________________
Hin Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailase
Gyanmandir
लाचतुरस्राचनराणांचसुखप्रदा
गेनमुच्यतेनात्रसंशयः । चक्रसंख्यायास्तन्नामानिप्रहादसंहितायाम् एकःसुदर्शनोद्वाभ्यांलक्ष्मीनारायणःपरः । त्रिमित्रिविक्रमोना मचतुर्भिश्चजनार्दनः । पंचभिर्वासुदेवःस्सात्पभिःप्रद्युम्नउच्यते । सप्तभिर्बलदेवश्चअष्टाभिःपुरुषोत्तमः । नवभिश्चनवव्यूहोदशभिर्दशमूर्तिकः। एकादशाऽनिरुद्धोवैद्वादशद्वादशात्मकः । अतऊचपरमात्मासुखंयच्छतिपूजितः । अग्निपुराणे-चादशभियुक्तोषीकेशउदाहृतः । अतऊर्ध्वमनंतःस्यात्पूजितोनंतकामदः । श्वेताःस्निग्धाःशिलाःपूज्याअच्छिद्राश्चसुसंयताः । सुखदाःसमचक्राश्चविषमादुःखदाःस्मृताः । सुदर्शनाद्यास्तुशिला पूजिताःसर्वकामदाः । एकः एकचक्रः । गालवः-वर्तुलाचतुरस्राचनराणांचसुखप्रदा । प्रह्लादसंहितायाम्कृष्णामृत्युप्रदानित्यंकपिलाचभयावहा । रोगार्तिकर्बुरादद्यात्पीतावित्तविनाशिनी ।धूम्राभावित्तनाशायभनाभार्याविनाशिका । सच्छिद्राचत्रिको णाचतथाविषमचक्रिका । अर्धचंद्राकृतिर्यातुपूज्यास्तानभवंतिहि । एकचक्रविषयेविशेषउक्तस्तत्रैव-एकचक्रेविशेषोस्तितंविशेषतुवा म्यहम् । शुक्लंनीलंतधारक्तंद्विवर्णचत्रिवर्णकम् । यद्येकचक्रेस्युरेवंतषांसंज्ञानिबोधमे । पुंडरीकःप्रलंबानोरामोवैकुंठएवच । विष्वक्सेनइतिब्रह्मन् तेषांपूजाफलंशृणु । मोक्षंमृत्युविवादंचदारिद्यमक्षप्तथा । पाद्मवाराहयोः-द्वेचकेद्वारकायास्तुनायैसूर्यद्वयंतथा । विष्णुधर्मेचक्रांकमिथुनंपूज्यनैकंचक्रांकमर्चयेत् । इति ।
तज्जलादिमहिमास्कांदे-शालग्रामोद्भवोदेवोयत्रद्वारवतीभवः । उभयोःखानतोयेनब्रह्महत्यानिवर्तते । हेमाद्रौस्कांदे-कुंकुमंच || दनपत्रनैवेद्यचफलंजलम् । शालग्रामशिलाल तीर्थकोटिशताधिकम् । पाझे-सत्रातःसर्वतीर्थेषुसर्वयज्ञेषुदीक्षितः। शालग्रामशिलातोयैर्याभि षेकंसमाचरेत् । गौतमांबरीषसंवादे-हरेःखानीयशेषतुजलंयस्योदरेस्थितम् । अंबरीषप्रणम्योच्चैःपादपांसुप्रगृह्यताम् । जन्मप्रभृतिपापा नांप्रायश्चित्तंयदीच्छसि । शालग्रामशिलावारिपापहारिनिषेव्यताम् । येतुद्वादश्यल्पत्वेतीर्थपानाम्नानाद्भोजनस्थानीयंतन्मत्वोपवासदिनेश्राद्धादे
OOOOOOOO
णाचतथाविषमलकापलाचभयावहा । रोगार्तिकर्बुरादद्यात्पी
Seaders
For Private And Personal