________________
Shri Mahavic Jain Aradhana Kendra
आचाररत्नं ॥ ३८ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तथा । मातर्भवानिविश्वेशिविश्वेविश्वजनाचिंते । शुभेवरेवरेण्येत्वमाहूतैहिपुनीहिमाम् । संध्यासायंतनीकृष्णाविष्णुदेवीसरस्वती । खगगाकृष्णव स्त्रातुशंखचक्रगदाधरा | कृष्णस्रग्भूषणैर्युक्तासर्वज्ञानमयीवरा । वीणाक्षमालिका चापहस्तास्मितवरानना । मातर्वाग्देवतेदेविवरेण्येचधन प्रदे । सर्वामरगणस्तुत्येआहूतैहिपुनीहिमाम् । त्रिशिखंत्रिशूलम् । खगोगरुडः । मदनरत्ने-— वृद्धांसरस्वतीकृष्णांपीतवस्त्रांचतुर्भुजाम् । शंखचक्रगदापद्महस्तांगरुडवाहनाम् । बदर्याश्रमवासांतामायांतीसूर्यमंडलात् । सामवेदकृतोत्संगांवनमालाविभूषिताम् । वैष्णवीमक्षरांशां तांदेवीमावाहयाम्यहम् । आचारादर्श - रक्ताभवतिगायत्रीसावित्रीशुक्लवर्णिकेतिपाठः । संवर्तः– अथाचम्यकुशैर्युक्तआसनेसमुप स्थितः । करसंपुटकंकृत्वा संध्यां नित्यं समारभेत् ॥ ॥ आसनम् । स्मृतिसारे— कौशेयं केवलंवापि अजिनंपटमेवच । दारुजंतालपर्णवा आसनंपरिकल्पयेत् । श्रीपर्ण्यादिदारुविहितं । चंद्रिकायां कौशिकः – कुशासनंसदा पूतंयतीनांतुविशेषतः । योगयाज्ञवल्क्यः — कौशे यंवाथवाचर्मचैलंमूलमथापिवा । मार्कडेये — चित्रासनंयोगपट्टंतथैव मृगचर्मच । कृष्णाजिनंतथातातवर्जयेत्पुत्रवान्गृही । स्मृतिसमु | चये - वंशासनेतुदारिद्यपाषाणेव्याधिसंभवः । धरण्यां दुःखसंभूतिर्दोर्भाग्यंभिन्नदारुजे । तृणासनेयशोहानिःपल्लवेचित्तविभ्रमः । कृष्णाजि - नेज्ञानसिद्धिर्मोक्षश्रीर्व्याघ्रचर्मणि । वस्त्रासनेव्याधिनाशः केवले दुःखमोचनम् । अभिचारेनीलवर्णोरक्कोवश्यादिकर्मणि । शांतिकेधवलः प्रोक्तः | सर्वार्थश्चित्रकंचलः । मार्कडेये —तद्वन्नोपविशेत्प्राज्ञः पादेनाक्रम्यचासनम् । बृहस्पतिः – वध्वासनेनियम्या सून्स्मृत्वाचर्ष्यादिकंततः । सन्निमीलितदृङ्मौनीप्राणायामंसमभ्यसेत् । आसनंतुवायुपुराणे - पद्ममर्धासनंवापितथा स्वस्तिकमासनम् । शांति हेमाद्री कौ ऊर्वोरुपरिविप्रेंद्र कृत्वापादतले उभे । समासीनात्मनः पद्ममेतदासनमुत्तमम् । एकपादमथैकस्मिन्विन्यस्योरुणिसत्तम । आसीनोर्घासनमिदं
१ विष्णुदेवाइतिपाठः ।
For Private And Personal
संध्यानि.
॥ ३८ ॥