________________
Shri Mahawaia Aradhana Kendra
आचाररत्वं ॥ १४ ॥
www.kobatirth.org
Acharya Shri Kailashsagari Gyanmandir
क्तिःपरास्ता । बृहन्नारदीये - व्रतस्थानांच सर्वेषांयतिवच्छौचमिष्यते । विधवानांचराजेंद्र एवं शौचंप्रकीर्तितम् । अतोऽर्धसंख्यासधवास्त्री | परेतिवयंप्रतीमः । यत्तदक्षः -- एकस्मिन्विंशतिर्हस्तेद्वयोर्देयाश्चतुर्दशेति । तत्पूर्वोक्तशौचेनगंधलेपानपगमेज्ञेयमिति केचित् । ब्रह्मचार्यादिप | रमितिमाधवीये । गृहस्थस्याप्यवदान समामृत्स्यादितिमरीच्युक्ताल्पपरिमाणश्रुतेरविरोधइतिचंद्रिका । अपरार्केदक्षः — न्यूनाधिकंन | कर्तव्यंशौचंशुद्धिमभीप्सता । प्रायश्चित्तेनयुज्येत विहितातिक्रमेकृते । इदंसंख्यामानमुभयपरमविशेषादितिटोडरानंदः । तदपि यावदुक्तेन गंधलेपनाशे । अनाशेत्वधिकम् । यावत्तुशैौचंमन्येततावच्छौचंविधीयतइतितत्रैव देवलोक्तेः । तेनशैौचंदृष्टार्थं संख्यानियमोऽदृष्टार्थइत्युक्त | मित्याचारादर्शः परास्तः । यावन्नापैत्यमेध्याक्तोगंधोलेपश्चतत्कृतः । तावन्मृद्वारिचादेयं सर्वासुद्रव्यशुद्धिष्वितिमनूक्तिविरोधात् । चंद्रि काप्येवम् । इदंवाक्यद्वयं दक्षोक्तिविरोधाच्चातुराश्रम्येतरपरं तत्रसंख्यादेरश्रुतेरितिप्रांचः । सगंधलेपानामेवतेषां कर्मस्यादितियत्किंचिदेतत् । | पुरीषाद्युत्सर्गे प्रवृत्तस्यतदभावे सायणीयेप्रयोग पारिजातेचवृद्धपराशरः - उपविष्टस्तुविण्मूत्रंकर्तुयश्चनविंदति । सकुर्यादर्धशौचंतुख ल्पशौचस्यसर्वदा । दातव्यमुदकंतावन्मृदभावोयदाभवेत् । बृहस्पतिः -- भुंजानस्यतुविप्रस्यकदाचित्त्रस्रवेदम् । उच्छिष्टमशुचित्वंचत स्यशैौचंविधीयते । पूर्वकृत्वैवशौचंतुततः पश्चादुपस्पृशेत् । ततः कृत्वोपवासं चपंचगव्येनशुद्ध्यति । पैठीनसिः – मूत्रोच्चारेकृतेशौचंनस्यादं तर्जलाशये । इदंनद्यादिविषयमितिप्रयोगपारिजाते । असंभवइतिस्मृतिरत्नावल्याम् । पात्रवतोवा । अपात्रस्यतुविवखान्| रत्निमात्रंजलंत्यक्त्वाकुर्याच्छौ चमनुद्धृतैः । पश्चात्तच्छोधयेत्तीर्थमन्यथाह्यशुचिर्भवेत् । तीर्थशौचस्थानम् । यस्मिन्स्थानेकृतंशौचंवारिणातद्वि शोधयेदितिऋष्यशृंगोक्तेः । पराशरः - धर्मविद्दक्षिणहस्तमधः शौचेन योजयेत् । तथाच वामहस्तेननाभेरूर्ध्वं नशोधयेत् । देवलः - प्रकृतिस्थितिरेषा हिकारणादुभयक्रिया । कारणाद्धस्तरोगादेः । उभयक्रियावामेनाप्यूर्ध्वदक्षिणेनाप्यधइत्यर्थः । स्मृतिसंग्रहे - करस्थमुद
For Private And Personal
शौचम्
॥ १४ ॥