________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagari Gyanmandir
नातोयंगृहीत्वापाणिनाद्विजः । मुक्तांगुष्ठकनिष्ठाभ्यांशेषेणाचमनंचरेत् । माषमजनमात्रास्तुसंगृह्यत्रिःपिबेदपः । माषमजनमात्रपानंब्राह्मणमात्र | परम् । क्षत्रियादेस्तुन्यूनम् । स्मृत्यर्थसारे-पीतावशिष्टांबुपानेवामहस्तेनपानेपराकामिति । भविष्ये-दक्षिणंतुकरंकृत्वागोकर्णाकृति वत्पुनः । त्रिःपिबेद्दक्षिणेनांबुद्धिरास्यपरिमार्जयेत् । पुनर्ग्रहणात्पूर्वगोकर्णाकृतिनाहस्तेनोदकंगृहीत्वांगुष्ठकनिष्ठिकेबहिःकृत्यपुनर्गोकर्णाकृतिकुर्या दितिहेमाद्रिः। बढ्चपरिशिष्टे-पाणिपादमुखंप्रक्षाल्यशुचौदेशेभूमिष्ठपादःकनिष्ठांगुष्ठौविश्लिष्टौवितत्यतिस्रोतरांगुलीःसंहतोर्ध्वाःकृत्वात्रिः पिबेत् संहतमध्यमांगुलिभिःपाणिप्रक्षाल्यसव्यपाणिपादौशिरश्चाभ्युक्ष्येति । आचारादर्शभविष्ये-समौचचरणौकृत्वातथाबद्धशिखो नृप । घनांगुलिकरंकृत्वाएकाग्रःसुमनाद्विजः । आचामेदितिशेषः । याज्ञवल्क्यः –त्रिःप्राश्यापोद्विरुन्मृज्यखान्यद्भिःसमुपस्पृशेत् । प्रतिखमुदकंग्राह्यम् । अंतरापाणिमाप्लाव्यवारिणेतिशिवधर्मोत्तरात् । शौनकः ताम्रपात्रस्थितैर्वापितथातोयाशयस्थितैः । कुर्वन्नाच मविप्रोनित्यंखानिसमालभेत् । तदभावेतुकुर्वीतपात्रधारोदकेनच । खानि शीर्षण्यानि । खानिचोपस्पृशेच्छीर्षण्यानीतिगौतमोक्तेः । शी पण्यानिततःखानिमूर्धानंचनृपालभेदितिविष्णुपुराणाचेतिहेमाद्रिः । नाभेरूद्मनीतिमिताक्षरायाम् । चंद्रोदयेहारीत:-वाम हस्तेत्वपःकृत्वायःखानिसमुपस्पृशेत् । वृथैवाचमनंतस्यप्रायश्चित्तीयतेहिसः । दक्षः-संमृज्यांगुष्ठमूलेनद्विरुन्मृज्यात्ततोमुखम् । संहतांगुलि भिःपूर्वमास्यमेतदुपस्पृशेत् । अंगुष्ठेनप्रदेशिन्याघ्राणंचसमुपस्पृशेत् । अंगुष्ठानामिकाभ्यांतुचक्षुःश्रोत्रेततःपरम् । अंगुष्ठमध्यमाभ्यांचक्षुषी । अंगु ष्ठानामिकाभ्यांश्रोत्रे । कनिष्ठांगुष्ठाभ्यांनाभिहृदयंतुतलेनवै । सर्वाभिश्चशिरःपश्चाद्वाहूचाग्रेणसंस्पृशेत् । अंगुलिभिस्तिमृभिर्मध्यमाभिः । मध्य | माभिर्मुखंपूर्वतिसृभिःसमुपस्पृशेदितिचंद्रिकायांयोगयाज्ञवल्क्योक्तः। पाठादेवक्रमसिद्धेपश्चादितिवचनंबाबनंतरंशिरःस्पर्शार्थम् । शं खस्तु-तर्जन्यंगुष्ठयोगेनस्पृशेन्नासापुटद्वयम् । अंगुष्ठस्यानामिकयायोगेनश्रवणेस्पृशेत् । मध्यमांगुष्ठयोगेनस्पृशेन्नेत्रदयंततः । कनिष्ठांगुष्ठ |
SO9/
2009
For Private And Personal