________________
Shri Maha T
adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
a nmandir
आचाररत्न
॥ ७९ ॥
KAIL मंत्रराजानुष्टपविधाने-ौतार्चनंतुविप्राणांविशेषेणभवेत्सदा । स्मार्तागमार्चनक्षत्रेवैश्येकेवलमागमः। तस्माद्देवार्चनंश्रौतविप्रस्यैवता
देवपूजादुच्यते । बहुचपरिशिष्टे-प्रतिमा प्रामुखीरुदङ्मुखोयजेतान्यत्रप्रामुखःसंभृतसंभारोयजनभवनमेत्यद्वारेस्थित्वाहस्ततालत्रयेण-अपसर्प तुतेभूतायेभूताभुविसंस्थिताः । येभूताविघ्नकर्तारस्तेनश्यंतुशिवाज्ञयेतिविनानुदास्यप्रविश्य येभ्योमातामधुमत्पिन्वतेपयएवापि।विश्वदेवायवृष्ण इतिजपित्वा शुभासने-पृथिवित्वयाधृतालोकादेवित्वंविष्णुनाधृतात्विंचधारयमांदेविपवित्रंकुरुचासनमित्युपविश्यायतप्राणःकर्मसंकल्प्य शुचि शंखंअद्भिःप्रणवेनपूरयित्वागंधाक्षतपुष्पाणिप्रक्षिप्यसावित्र्याभिमंत्र्यतीर्थान्यावाह्याभ्यर्च्य पत्रपुष्पाणितदुदकेनापोहिष्ठीयाभिरात्मानमायत नंयजनांगानिचाभ्युक्ष्यक्रियांगोदकुंभंगंधादिभिरभ्यर्च्यनमोंतनाम्नातत्तन्मंत्रेणवोपचारान्कुर्यादावाहनमासनंपाद्यमय॑माचमनीयंत्रानमाचमनं वस्त्रमाचमनमुपवीतमाचमनंगंधपुष्पाणिधूपंदीपमुपहारमाचमनंमुखवासंस्तोत्रंप्रणामंप्रदक्षिणाविसर्जनंचकुर्यादसंपन्नोमनसासंपादयेदाचमनम थगुपचारःप्रणामस्तोत्रंप्रदक्षिणाविसर्जनांगम् । अथमंत्राः--गणानांवेतिगणपतेः । कुमारश्चित्पितरमितिस्कंदस्य । आकृष्णेनेत्यादित्यस्य । पावकानइतिसरस्वत्याः। जातवेदसइतिशक्तेः । त्र्यंबकमितिरुद्रस्य । गंधद्वारामितिश्रियः। इदंविष्णुरितिविष्णोरेवंषोडशेमानुपचारान्पौरुषेणवासू क्तेनप्रत्यूचंसावित्र्यावाजातवेदस्यावाप्राजापत्यावाव्याहृतिभिर्वाप्रणवेनवाकुर्वतिसएषदेवयज्ञोऽहरहर्गोदानसंमितःसर्वाभीष्टप्रदःखर्गापवर्गदश्चत स्मादेनमहरहःकुर्वीतेति । टोडरानंदेवाराहे-अभाववेदमंत्राणांपंचरात्रोदितोविधिः । उदअखइतिस्थिरप्रतिमाविषयमितिपारिजातः। वैशाखमाहात्म्येपाझे स्वर्णधर्मानुवाकेनमहापुरुषविद्यया । पौरुषेणचसूक्तेनसामभीराजनादिभिः । अर्चयेदितिशेषः । टोडरानंदे
॥७९॥ योगयाज्ञवल्क्यः - दद्यात्पुरुषसूक्तेनयःपुष्पाण्यपएववा । अचितस्याजगदिदंतेनसर्वंचराचरम् ।
अथन्यासादि। शौनक:-अंगुष्ठाग्रतुगोविंदंतर्जन्यांतुमहीधरम्। मध्यमायांहृषीकेशमनामिक्यांत्रिविक्रमम् कनिष्ठिक्यांन्यसेद्विष्णुंकरम
LocroSexGeotococotocococotecter
For Private And Personal