________________
Shri Mahdi Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsaqarwi yanmandir
आचाररत्न
शौचम्.
॥१३॥
गुंजः। परिमाणमिदनगुदे । अर्धप्रसृतिमात्रमितिदक्षेणगुदेप्रमाणांतरोक्तरित्याचारादर्शः। मृदहणंग्रावासक्तमृद्धात्रीतः । तदसंभवेन्यतो वेति । शौचंदिवोदअखोरात्रौदक्षिणामुखःकुर्यादित्युक्तम् । चंद्रिकायांशौनकः-लिंगशौचंपुराकार्यगुदशौचंततःपरम् । एकातुमृत्तिका लिंगेतिस्रःसव्यकरेमृदः । करद्वयेमृवयंस्यान्मृत्प्रमाणमथोच्यते । आर्द्रामलकमात्राचलिंगशौचेतुमृत्तिका । मूत्रात्तद्विगुणंशुक्रेमिथुनेत्रिगुणं ।
। शुक्रेमैथुनविनाशुक्रोत्सर्गे । पुरीषेतु-पंचापानेमृदःक्षेप्याःकरेवामेदशस्मृताः । हस्तयोःसप्तदातव्याःपुरीषेमृत्प्रमाणकम् । अर्धप्र| | मृत्तिमानस्यात्तदर्धतुततःपरम् । एकैकंपादयोर्दद्याद्धस्तयोलिंगशौचवत् । एकैकमितिसूत्रपरमितिकृष्णभट्टीये । उभयपरमितियुक्तम् । दक्षः-अर्धप्रसृतिमात्रातुप्रथमामृत्तिकास्मृता । द्वितीयाचतृतीयाचतदर्धार्धाःप्रकीर्तिताः। लिंगेप्येवंसमाख्यातात्रिपींपूर्यतेयया । चंद्रि कायांत्वंगिराः-प्रथमाप्रसृति याद्वितीयातुतदर्धिका । तृतीयामृत्तिकाज्ञेयात्रिभागकरपूरिणीति । एकालिंगइतिमूत्रशौचे । पंचापानेइति विदशौचे । पंचापानेदशैकस्मिन्नुभयोःसप्तमृत्तिकाइतियाज्ञवल्क्योक्तेः। यत्तुविवस्वान्–तिस्रोमृदोलिंगशौचेग्राह्याःसांतरमृत्तिकाः। वामेपाणौमृदःपंचतिस्रःपाण्योर्द्वयोरपीति । सांतराःकिंचिन्न्यूनाइत्यर्थः । यच्चयमः-द्वेलिंगेमृत्तिकेदेयेइति । यदपिशंखः मेहनेमृत्तिकाः | | सप्तलिंगद्वैपरिकीर्तितइति । तल्लेपभूयस्त्वेविण्मत्रोत्सर्गशुद्ध्यर्थम् । मृद्वार्यादेयमर्थवदितिमनूक्तेः । गुदेपंचेतिप्रयोगपारिजातपृथ्वीचं द्रादयः । चंद्रिकाचारादशौंतु एकालिंगेगुदेतिस्रस्तथैकत्रकरेदशेतिमनूक्तेर्गुदेतिस्रः । गुदेपंचसंख्यातु-अर्धप्रसृतिमात्रातुप्रथमा त्तिकाभवेत् । पूर्वपूर्वार्धमात्रास्तुचतस्रोन्याः प्रकीर्तिताइतिवृद्धवसिष्टेनाल्पपरिमाणोक्तेरविरुद्धा । यत्तुशातातपः-और्दामलकमात्रास्तु १ दशविभागाःकरमध्येचतस्रःपृष्ठेषडिति । षट्पृष्ठतइतिहारीतीयादितिमैथिलाः । २ अर्धामलकमात्रास्तुइतिपाठः ।
॥१३॥
For Private And Personal