________________
Shri Malaw sain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarri Gyanmandir
व्यतिक्रांतेजपंकृत्वापुनर्मनः । ऋचंयचंतृचंवापिपुनःसंध्यामुपासयेत् । पुनस्त्वर्थे । इदंचरात्रिप्रथमयामावधि दिवोदितानीत्याधुक्तवचनात् ।
तदूर्ध्वप्रायश्चित्तमात्रम् । यदाप्रातमध्याह्नसायंसंध्यानामेककालेप्राप्तिस्तदाप्रातःसंध्यांपूर्वकुर्यात् । संध्याहीनोऽशुचिनित्यमनहःसर्वकर्मसु । य ला दन्यत्कुरुतेकर्मनतस्यफलभाग्भवेदितिकाशीखंडे प्रातःसंध्याप्रकरणपाठात्रातःसंध्यांविनाकातरेऽनधिकारात् । विज्ञानेश्वरस्तुसंध्यापदंसर्व
संध्यापरमित्याह । मध्याह्नसायसंध्ययोःसंपातेपूर्वसायंसंध्या मध्याह्नसध्यायाःसायंसंध्याधिकारसंपादकत्वाभावात् । प्राप्तकालबाधेमानामा
वात् एकस्यगौणकालत्वेसंभवत्युभयोगौंणकालत्वस्यान्याय्यत्वाच्च पांचमिकसांतपनीयांतःपात्यग्निहोत्रन्यायाच सहालंभेसवनीयोपाकरणन्या 8 याच । यत्तुस्मृत्यंतरे-दिवोदितानिकर्माणिप्रमादादकृतानिवै । शर्वर्याःप्रथमेयामेतानिकुर्याद्यथाक्रममिति तत्सायंसंध्यामुख्यकालातिक | मेज्ञेयम् । अतएवसायसंध्यामुख्यकालातिक्रमेतिसृणामपिगौणेकालेकमेणैवानुष्ठानम् । सायसंध्यागौणकालस्तुरात्रौसार्धप्रहरावधिः । रात्रि भोजनस्यसाधप्रहरकालोक्त्यासंध्याभावेभोजनासंभवात् प्रदोषावसानेसायंसायंसंध्यायागौणकालइतिमाधवीयेदेवजानीयेच । संध्याप्रकर
प्रायश्चित्तंपरिभाषायामुक्तंतत्प्रतिनिधिनापिकार्यमित्युक्तम् । इतिश्रीमद्रामेश्वरभट्टसूनु० लक्ष्मणभट्टकृतावाचाररत्नेसंध्याप्रकरणम् ॥ । अथौपासनहोमः । हेमाद्रौ शाट्यायनिः-ततःसूर्यमुपस्थायसम्यगाचम्यचखयम् । अभ्युक्षणंसमादायसंयतात्मागृहंब्रजेत् । तत्रैवगार्य:-त्रिसंध्यांवाग्यतोवारिगुप्तमाहृत्यशोधयेत् । होमोपहारभूगेहद्रव्यात्मपरिचारकान् । चंद्रिकायांप्रचेताः-अभ्युक्षणोद पात्रंतुनतावत्स्थाप्यतेक्वचित् । यावन्नाचमनंदत्तंप्रोक्षितानगलंतिका । असमर्थप्रत्याहशांखायनिः-नद्यादौसम्यगाचांतःसंयतोगृहमागतः । उद्धृत्यमणिकात्तोयंतेनप्रोक्षणमाचरेत् । गृहेवासमुपस्पृश्यकृत्वास्वर्णकुशोदकम् । कृत्वाचमनमाचांतःपुनःप्रोक्षणमाचरेत् । चंद्रिकायांगो भिलसूत्रे-पुराप्रादुष्करणवेलायाःसायंप्रातरपआहरेदनुगुप्तादपिवाकुंभाद्वामणिकाद्वागृह्णीयादिति । तत्रैवशाट्यायनिः-अजंहिरण्म |
For Private And Personal