________________
Shri Maher ein Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsage
franmandir
आचाररत्नं
औपासनं.
॥५०॥
ಅರಿಶಿಣ
। यरौप्यंदारवंमृण्मयंदृढम् । ताम्रपत्रपुटपुण्यपात्रमभ्युक्षणायवै । अभ्युक्षणकरणव्युत्पत्त्याजलं । पत्रपुटमन्यालाभपरम् । सर्वालाभेतुपात्राणांपर्णपा त्रविधीयतइत्यापस्तंबोक्तः। आपस्तंबः-शैवालवालुकादूतृणपर्णायसैरपि । नालिकाभिन्नपात्रेणकांस्यपात्रेणचैवहि । प्राण्यंगफलजे नापिकुर्यान्नाभ्युक्षणंद्विजः । शाट्यायनिः-नाहरेदेकपात्रस्तुनाव्रतोनचकन्यका । एकपात्रःपिधानरहितपात्रः । ततोग्निप्रादुष्करणका त्यायनःसूर्येस्तशैलमप्राप्तेषड्डिंशद्भिःसदांगुलैः। प्रादुष्करणमग्नीनांप्रातर्भासांचदर्शनात् ॥
अथहोमः। तत्रशक्तेनार्धाधानकृत्वाश्रौतःस्मार्तश्चहोमःकार्यः । श्रौतस्मार्तंचयत्किंचिद्विधानसर्वमादरात् । गृहेनिवसताकार्यमन्यदादो षमृच्छतीतिमनूक्तेः। तत्राशक्तःसर्वाधानंकृत्वाश्रौतमेवयावजीवंजुहुयात् यावज्जीवश्रुतेः । [एतेनैकादश्यांतमकुर्वतःपरास्ताः । अकरणे प्रत्यवायश्रुतेः अहरहरितिवक्ष्यमाणापस्तंवोक्तेश्व, होमकालातिकमहोमलोपेचप्रायश्चित्तोक्तेश्व, कर्मस्मार्तविवाहानौकुतिप्रत्यहंगृहीति याज्ञवल्क्योक्तेश्च, अग्निहोत्रंघजुहुयादातेधुनिशोःसदेतिमनूक्तेः, अथतत्रैववसतिहोमकालव्यतिक्रमः । लौकिकोऽग्निर्विधीयेतका ठकश्रुतिदर्शनादितिचंद्रिकायांशौनकोक्तः, पक्षहोमैश्चतुर्दशचतुर्गृहीतानुपपत्तेश्च, सप्तशतानिविंशतिश्चसंवत्सरेसायमाहुतयोहूयंतेसप्तश तानिविंशतिश्चप्रातरित्यादिश्रुत्यनुपपत्तेश्च यत्किचिदतत् ] । त्रीणिवर्षाणिविप्राइतिभारतात् यावज्जीवाशक्तीवर्षत्रयंवाजुहुयात् । येचा | निहोत्रंजुह्वतिश्रद्दधानायथाम्नायमितिस्मृतेः । तत्राप्यशक्तःस्मार्तमेवजुहुयान्नत्वादध्यात् तत्राप्यशक्तःसदाचारमात्रंकुर्यान्नस्मार्तमपि । श्रौतं कर्मनचेच्छक्तःकर्तस्मातैसमाचरेत् । तत्राप्यशक्तःकरणेसदाचारंलभेदुधइतिचंद्रिकायांव्यासोक्तेः । कौमें अथागम्यगृहंविप्रः समा चम्ययथाविधि । प्रज्वाल्यवहिं विधिवज्जुहुयाजातवेदसम् । तत्रौतस्मातवाहोमंयजमानएवस्वयंकुर्यात् । अहरहर्यजमानःस्खयमग्निहोत्रंजु हयात्पर्वणिवेत्यापस्तंबोक्तेः । अत्रपर्वणिस्वयमेवेतिनियमोनतुपर्वण्येवस्वयमिति । पाणिग्रहणादिगृह्यपरिचरेत्स्वयंपल्यपिवापुत्रःकुमार्यतेवा
Receeeeeeeeeee
For Private And Personal