________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सीवेत्याश्वलायनोक्तेः । स्वस्याशक्तौमाधवीये चंद्रिकायांचशातातपः - श्रौतंयत्स्यात्स्वयंकुर्यादन्योपिस्मार्तमाचरेत् । अशक्तौ श्री तमप्यन्यः कुर्यादाचारंमंततः । चंद्रोदये गारुडे - ऋत्विक्पुत्रोगुरुर्भ्राता भागिनेयोऽथविदपतिः । एतैरेवहुतंयत्स्यात्तद्भुतं स्वयमेवतु । विद्रप तिर्जामाता । तत्रैव कौर्मे - ऋत्विक्पुत्रो थवापत्नी शिष्यो वापिसहोदरः । पत्नीस्मार्तएव । कामंगृह्येनौ जुहुयात्सायंप्रातर्होमावितिगोभिलो |क्तेः । स्मृत्यर्थसारे - पत्नीकन्याच जुहुयाद्विनापर्युक्षणक्रियाम् । अत्रऋत्वित्रिधा – प्रतिकर्मवृतः, परंपरागतः, एकस्यसर्वकर्मार्थसकृद्ध तश्च । आद्ययोरेव होम कर्तृत्वमितिवृत्तिकृत् ॥ ॥ अन्यकर्तृकहोमेविशेषः । स्मृत्यर्थसारे – असमक्षंतुदंपत्योर्होतव्यंनत्र्त्विगादिना । | द्वयोरप्यसमक्षंचेद्भवेद्धृतमनर्थकम् । कात्यायनः - प्रक्षिप्याग्निंस्वदारेषुपरिकल्प्यर्त्विजंतथा । प्रवसेत्कार्यवान्विप्रोवृथैवनचिरंवसेत् । स्मृत्यर्थसारे – संनिधौयजमानः स्यादुद्देशत्यागकारकः । असंनिधौतुपत्नीस्यादुद्देशत्यागकारिका । असंनिधौतुपल्याःस्यादध्वर्युस्तदनुज्ञया । उन्मादेप्र | सवेचतकुवतानुज्ञयासदा । सर्वदायजमानोवात्यजेत्तद्दिष्मुखः शुचिः । मनुः – उदितेऽनुदिते चैवसमयाध्युषितेतथा । सर्वथावर्तते यज्ञइती यंवैदिकी श्रुतिः ॥ ॥ अनुदितादिलक्षणमाह कात्यायनः – रात्रेः स्तुपोडशे भागेग्रहनक्षत्रभूषिते । कालंत्वनुदितंज्ञात्वा होमं कुर्या द्विचक्षणः । तथाप्रभातसमयेनष्टेनक्षत्रमंडले । रविर्यावन्नदृश्येतसमयाध्युषितंचतत् । रेखामात्रंचदृश्येतरश्मिभिश्चसमन्वितः । उदितंतंविजा नीयात्तत्र होमंप्रकल्पयेत् । अनुदित होमः कातीयछंदोगपरः । उदित होमोव चपरइतिमदन पारिजातः । अनुदितहोमिभिरर्घ्यदत्वासूर्यो | दयात्पूर्वहुत्वागायत्रीजप्या । उदित होमिभिस्तुजप्त्वाहोतव्यमिति पृथ्वी चंद्रः । उभयोः संध्यांसमाप्यहोमइतिकल्पतरुः ॥ ॥ अनु दितहोमिनोगौणकालमाह कात्यायनः - हस्तादूर्ध्वरविर्यावद्भिरिंहित्वानगच्छति । तावद्धमविधिः पुण्यो॒नान्योऽनुदितहोमिनाम् । यावत्सम्यङ्नभाव्यंतेनभस्यृक्षाणिसर्वतः । नचलोहितिमापैतितावत्सायंचहूयते । रजोनीहारधूमाभ्रवृक्षाग्रांतरितेरवौ । संध्यामुद्दिश्यजुहुयाद्र
For Private And Personal