________________
Shri Mahav Themaradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsa
yanmandir
आचाररत्वं
दवपूजा.
॥७८॥
SO2O900202
ब्राह्मणःपूजयेन्नित्यंक्षत्रियादिर्नपूजयेत् । क्षत्रियादिरदीक्षितः । नित्यंसर्वदा । अतोब्राह्मणस्यादीक्षितस्यापिशालिग्रामपूजानित्या । क्षत्रियादे स्तुदीक्षितस्य । अत्रदीक्षामंत्रविहीनेपीत्युक्तेः अयंविनैवमंत्रेणपुण्यराशिःप्रकीर्तितइतिविष्णुपूजाप्रकरणेभविष्योक्तेश्च । विष्णुपूजायामदीक्षित स्याप्यधिकारोनान्यत्रेतिटोडरानंदः । तेनादीक्षितस्यापिक्षत्रियादेमूर्तिपूजनेऽधिकारः । स्मृत्यर्थसारे स्त्रीणामप्यधिकारोस्तिविष्णोरा राधनप्रति । यत्तुस्मृतिकौमुद्यांशूद्राचारशिरोमणौच मनुः-जपस्तपस्तीर्थयात्राप्रव्रज्यामंत्रसाधनम् । देवताराधनंचेतिस्त्रीशूद्रपत नानिषडिति तत्स्पर्शवत्पूजापरम् । —आर्जवंलोभशून्यत्वंदेवब्राह्मणपूजनम् । अनभ्यसूयाचतथाधर्मःसामान्यउच्यत इतिटोडरानंदेविष्णू तेः। साधारणधर्माश्चतुर्वर्णपराइति व्रतहेमाद्रौविज्ञानेश्वरीयेच। स्त्रीशूद्रपतनानिषडितिशूद्रस्यद्विजसेवाऽविरोधेनस्त्रियास्तुभर्तसेवाऽत्या गपरमितिभट्टपादाः । जातिविवेके-स्पर्शनंदेवतानांचकायस्थायविवर्जयेत् । नास्याधिकारोधर्मेस्तीतिमनुव्याख्यानेमेधातिथिः । स्नानोपवासदेवतार्चनादौनशूद्रस्यनित्योधिकारइति । शूद्रादेःपूजास्पर्शविना ।-स्त्रीणामनुपनीतानांशूद्राणांचजनेश्वर । स्पर्शनेनाधिकारोऽ स्तिविष्णोर्वाशंकरस्यवेतिबृहन्नारदीयात् । यदिभक्तिर्भवेत्तस्यस्त्रीणांनापिवसुंधरे । दूरादेवास्पृशन्पूजांकारयेत्सुसमाहितइतिवाराहाच । ब्राह्मण्यपिहरंविष्णुंनस्पृशेच्छ्रेयइच्छती । अनाथावासनाथावातस्यानास्तीहनिष्कृतिरितिपंचायतनसाराच्च । सांप्रदायिकास्तुनिषेधेषुस्त्रीशूद्रपदस्याप्यदीक्षितपरत्वाद्विधिषुतत्पदंदीक्षितपरम् । अतोदीक्षितानांतेषांशालग्रामपूजास्पर्शवत्सपिभवति । स्पर्शनिषेधोऽदीक्षितपरइत्याहुः । तन्न । वचनंविनाव्यवस्थाकल्पनेमानाभावात् । अतोऽदीक्षितस्यपूजेवन । यत्तु-मातरःसर्वलोकैस्तुस्थाप्याःपूज्याःसुरोत्तमेतिदेवीपुराणेस र्वपदंतत्स्त्रीशूद्रान्यपरमितिकेचित् । दीक्षितस्याप्यस्पर्शनेतियुक्तम् । विष्णुमूर्तेःप्रतिष्ठायांचाधिकारः-चतुर्वणैस्तथाविष्णुःप्रतिष्ठाप्यःसुखार्थि भिरितिकल्पतरौदेवीपुराणात् । अन्येतुसर्वपदसंकोचेमानाभावात्-ब्राह्मणःक्षत्रियोवैश्यःशूद्रोवायदिवास्त्रियः । पूजयेन्मातरोभक्त्यास
॥ ७८॥
For Private And Personal