________________
Shri Maha Aradhana Kendra
आचाररत्नं
॥ ९१ ॥
www.kobatirth.org
Acharya Shri Kailashsau Gyanmandir
| मृन्मयेधूपदहनंदीपंयः कुरुतेर्चने । मत्पूजको नकुरुतेतंतुपूजांचदामनीम् । मत्पूजको शिवद्वेषीशिवभक्तश्चमद्विषेत् । भूताष्टम्योर्नकुरुतेनक्तंन हरि वासरम् । अपूजयित्वाविघ्नेशमसंभाव्यकपालिनम् । क्रुद्धोयत्कर्मकुरुतेत्रिकालार्चनविघ्नकृत् । वामहस्ते चमांकृत्वास्नापयेद्यदिमूढधीः । इति | प्रकारांतरेणद्वात्रिंशदपराधाउक्ताः । परवस्त्रं परपरीधानं । कुसुंभभुजिः कुरवकपुष्पभक्तिः । एषुप्रत्येकं प्रायश्चितंतत्रैव - संवत्सरस्यमध्ये चतीर्थे सूकरके मम । कृतोपवासः स्त्रानेनगंगायांशुद्धिमाप्नुयात् । मथुरायांतथाचैवसापराधः शुचिर्भवेत् । स्कांदेअवंतीखंडे - जागरेद्वाद शीरात्रौपठेद्यस्तुलसीस्तवम् । द्वात्रिंशदपराधांश्च क्षमतेतस्यकेशवः । तुलसीस्तवोव्रतरत्नेज्ञेयः ।
अथचिह्नविशेषेणशालग्राममूर्तयः । पाद्मे – चक्राकारेणरेखासायत्ररेखामयीभवेत् । ससुदर्शनइत्येवंख्यातः पूजाफलप्रदः । उपर्य धश्चचक्रेद्वेनातिदीर्घमुखेबिलम् । मध्येचरेखालंबैकासचदामोदरःस्मृतः । यस्यदीर्घमुखपूर्वकथितैर्लक्षणैर्युतम् । रेखाश्च केशराकारानारसिंहोमतो हिसः । वाराहाकृतिराभुग्नश्चक्ररेखाखलंकृतः । वाराहइतिसंप्रोक्तोवामनोवदरोपमः । गरुडः सतुविज्ञेयश्चतुश्चत्रैर्जनार्दनः । हयग्रीवोयथाद्वारारे | खाढ्यायाशिलाभवेत् । तथासौम्याद्धयग्रीवः पूजितोज्ञानदोभवेत् । चतुश्चक्रः सूक्ष्मद्वारोवनमालांकितोदरः । लक्ष्मीनारायणः श्रीमान्भुक्तिमुक्तिफल प्रदः । कूर्माकाराच चक्रांकाशिलाकूर्मः प्रकीर्तितः । एवंमत्स्यादयोज्ञेयाः शालग्रामामनीषिभिः । अनंत चकैर्बहुभिश्चिद्वैरप्युपलक्षितः । अनंतःसतुवि | ज्ञेयःसर्वपूजाफलप्रदः । चक्रंचकेवलंयत्रपद्मेन सहसंयुतम् । केवलावनमालावाहरिर्लक्ष्म्यासहत्थितः । विदिक्षुदिक्षुसर्वासुयस्योर्ध्वदृश्यतेमुखम् । | पुरुषोत्तमः सविज्ञेयोभुक्तिमुक्तिफलप्रदः । दृश्यतेशिखरेलिंगंशालग्रामसमुद्भवम् । सचयोगेश्वरोनामब्रह्महत्यांव्यपोहति । आरक्तंपद्मनाभाख्यंपद्म च्छत्रसमन्वितम् । तुलस्यापूजयेन्नित्यंदरिद्रस्त्वीश्वरोभवेत् । वामपार्श्वतथाचक्रे रेखाचैवतुदक्षिणे । दक्षिणावर्तचक्राचवनमालाविभूषिता । याशिलाकृष्णसंज्ञासाधनधान्यसुखप्रदा । नारदः - द्वारदेशेसमेचक्रेदृश्येतेनांतरीयके । वासुदेवः सविज्ञेयः शुक्लाभश्चातिशोभनः । नानाव
For Private And Personal
देवपूजा.
॥ ९१ ॥