________________
Shri Ma
n
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
Gyanmandir
ोह्यनंतःस्यान्नागभोगेनचिह्नितः । अनेकमूर्तिसंयुक्तःसर्वकामफलप्रदः । प्रद्युम्नःसूक्ष्मचक्रस्तुपीतदीप्तिस्तथैवच । शिखरंछत्रबहुलंदीर्घाकार ला तयद्भवेत् । अनिरुद्धस्तुनीलाभोवतुलश्वातिशोभनः । रेखात्रयंतुतद्वारेपृष्ठपद्मनलांछितम् । शिवनाभिरितिख्यातंयत्रदेशेव्यवस्थितम् । तच्छैव विष्णुवत्तीयशालग्रामसमुद्भवम् । नामौलिंगेनयुक्तावागर्तेनचतथापुनः । शिवनाभिरितिख्याताभुक्तिमुक्तिप्रदायिका । यवमातुगतस्याघवा लिंगमुच्यते । वासुदेवमयंक्षेत्रलिंगंशिवमयंशुभम् । तस्मात्तद्धारितेक्षेत्रेपूजयेच्छंकराच्युतौ । पांचजन्यांकितायातुप नगदयायुता । तत्र श्रीःप्रत्यहंतिष्ठेत्सदासंपदमादिशेत् । शालग्राममयीमुद्रासंस्थितायत्रकुत्रचित् । वाराणस्यायवाधिक्यसमंताद्योजनत्रयम् । एकमूर्तिवपूज्या गृहिणावृद्धिमिच्छता । अनेकमूर्तिसंपन्नासर्वकामफलप्रदा । अन्येपिभेदाग्रंथगौरवान्नोक्ताः। गोविंदराजीयेस्कांदे-स्निग्धासिद्धिकरी | मंत्रेकृष्णाकीर्तिददातिच । पांडुरापापदहनीपीतापुत्रप्रदायिनी । नीलाचदिशतेलक्ष्मीरक्तारोगप्रदायिनी । रूक्षाचोद्वेगदानित्यवक्रादारिद्यदा |यिका । दुःखदासातुविज्ञेयानारसिंहीतथैवच । बहुचक्रा मुखंविनाबहुचक्रा । अन्यथात्रिविक्रमानंतपूजाविरुध्येत । यथायथाशिलासूक्ष्मात थातथामहत्फलम् । तथाचामलकीतुल्यासूक्ष्माचातीवयाभवेत् । तस्यामेवशिलायांतुश्रियासहवसेद्धरिः । कपिलोनारसिंहचपृथुचक्रःसुशोभनः।। ब्रह्मचर्येणपूज्यस्तुअन्यथाविघ्नदोभवेत् । इदंसकामपरम् । निष्कामेनशालिग्रामशिलामात्रंपूज्यम् । येकेचिच्चैवपाषाणाविष्णुचक्रेणमुद्रिताः । तेषांस्पर्शनमात्रेणमुच्यतेसर्वकिल्बिषैरितिवाराहात् । खंडितंत्रुटितंभग्नपार्थेभिन्नंसुभेदितम् । शालग्रामसमुद्भूतशैलंदोषावहनहीतिपाद्मोक्तेः। शालग्रामशिलाभग्नापूजनीयासचक्रकेतिवाराहाच । यत्तुलग्गंभग्नपूजयेदितितत्रलग्नंलग्नचक्रम् । भग्नंभग्नचक्रम् । चक्रेतरप्रदेशभन्नस्यापिपू ज्यत्वम् । शिलारूपीरमाप्रोक्ताचक्ररूपीजनार्दनइतिविष्णुपुराणे चक्ररूपेणहरिसान्निध्योक्तेः। पूज्यशालग्रामसंख्योक्ता हेमाद्रौ । साकाम्येतिकश्चित् । ततःकामनाश्रवणात् । मानसोल्लासेपानवाराहयोः–यःपुनः |
For Private And Personal