________________
Shri Ma
n
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
292090290
ति । स्मृत्यर्थसारे-विनायज्ञोपवीतेनविण्मूत्रेषट्प्राणायामाः। मत्याभक्षपानविण्मूत्रेत्वष्टशतजपइति । प्रयोगपारिजातेभरद्वाजःमलमूत्रेत्यजेद्विप्रोविस्मृत्यैवोपवीतधृक् । उपवीतंतदुत्सृज्यदध्यादन्यन्नवंतदा । निवीतादिविस्मृत्येत्यर्थः । स्मृत्यर्थसारे-चांडालादिस्पृष्टश्चे त्पुरीषादिकरोतितदात्रिरात्रमुपवासइति । माधवीयेसंवर्तः–कृतमूत्रपुरीषोवामुक्तोच्छिष्टोपिवाद्विजः । श्वादेःस्पर्शजपेद्देव्याःसहस्रस्नानपूर्वकम् । प्रयोगपारिजातेकौमें-देवोद्यानेतुयःकुर्यान्सूत्रोच्चारंसकृविजः । छिंद्याच्छिश्नंतुशुद्ध्यर्थचरेच्चांद्रायणव्रतम् । देवायतनेप्येतत् । विष्णुपुराणे-तिष्ठेन्नातिचिरंतत्रेति । तत्र मूत्रपुरीपोत्सर्गस्थले । हारीतः-लोष्ठेनप्रमृजीतशुष्ककाष्ठेनवेति । लोष्ठकाष्ठाभावेगौतमो क्तिविरोधादित्याचारादर्शः। भरद्वाजः-अपकृष्यचविण्मूत्रंकाष्ठलोष्ठतृणादिना । यत्तुगौतमः-नपर्णलोष्ठाश्मभिर्मूत्रपुरीषेअपकर्ष येदिति । तदशीणविषयं यज्ञियपर्णविषयंवा । मार्जनंवामहस्तेनवीरणाद्यैरयज्ञियैरितिस्मृत्यंतरात् । गौतमोक्तिरुक्तकाष्ठादिसंभवइतिचंद्रि का । अनि:-शुद्ध्यर्थचत्रिभिःकाष्ठस्तृणैर्वापिनिघर्षयेत् । आश्वलायन:-विण्मूत्रोत्सर्जनंकुर्याद्धृतशिश्नउद खः । स्कांदे-वा मेनपाणिनाशिश्नंधृत्वोत्तिष्ठेत्सदाद्विजः । देवल:-आशौचान्नोत्सृजेच्छिन्नंप्रस्रावोच्चारयोस्तथा । नैतेबालस्यनियमाउदअखादयः । तं | प्रकृत्य-नतस्याचमनकल्पोविद्यतेनतस्योदअखोदिवारात्रौदक्षिणामुखइत्यादयोनियमाइतिगौतमोक्तेः ॥ इतिश्रीमन्नारायणभट्टात्मजश्री० लक्ष्मणभट्टकृतेआचाररत्नेमूत्रपुरीषोत्सर्गविधिः ॥ ॥
अथशौचम् ॥ दक्षः-शौचेयत्नःसदाकार्य शौचमूलोद्विजःस्मृतः । शौचाचारविहीनस्यसमस्तानिष्फलाःक्रियाः । ब्रह्मांडपुराणे || सुनिर्णिक्तेमृदंदद्यान्मृदंतेत्वपएवच । सुनिर्णिक्तेक्षालितेपाणिपादादावितिकल्पतरुः । काष्ठादियोंच्छितइत्यन्ये । गौतमः-गंधलेपाद्यपग मेशौचममध्यस्थतदद्भिःपूर्वमृदाचेति । अपगमइतिनिमित्तसप्तमी । स्मृत्यर्थसारे-त्रिपर्वपूरमात्रावामृत्तिकाक्षप्रमाणिका । अक्षोऽशीति
SAO2909202
मा०र०३
For Private And Personal