________________
Shri Maha Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsaggy Gyanmandir
|ध्येतुमाधवम् । एवंन्यासंपुराकृत्वादेहांगन्यासमाचरेत् । मस्तकेकेशवंन्यस्यभालेनारायणंतथा । माधवं कर्णयोरक्ष्णोर्विष्णुंचैवतुनासयोः । मुखेतुम धुसूदनंकंठदेशेत्रिविक्रमम् । वामनंविन्यसेद्वाह्वोः श्रीधरंहृदिविन्यसेत् । नाभ्यांविद्याद्धृषीकेशं कट्यां वै पद्मनाभकम् । दामोदरंपादयोश्चन्यासंद्वादश धाचरेत्। ततः पुरुषसूक्तेनसर्वांगन्यासमाचरेत्। अपराकै नारसिंहे - आनुष्टुभस्यसूक्तस्यत्रिष्टुवंतस्य देवता । पुरुषोयोजगद्वीज सृषिर्नारायणः स्मृतः। प्रथमांविन्यसेद्वामेद्वितीयांदक्षिणेकरे। तृतीयांवामपादेतुचतुर्थीदक्षिणेपदे । पंचमींवामजानौतुषष्ठीं वैदक्षिणेन्यसेत् । सप्तमीं वामकुक्षौच अष्टमीं दक्षि णेन्यसेत् । नवमींनाभिमध्येतुदशमीं हृदयेतथा । एकादशींकंठदेशे वाम बाहौततःपराम् । त्रयोदशींदक्षिणेतुआस्यदेशेचतुर्दशीम् । अक्ष्णोः पंचदशीं चैव षोडशींमूर्ध्निविन्यसेत् । यथादेवेतथा देहेन्यासं कृत्वाविधानतः । एवंन्यासविधिकृत्वापश्चाद्यागंसमाचरेत् । गोविंदराजीये योगयाज्ञव ल्क्यः - षडंगन्यासइत्येके उत्तरेपुरुषसूक्तके । अद्भ्यः संभूतइतिहृदयाय नमः । वेदाहमितिशिरसेखाहा । प्रजापतिश्चरतीतिशिखायै वषट् । योदेवेभ्य इतिकवचाय हुम् । रुचंत्राह्ममितिनेत्रत्रयाय वौषट् । श्रीश्चेत्यस्त्रायफट् । चंद्रिकायांनारदीये – एवंन्यासंतुकृत्वादौपश्चाद्देवस्यपूजनम् । गंधमा त्यैः सुरभिभिरात्मानं चार्चयेद्बुधः । ततः पीठंसमाराध्यगंधपुष्पाक्षतैः शुभैः । ऋग्विधाने - वक्ष्येपुरुषसूक्तस्यविधिनात्वर्चनेपुनः । आद्ययावाहयेद्देव मृचातुपुरुषोत्तमम् । द्वितीययासनंदद्यात्पाद्यंचैवतृतीयया । चतुर्थ्यार्ध्यप्रदातव्यं पंचम्याचमनीयकम् । षष्ठ्चास्त्रानंप्रकुर्वीत सप्तम्यावस्त्रमेवच । यज्ञो पवीतमष्टम्यानवम्यागंधमेवच । दशम्यापुष्पदानंच एकादश्यातुधूपकम् द्वादश्याचतथादीपंत्रयोदश्योपहारकम् । चतुर्दश्यानतिं कुर्यात्पंचदश्याप्र दक्षिणाम् । षोडश्योद्वासनं कुर्यादेवमेवसमर्चयेत् । पौरुषेणचसूक्तेनतद्विष्णोः परमेणच । नैताभ्यांसदृशो मंत्रो वेदेषूक्तश्चतुर्ष्वपि । पूजोत्तरंऋग्वि धाने — हुत्वापोडशभिर्मंत्रैः षोडशान्नस्यचाहुतीः । शेषंनिवेदयेत्तस्मैदद्यादाचमनंततः । जानुभ्यांघरणींगत्वामूर्ध्नाहरिमथोवहेत् । पुनःषोडशभि १ न्यासमारभेत् ।
For Private And Personal