________________
Shri Mahar Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पात्रंचेत्कुर्यान्मूत्रपुरीषयोः । तजलमूत्रसदृशंसुरापानेनतत्समम् । एतदपवादमाहवृद्धपराशरः-अरण्येनिर्जलेरात्रीचौरव्यालाकुलेपथि ।। कुर्वन्मूत्रपुरीपेतुद्रव्यहस्तोनदुष्यति । मृदादिहस्तेधृत्वानदुष्यतीत्यर्थः । स्मृतिदीपिकायामाचारादर्शेचदेवल:-प्रथमप्रामुखः स्थित्वापादौप्रक्षालयेच्छनैः । उदअखोवादैवत्येपैतृकेदक्षिणामुखः । इत्येवंमृद्भिराजानुप्रक्षाल्यचरणौपृथक् । हस्तौवामणिबंधाच्चकुर्यादाच मनंततः । यत्त्वापस्तंबआह प्रत्यक्पादावसेचनमिति तत्केवलपादक्षालनपरमित्याचारादर्शः। कृष्णभट्टीये—वयंप्रक्षालयेत्पादौशू द्रादिकथंचन । शौचाहतेवामपादपश्चादक्षिणमेवच । शौचेप्रथमंदक्षिणं अन्यत्रवामम् । अत्रदक्षिणंपादमवनेनिजे सव्यंपादमित्या दिलिंगात्सादप्रक्षालनकमोज्ञेयः । क्षत्रियवैश्ययोःक्षालयितृसत्वेसव्यवापूर्वदक्षिणवेत्यनियमइतिनारायणवृत्तिः । दक्षिणोपक्रमंपादौ क्षालयेदितिकात्यायनभाष्याचशौचाहतेवामपादमितिनिर्मूलम् ॥ ॥ निवीतंपृष्ठलंबितंकर्णस्थंवाआहस्तशौचात् । तावत्तयोरपवित्रत्वेनो पवीतसंबंधायोग्यत्वात् । अपवित्रत्वंचशौचाम्नानात् । उपवीतस्यकर्मागत्वेनविधानान्निवीतादिनाचमनासंभवाच्च । अतएववृद्धपरा शरः-कृत्वातुशौचंप्रक्षाल्यपादौहस्तौचमृजलैः । निबद्धशिखकच्छस्तुद्विजआचमनंचरेत् । कृत्वोपवीतंसव्यसेवाग्यतःकार्यसंयतम् । शिख | कच्छइत्यत्रव्युत्क्रमोबोध्यः । कच्छबंधोक्तेःपूर्वशौचान्मुक्तकच्छत्वम् । शिखाबंधश्चदैवान्मुक्तशिखस्यशिखाबंधार्थनतुमूत्रपुरीपोत्सर्गकालेशिखा मोचनार्थम् । आश्वलायनः-कुर्याद्वादशगंडूषान्पुरीपोत्सर्जनेबुधः । मूत्रोत्सर्गेतुचतुरोभोजनांतेतुषोडश । भक्ष्यभोज्यावसानेचगंडूषाष्ट कमाचरेत् । स्मृतिरत्नावल्याम्-पुरतःसर्वदेवाश्चदक्षिणेपितरस्तथा । ऋषयःपृष्ठतःसर्वेवामगंडूषमुत्सजेत् । स्मृतिरत्नावल्यांक ष्णभट्टीयेच-चतुरष्टद्विषद्व्यष्टगंडूषैःशुब्बतेक्रमात् । मूत्रपुरीषेभुज्यतेरेतःसंस्रवणेपिच । स्मृतिसंग्रहे-सकर्दमेतुवर्षासुप्रविश्यग्राम १ कायसंयुतःइतिपाठः।
For Private And Personal