________________
Shri Mah
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashs
Gyanmandir
भोजनवि.
जापतेः । चिकित्सकातायश्ववृत्तिनाम् । नृशसणस्तथा । ऋोभयान
आचाररत्नं IS मनूक्तेः । आत्मानधर्मकृत्यंचपुत्रान्दारांश्चपीडयेत् । लोभायःपितरौभृत्यान्सकदर्यइतिस्मृतः। बद्धोवाचानिगडैश्च । गणोत्राविभक्तभिन्नानाम् ।
अन्यथातेषामपिखान्नाभक्षणापत्तेः । चिकित्सकातुरक्रुद्धपूंश्चलीमत्तविद्विषाम् । कुरोगपतितव्रात्यदांभिकोच्छिष्टभोजिनाम् । अवीरास्त्रीवर्णका ॥१०६॥
रस्त्रीजितग्रामयाजिनाम् । शस्त्रविक्रयिकर्मारतंतुवायश्ववृत्तिनाम् । नृशंसराजरजककृतघ्नवधजीविनाम् । चैलधावसुराजीविसहोपपतिवेश्मनाम् । पिशुनानृतिनोश्चैवतथाचाक्रिकबंदिनाम् । एषामन्नंनभोक्तव्यंसोमविक्रयिणस्तथा । क्रूरोभयानकः । उग्रःक्रूरकर्मेतिमिताक्षरा । राजन्या च्छूद्रायामुत्पन्नइतिमदनरत्ने । शंख:-भीतावगीतरुदितकंदितावघुष्टपरिभुक्तविस्मितोन्मत्तावधूतराजपुरोहितान्नानिवर्जयेदितिमदनरत्ने । यमः-वसुतानंतुयोमुक्तेसभुतेपृथिवीमलम् । तत्रैवविष्णुपुराणे-विष्णुंजामातरंमत्वातस्यकोपेनकारयेत् । अप्रजायांतुकन्यायांनाश्नी यात्तस्यवैगृहे । मनुः-उग्रान्नंसूतिकानंचपर्याचांतमनिर्दशम् । नाद्याच्छूद्रस्यपक्वान्नं विद्वानश्राद्धिकोद्विजः।आददीताममेवास्मादवृत्तावेकरा त्रिकम् । सूतिकान्नंसूतिकामुद्दिश्यपक्कं । पर्याचांतमुत्तराचमनोत्तरंपात्रस्थितम् । पार्थाचांतमितिपाठेपंक्तिस्थेउत्थितेखपात्रस्थमपिनभक्ष्यम् ॥ | AIM निषिद्धभोजनेप्रायश्चित्तम् । शौनकः-अराइवेजपेन्मत्रंदशवारंनसंशयः । सीमंतेचयदाभुंक्तेमुच्यतेकलुषात्तदा । उपासानका
सूक्तंतुजपेदशजलेपिवा । प्रमादायस्ततोभुतेसूतकान्नमकल्मषम् । प्रविष्टःप्रजपेन्मत्रंशतवारंशिवालये । सूतकानंयदाभुङ्क्तेतदापापात्प्रमुच्यते । पर्जन्यवातावर्गचशतवारंजपेजले । सूतकस्यगृहेभुतेतदापापात्प्रमुच्यते । इंद्रोअश्रायिमंत्रचअयुतंचेन्नकल्मषम् । ज्ञानतोज्ञानतःस्पृष्ट्वाभुक्तिकालेरजखलाम् । इदंनमोजपेन्मंत्रंसहस्रंचेन्नदुष्कृतम् । ज्ञानतोज्ञानतोदृष्ट्वाभुक्तिकालेरजस्त्रियाः । अग्निनमाजपेन्मंत्रंदशकृत्वोविशेषतः । अंत्यजानांध्वनिश्रुत्वापश्चाङ्गुलेनकल्मषम् । अज्येष्ठासोजपेन्मंत्रंदशवारंनकल्मषम् । श्वानादिदर्शनंकृत्वापश्चागुलेयदातदा । आयेतस्थुर्जपेन्म| दशवैविष्णुमंदिरे । हस्तदत्तंयदाभुङ्क्तदापापात्प्रमुच्यते । तेअज्येष्ठाजपेन्मत्रंशतंविद्यालयेसदा । दिवाद्विर्भोजनंकृत्वातस्मान्मुच्येतकल्म
॥१०६॥
For Private And Personal