________________
Shri Mahesain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarri Gyanmandir
आचाररत्नं
॥१२॥
इतितुवयम् । यत्तु-प्रत्यअखस्तुपूर्वाह्नेपरालेषाअखस्तथा । उदअखस्तुमध्याह्नेनिशायांदक्षिणामुखइतियमोक्तिः सासूर्यसांमुख्यनिषेपरिभाषा. धपरा । सदैवोदमुखःप्रातःसायाह्नदक्षिणामुखइतिदेवलोक्तेरितिपृथ्वीचंद्रपारिजातादयः । प्रातःपदंदिनपरम् । सायापदंरात्रि परम् । योगीश्वरोक्त्यनुसाराद्विकल्पइतिचंद्रिकामदनपारिजातकृत्यरत्नेषु । युक्तस्तूपसंहारः सामान्यविशेषयोर्विकल्पायोगात् ।। तस्याष्टदोषग्रस्तत्वाच्च । केचित्ततुल्यार्थत्वेपिमनुविपरीतायास्मृतिःसानशस्यतइति बृहस्पतिस्मृतेरन्यस्मृतीनांदुर्बलत्वेनाप्रामाण्यनतुविकल्प इत्याहुः । तन्न । प्रत्यक्षश्रुतिविरोधेपिस्मृतीनामप्रामाण्यंनास्तीत्युक्तमाचार्विरोधाधिकरणे । किंत्वनुष्ठानलक्षणंतत् । स्मृतिविरोधेप्य प्रामाण्यस्मृतीनांदूरापास्तम् । बृहस्पतिस्मृतिस्तुप्राशस्त्यार्थाकृतयुगपरा। कृतेतुमानवाधर्मास्त्रेतायांगौतमाःस्मृताः । द्वापरेशंखलिखितौकलौ । पाराशरस्मतिरितिमाधवीयेबृहस्पतिस्मृतेः। यत्तुमनु:-छायायामंधकारेवारानावहनिवाद्विजः । यथासुखमुख कुर्यात्प्राणबाधाभयेषुच ।।
तन्नीहारादिजातदिङ्मोहविषयमितिमाधवः। शिवधर्मोत्तरे-नविण्मूत्रमवेक्षेतछायांनैवात्मनोऽपिच । दर्शनेयमः-दृष्ट्वासूर्यनिरीक्षे Tell तगाममिंब्राह्मणंतथा ।कृत्यरत्नेजाबालि:-स्वानंकृत्वावासास्तुविण्मूत्रंकुरुतेयदि । प्राणायामत्रयंकृत्वापुनःस्त्रानेनशुद्ध्यति । कौमें तै|
लाभ्यक्तोऽथवाकुर्याद्यदिमूत्रपुरीषके । अहोरात्रेणशुद्ध्येतश्मश्रुकर्मणिमैथुने ॥ ॥ अभ्यंगउक्तःप्रायश्चित्तशूलपाणावायुर्वेदे-मूर्ध्नि दत्तंयदातैलंभवेत्सर्वांगसंगतम् । स्रोतांसितर्पयेद्वाहअभ्यंगःसउदाहृतः । तैलमल्पंयदांगेषुनचस्याद्वाहुतर्पणम् । सामार्टि:पृथगभ्यंगोमस्तकादौ प्रकीर्तितः । माधव्यांशातातपः-अनुदकमूत्रपुरीषकरणे सचैलंखानंव्याहृतिहोमंचकुर्यादिति । एतच्छौचविनाचिरकालंस्थिताविति | मदनपारिजातः। विलंबाभावेस्नानमात्रम् । विनाद्भिरप्सुवाप्यंतःशरीरंयोनिषेवते । सचैलोवाद्विराप्लुत्यगामालभ्यविशुद्ध्यतीतिमनूक्तेः। अत्यंतार्तस्येदमितिशूलपाणिः । मिताक्षरायांमरीचिः–ब्रह्मसूत्रंविनासुंक्तेविण्मूत्रंकुरुतेतथा । गायत्र्यष्टसहस्रेणप्राणायामेनशुद्ध्य
For Private And Personal