________________
Shri Mah
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsage
yanmandir
II सबैलभतेफलमितिदेवीपुराणाच शुचित्वस्यनैमित्तिकपरत्वाद्दीक्षितस्यतत्पूजाभवतीत्याहुः । कौमुद्यांनारसिंहे शूद्राधिकारे-पुराणं । यान्नित्यंनरसिंहस्यपूजनं । कुर्यादितिशेषः। तत्रैव-ब्राह्मणाःक्षत्रियावैश्या स्त्रियःशूद्रांत्यजातयः। संपूज्यतंसुरश्रेष्ठंभक्त्यासिंहवपुर्धरम् । अत्रांत्य जातयोऽसच्छद्रानतुचंडालादयः। चंडालाःसर्वधर्मबहिष्कृताइतिस्मृतेः। लिङ्गेपिचातुर्वर्ण्यस्याधिकारउक्ताशिवसर्वखेभविष्येयस्तुपूजयतेदेविलिंगमांचजगत्पतिम् । ब्राह्मणःक्षत्रियोवैश्यःशूद्रोवामत्परायणः । तस्यप्रीतःप्रदास्यामिशिवाँलोकाननुत्तमान् । ब्रह्मचारि गंप्रकृत्यमनुः-देवताभ्यर्चनंचैवसमिदाधानमेवच । कुर्यादितिसंबंधः । तिथितत्वेस्कांदे-शूद्रःकर्माणियोनित्यस्खीयानिकुरुतेप्रिये ।। तस्साहमागृह्णामिचंद्रखंडविभूषिते । इदंपुराणप्रसिद्धजीर्णलिंगविषयमितित्रिस्थलीसेतौभट्टपादाः । नूतनलिंगपूजायांतु-यदा | प्रतिष्ठितंलिंगमंत्रविद्भिर्यथाविधि । तदाप्रभृतिशूद्रश्चयोषिद्वापिनसंस्पृशेदितिबृहन्नारदीयादस्पर्शपूजाकल्पकाभावाचनाधिकारः । यत्तु-लिंग गृहीयतिर्वापिसंस्थाप्यतुयजेत्सदेतिदेवीपुराणं तत्रयतिसाहचर्यादृहिपदंद्विजपरम् । नचपरप्रतिष्ठितलिंगादिपूजायुक्ता–याशूद्रेणार्चितलिंग विष्णुवापिनमेन्नरः । तस्येहनिष्कृति स्तिप्रायश्चित्तशतैरपीतिबृहन्नारदीयेअनमस्कार्यत्वोक्तेः । नचैतदन्यथानुपपत्त्यैवशूद्रस्यलिंगा दिपूजाकल्पनं अन्यदीयलिंगपूजानिषेधेनापिचरितार्थत्वात् । तिथितत्वेस्कांदे-ब्रह्मचारीगृहस्थोवावानप्रस्थव्रतेस्थितः । एवंदिनेदिनेदे |वपूजयेदंबिकापतिम् । संन्यासीदेवदेवेशंप्रणवेनैवपूजयेत् । नमोंतेनशिवेनैवस्त्रीणांपूजाविधीयते । बौधायन:-स्त्रीशूद्राणांचभवतिनाना
वैदेवतार्चनम् । सर्वेवागममार्गेणकुयुर्वेदानुसारिणा । पंचायतनसारेभागवते-वैदिकस्तांत्रिकोमिश्रइतिमेत्रिविधोमखः । वैदिकोमि || श्रकोवापिवित्रादीनांविधीयते । तांत्रिकोविष्णुभक्तस्यशूद्रस्यापिप्रकीर्तितः॥
१ वानप्रस्थश्वसुव्रतः।
१४ आर०
For Private And Personal