________________
Shri Maherian Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagassi Syanmandir
मध्यमांस्त्रानकर्मणि । स्नानकर्मणीतिमध्याह्नस्त्रानोत्तरमितितत्रैवोक्तम् । संध्यायाअकरणेप्रत्यवायो मनुः-नानुतिष्ठतियःपूर्वांनोपास्तेयस्तुपश्चि| माम् । सशूद्रवद्वहिःकार्यःसर्वस्माद्विजकर्मणः । याज्ञवल्क्यः -सर्वावस्थोपियोविप्रःसंध्योपासनतत्परः । ब्राह्मण्याचनहीयेतान्यजन्मग | तोपिसः । याज्ञवल्क्यः -अनार्तश्चोत्सृजेद्यस्तुसविप्रःशूद्रसंमितः । भारते-येनपूर्वामुपासंतेद्विजाःसंध्यांनपश्चिमाम् । सर्वोस्तान्धार्मि कोराजाशूद्रकर्माणिकारयेत् । स्कांदकौर्मयोः-संध्याहीनोऽशुचिनित्यमनर्हःसर्वकर्मसु । यत्किंचित्कुरुतेकर्मनतस्यफलमाप्नुयात् । वि ष्णुपुराणे--सर्वकालमुपस्थानसंध्ययोःपार्थिवेष्यते । अन्यत्रसूतकाशौचविभ्रमातुरभीतितः । विभ्रमःअभ्रादिनासंध्याकालाज्ञानं पैशाच्यवा। संध्याविधिषुद्विजपदोक्तेर्नशूद्रस्यसंध्या आगमदीक्षायुक्तस्यतुतदुक्तास्त्येवेतिपंचायतनसारेस्मृतिकौमुद्यांच। ब्राह्मणाबाह्मण्यामुत्पन्नयोः कुंडगोलकयोरपिसंध्या-कुंडोवागोलकोविप्रःसंध्योपासनमात्रविदितिस्मृतिकौमुद्यांस्मृतेः । शातातपः-अनृतंमद्यगंधंचदिवामैथुन
मेवच । पुनातिवृषलस्यान्नंबहिःसंध्याापासिता । गृहेषुप्राकृतीसंध्यागोष्ठेदशगुणास्मृता । नदीषुशतसाहस्राअनंताशिवसंनिधौ । अनंतावि विष्णुसंनिधावितिचंद्रिकायांवसिष्ठपाठः । प्राकृतीएकगुणा। व्यास:-बहिःसंध्यादशगुणागतप्रस्रवणादिषु । ख्याततीर्थेशतगुणासाह
खीजाह्नवीजले । माधवीयेऽत्रिः-उभेसंध्येतुकर्तव्येब्राह्मणैश्चगृहेष्वपि ॥ ॥ अथप्रयोगः । बृहत्पराशरः-पूर्वासंध्यातुगायत्री ||5|| ब्राह्मणीहंसवाहना । रक्तपद्मारुणादेवीरक्तपद्मासनस्थिता । रक्ताभरणभारांगीरक्तमाल्यांबरातथा । अक्षमालाजलाधारवरहस्तामरार्चिता । विश्वमातःसुराभ्य]पुण्यगायत्रिवैधसि । आवाहयाम्युपास्त्यर्थमहोनिघ्नन्पुनीहिमाम् । संध्यामाध्याह्निकीश्वेतासावित्रीरुद्रदेवता । वृषेद्रवा हनादेवीज्वलत्रिशिखधारिणी । श्वेतांबरधराश्वेतनागाभरणभूषिता । श्वेतस्रगक्षमालापिकृतानुरक्तशंकरा । जलाधारजटाधात्रीधरेंद्रप्रभवा १ रुद्रवादिनीइतिपाठः।
For Private And Personal