________________
Shri Mah
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
Gyanmandir
आचारवश पूजयेद्भक्त्याशालग्रामशिलाशतम् । उषित्वासहरेलोंकेचक्रवर्तीहजायते । शिलाद्वादशभोवैश्यशालग्रामसमुद्भवाः । विधिवत्यूजितायेनतस्य पुण्यंवदामिते । कोटिद्वादशलिंगैस्तुपूजितैःस्वर्णपंकजैः। यत्स्याद्वादशकल्पेधुदिनेनैकेनतद्भवेत् । स्कांदे-प्रत्यहंद्वादशशिला शालग्रामस्ययो
IN देवपूजा. ॥९२॥
चयेत् । द्वाराक्त्याःशिलायुक्ताःसवैकुंठेमहीयते । लैंगे-ततोबह्वीरर्चयतिशालग्रामशिलास्तुयः । नहिब्रह्मादयोदेवाःसंख्यांजानंति तत्फले । स्मृत्यंतरे-शालग्रामाःसमाःपूज्याविषमानकदाचन । समेषुनद्वयंपूज्यविषमेष्वेकएवहि । विषमेष्वेकएवेज्यःसमेद्वेषट्वि वर्जयेत् । प्रयोगपारिजातेस्कांदे-एवंलक्षणसंपन्नामध्यमायाचिताधमा । उत्तमासातुविज्ञेयापारंपर्यक्रमागता । फलपुष्पैश्चतत्स्थानंशा लग्रामोद्भवंहरिम् । ऐहिकामुष्मिकायममदेहिगुरूत्तम । इत्युक्त्वापादयोःपुष्पंदत्वाचप्रणिपत्यच । गुरुःपुष्पफलैःसाधगृहीत्वापूजितंहरिम् । दत्वापुष्पांजलिंब्याच्छांतिरस्तुशिवंत्विति । स्कांदे-शालग्रामशिलायास्तुमूल्यंयःकुरुतेनरः । विक्रेताचानुमंताचयःपरीक्षानुमोदकः । सर्वेते नरकंयांतियावदाभूतसंप्लवम् । त्याज्या शिलाउक्तास्तत्रैव-तिर्यक्चक्रापरित्याज्याबद्धचक्रातथैवच । क्रुरापिसंपरित्याज्यास्फोटारूक्षात थैवच । कुरूपानिष्ठुरास्थाचकरालविकरालिका । कपिलावेपमानाचवृत्तास्याकबुरातथा । आसनेचलनाभग्नामहास्थूलाविगर्हिता । आस नेमुष्टिरस्यास्तुचक्रेणैकेनसंयुता । दर्दुराबहुचक्राचलग्नचक्राप्यधोमुखी । छिद्रादग्धासुरक्ताचबृहत्वक्रातिभीषणा । बहुरेखासमायुक्ताभ मचक्रातथैवच । दीर्घचक्रापरित्याज्यापृष्ठचक्राविशेषतः । मस्तकास्साह्यचक्राचवा ता:सदाबुधैः । करदंष्ट्रासमायुक्तास्फोटाबुद्दुदसं
युता । अचिराच्छुष्कतांयातियस्यालिप्संतुचंदनम् ॥ इति ॥ RIL अथद्वारवतीचक्रमहिमा । प्रह्लादसंहितायांहलायुधेच-शालग्रामशिलायत्रयत्रद्वारवतीशिला । उभयोःसंगमोयत्रमुक्तिस्त ||९२॥
वनसंशयः । शिलेतिविशेषोक्ते स्थिचक्राणांपूज्यता । प्रयोगपारिजातेस्कांदे-संवत्सरंतुयःकुर्यात्पूजास्पर्शनदर्शने । विनासांख्येनयोर
हटिनिटcिeeeeeeee
-
For Private And Personal