________________
Shri Mal
A
radhana Kendra
www.kobatirth.org
Acharya Shri Kailash
Gyanmandir
आचाररत्नं श्वप्रोक्तन्नेच्छंतितेभ्रांताः । तस्यशरीरशुद्ध्यर्थत्वात् । गारुडे-जलंनयेवांतुलसीविमिश्रंपादोदकंचक्रशिलासमुद्भवम् । नित्यंत्रिसंध्यंप्लवतेहगा। वैश्वदेव. ॥९३॥
Tell खगेंद्रतेधर्मबहिष्कृतानराः । आह्निकप्रदीपे-सूतकेमृतकेवापिआशौचंनैवविद्यते । येषांपादोदकंमूर्ध्निप्राशनयेचकुर्वते । अंतकालेपियस्ये
हदीयतेपादयोर्जलम् । सोपितद्गतिमाप्नोतिसदाचारैर्बहिष्कृतः। वाराहेविष्णुपूजाप्रकरणे शूद्रप्रकृत्य-चरणामृतपानेनसर्वपापक्षयोभवेत्।। अत्रकेचिच्छालग्रामोदकमेवग्राह्यंनचक्रांकोदकमित्याहुः । तन्न । विष्णुपादोदकंयस्यमुखेशिरसिविग्रहे । इतिनृसिंहपुराणात् । शालग्रा मशिलातोयमस्थिचक्रशिलाजलम् । मिश्रितंतत्पिबेद्यस्तुदेहेशिरसिधारयेत् । तस्यचक्रांकितोदेहोभवत्येवनसंशयः।तीर्थपानविधिर्गारुडेशालग्रामशिलातोयमपीत्वायस्तुमस्तके । प्रक्षेपणंप्रकुर्वीतब्रह्महत्यासमंस्मृतम् । शालग्रामशिलातीर्थपिबेत्तोयंकरेणतु । अज्ञानार्दैदवंप्रोक्तंज्ञाना दब्दसमाचरेत् । विष्णोःपादोदकंपीत्वाकोटिजन्माधनाशनम् । तदेवाष्टगुणंपापभूमौबिंदुनिपातनात् । भक्तिचंद्रोदये-आयसेचतथाकां | स्येकाष्ठेवालाबुकेतथा । उद्धृत्यपादसलिलंकरेकृत्वामुखेक्षिपेत् । अदत्वातुपिबेत्तोयंरौरवेनरकेवसेत् । करेणतीर्थपानंतत्पानोत्तरंचजलपाननकार्य मित्यर्थः । विप्रपादोदकग्रहणमुक्तंकाशीखंडे-निःस्पृहाःसोमपायेवैविप्रपादोदपाश्चये । तएतेमप्रियाभक्तास्त्यक्ततीर्थप्रतिग्रहाः। श्रद्धाबीजोविप्रपादांबुसिक्तइति । तत्रपूर्वविप्रपादोदकंग्राह्यं ततःशालग्रामशिलोदकमितिशिष्टाः । स्कांदे-कृत्वापादोदकंशंखेवैष्णवानांम हात्मनाम् । यद्ददातितिलैर्मिश्रंचांद्रायणफलंलमेत् । ग्रहणमंत्रोहलायुधे-अकालमृत्युहरणंसर्वव्याधिविनाशनम् । विष्णोःपादोदकं । पीत्वाशिरसाधारयाम्यहम् । इतिश्रीमन्नारायणभट्टात्मजरामकृष्णभट्टसुतलक्ष्मणभट्टकृताचाररत्नेपूजाविधिः।
Mel॥९३॥ III अथवैश्वदेवः । तत्राधिकारिणआह चंद्रिकायांसंवर्तः–ततःपंचमहायज्ञान्कुर्यादहरहर्द्विजः । ततोविवाहानंतरमितिमदनपा
रिजातः । शंख:-पंचयज्ञविधानंचगृहीयज्ञंनहापयेत् । शूद्रस्याप्यधिकारइत्युक्तंपाक् । नास्तिस्त्रीणांपृथग्यज्ञइतियाज्ञवल्क्योक्तेः,
For Private And Personal