________________
Shri Ma
n
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallash
inGyanmandir
SSCR
योगसाधनमुत्तमम् । उमेकृत्वापादतलेजानूर्वोरंतरेणहि । समासीनात्मनःप्रोक्तमासनंस्वस्तिकंपरम् । छंदोगपरिशिष्टे-रक्षयेद्वारिणा त्मानंपरिक्षिप्यसमंततः। रक्षा शिखाबंधइतिकेचित् । तन्न । शिखाबंधस्यतत्रानुक्तेः । साप्राणायामात्पूर्वमित्याचारादर्शः। प्राणायामोत्तर मितिकामधेनुः॥ ॥
प्राणायामनिर्वचनंतुकौमें प्राणाःखदेहजोवायुरायामस्तुनिरोधनम् । तद्वैविध्यंकौमें-सएवद्विविधःप्रोक्तःसगर्भोऽगर्भएवच । सगर्भमाहुःसजपमगर्भमजपंबुधाः । अग योगाभ्यासोपयोगी । व्यासशौनकौ-प्रणवव्याहृतियुतांगायत्रींशिरसासह । त्रिपठेदायत प्राणःप्राणायामःसउच्यते । प्रणवव्याहृतीतिद्वंद्वेव्याहृतीनांप्रणवयोगोनस्यात् । मध्यमपदलोपिसमासेगायत्र्यास्तद्योगोनस्यात् । मास्त्वितिचे त् सव्याहृतिसप्रणवामितियोगयाज्ञवल्क्यविरोधः। अतोगायत्रींशिरसासाधजपेयाहृतिपूर्विकाम् । प्रतिप्रणवसंयुक्तांत्रिरयंप्राणसंयमइ तियाज्ञवल्क्याव्यवस्था । गायत्र्याएवप्रणवयोगेप्रतीतिव्यर्थस्यात् । नचव्याहृतिगायत्रीशिरसांप्रत्येकंतद्योगात्रिःप्रणवत्वेनप्रतीतिसार्थकम् । सप्तव्याहृतिभिःसाधसप्तोंकारसमन्विताम् । शिरसासहितांदेवींप्राणायामेनियोजयेदितिचंद्रोदययोगयाज्ञवल्क्यविरोधात् । यत्त्वतएव व्याहृतीनामेवादीप्रणवइतिविज्ञानेश्वरस्तचिंत्यम् । गायत्रीविशेषणत्वादुभयोःपरस्परमन्वयायोगात् । गायत्रीविशेषणस्यतयाऽसंबद्धार्थस्यव्याहृ त्यन्वयायोगाच्च । नचवाजपेयन्यायः । तत्रप्रधानेन्वयायोगाद्युक्तोंगेष्वन्वयः । षष्ठ्याःसंबंधसामान्ये उपपत्तेश्च । नचात्रतथा । अतोयथाज पेतिसृणामेकेनप्रणवपूर्वत्वंतथात्रापिशंकानिरासार्थविज्ञानेश्वरोक्तिःसमाधेया। प्रतीत्युक्तेरेवशिरसापिप्रणवान्वयः । अतोनवप्रणवाइतिचं द्रिका । तदपिन । व्यासस्मृतौ प्रणवांतशिरोभिधानात् । प्रतिप्रतीकंप्रणवमुच्चारयेदंतेचशिरसइतिछंदोगपरिशिष्टाच्च । अतोदशप्रण वाइतिपृथ्वीचंद्रः । शिष्टाचारोप्येवम् । युक्तंचैतदेव-एतामेताःसहानेनतथैभिर्दशभिःसह । त्रिःपठेदायतप्राणःप्राणायामःसउच्यतेइ
For Private And Personal