________________
Shri Mantin Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
www.kobatirth.org
औपासनं.
आचाररत्नं IS तमस्यनलुप्यते । सायंत्वर्धास्तमितेसूर्येनुदितहोमिनोहोमकालः । अस्तमितेतूदितहोमिनः । तथाचोशनाः-अर्धमंडलसंप्राप्तेभानावनुदि
तेहुतम् । तस्मिन्नस्तमितेहोमोभवेदुदितएवतु ॥ ॥ मुख्यगौणकालावाहापस्तंबः-तस्मात्संधौहोतव्यंनक्षत्रंदृष्ट्वाप्रदोषेनिशायांवासाय ॥५१॥
मिति । संधिरर्धास्तोदयौनक्षत्रमेकं सर्वोदयःप्रदोषः द्वितीययामोनिशेतिमाधवः । सायंप्रातश्चसंधिर्मुख्यकालः नक्षत्रदर्शनादयस्त्रयःसायं |गौणाइतिमाधवपृथ्वीचंद्रौ । धूर्तस्वामिभाष्येरामांडारेचचत्वारोमुख्यकालाइत्युक्तम् । प्रात.मकालश्चतुर्धाआपस्तंबेनोक्तः ।
उषस्युपोदयं-समयाध्युषितं-उदितं-प्रातरितिआश्वलायनः । प्रदोषांतोहोमकालःसंगवांतःप्रातस्तमतिनीयचतुर्ग्रहीतमाज्यंजुहुयादिति ४ प्रदोषातिकमेप्रायश्चित्तविधानात्तदंतोमुख्यःकालइतिकश्चित् । तन्न । संधौतदुत्तरंचहोमेफलतुल्यतापत्तेः । अतःसंधिरेवमुख्यः । कालातिपत्तिर्न वनाडिकोर्ध्वमितिचंद्रिका । प्रातर्द्वादशनाडिकोचंकालचतुष्टयातिपत्तिः । स्मृत्यर्थसारे-प्रात)मःसंगवांतःकालस्त्वनुदितस्तथा । सा यमस्तमितेहोमकालस्तुनवनाडिकाः । संगवःपंचधाभक्तदिनद्वितीयांशः । रामांडारोप्येवम् । कालातिकमेप्रायश्चित्तोर्ध्वमपिहोमःकार्यः । यदिगृह्येनौसायंप्रात)मयोहव्यंहोतारंनाधिगच्छेत्कथंकुर्यादित्यासायमाहुतेःप्रातराहुतिनित्येत्याप्रातराहुतेःसायमाहुतिरितिगोभिलोक्तेः । गृह्यइतिश्रौतस्याप्युपलक्षणम् । अनौचित्यापत्तेः । आसायमितिनकालग्रहणम् । आहुतिपदवैयर्थ्यादितिकेचित् । तन्न । सायहोमोनलब्धश्चेत्त स्यांरात्रावभोजनम् । प्रात)मोनलब्धश्चेत्तदह जनंत्यजेत् । तावताहोमसिद्धिःस्यात्तत्प्रायश्चित्तमिष्यतइतित्रिकांडमंडनविरोधात् । अती एवचंद्रिकायामासायमित्यनेनकालग्रहणं उत्तरस्मिन्कालआगतेहोमश्चेदनिवृत्तः पूर्वस्यसेयंकालातिपत्तिः तस्यांप्रायश्चित्तंमनोज्योतिरित्यादश रात्रमितिभरद्वाजोक्तरित्युक्तम् । बहुचानात्वतीतबहुहोमानुष्ठानम् ।-अतीतहोमान्कृत्वादीकालहोमंततश्चरेदितिशौनकोक्तेः। वृत्ति कृताप्येवमुक्तमितिप्रयोगपारिजातः । आश्वलायनवृत्तावपि-विहृतेष्वग्निष्वहुतेषुहोमांतरकालप्राप्तावुपक्रांतमेवहोमंकालातिपत्ति
॥५१॥
For Private And Personal