभावेइतिमदनपारिजातः । मैथिलाश्च - त्रिरित्यर्वानिषेधपरमितिम दनपारिजातः । यत्रमंत्रवदाचमनं अग्निश्वमेत्यादि तेनसहचतुष्ट्वमन्यत्र त्रिरितिहरदत्तः । हेमाद्रौदेवलः - अथापः प्रथमात्तीर्थाद्दक्षिणा त्रिः पिबेत्समम् । प्रथमाद्राह्मात् । सममव्यवधानेनेत्यर्थइत्युक्तं । तत्रैव भरद्वाजः -- आयतं पूर्वतः कृत्वागोकर्णाकृतिवत्करम् । संहतांगुलि
For Private And Personal
आचमनं
॥ १६ ॥