________________
Shri Maha
r adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsaguti Granmandir
नःसंस्कारःसवयएवेतिमदनपारिजातः । अन्यदीयंतीयत्वेनदत्तंपर्यायान्नम् । शातातपः केशकीटशुनास्पृष्टवायसोपहतंचयत् । कीबाभिशस्तपतितैःसतिकोदक्यनास्तिकैः । दृष्टचस्याद्यदन्नंतुतस्यनिष्कृतिरुच्यते । अभ्युक्ष्यकिंचिदुद्धृत्यतढुंजीतविशेषतः । भस्मनावापिसंस्थ
श्यसंस्पृशेदुल्मुकेनच । सुवर्णरजताभ्यांवाभोज्यंघातमजेनवा ।स्पृष्टमित्युक्तेःसहपाकेअभोज्यं । नित्यमभोज्यंकेशकीटावपन्नमितिगौतमोक्तेः। Kा हारीत:-पिपीलिकादिभिरन्नाद्युपघातेकांचनभस्मरजतताम्रवज्रवैडूर्यगोवालाजिनदंतानामन्यतमेनाद्भिःसंस्पृष्टमन्नप्रोक्षणपर्यग्निकरणादित्यद
र्शनाच्छुद्धमिति । मनु:-पक्षिजग्धंगवाघ्रातमवधूतमवक्षुतम् । दूषितंकेशकीटैश्चमृत्प्रक्षेपेणशुध्यतीति । जमदग्निः-भृतान्नंद्रोणमात्रं तुश्चकाकाद्युपघातितम् । ग्रासमुद्धृत्याग्नियोगात्प्रोक्षणंतत्रशोधनम् । माधवीयेसंवतः-बिडालमूषिकोच्छिष्टेपंचगव्यंपिबेद्विजः । तत्रैव |उशना:-ब्राह्मणोच्छिष्टेप्राणायामशतमितियाज्ञवल्क्यः ।अन्नपर्युषितंभोज्यस्नेहाक्तंचिरसंस्थितम् । अस्नेहाअपिंगोधूमयवगोरसविक्रियाः। चिरस्थितमविकृतंचेत् । पर्युषितःशाकोपिभोज्यइतिहरदत्तः । कल्पतरौयमः-अपूपाश्चकरंभश्चधानावटकसक्तवः । शाकंमांसमपूपंच सूपंकृसरमेवच । यवागूपायसंचैवयच्चान्यत्स्नेहसंयुतम् । सर्वपर्युषितंभोज्यंशुष्कंचेत्परिवर्जयेत् । मिताक्षरायांयावकमप्युक्तम् । | पलांडादिनिषिद्धवर्गः। भविष्ये-लशुनंगूजनंचैवपलांडंकवकानिच । वृंताकनालिकालाबुजानीयाजातिदूषकम् । गूजनंलशुना कारकंदविशेषइतिमिताक्षरायाम् । मदनरत्ने-यदीयंचूर्णगायकाःकंठशुद्ध्यर्थभक्षयंतितानिपत्राणि । मूलविशेषोगाजरापरपर्यायइति माधवोहेमाद्रिश्च । तन्न । हेमाद्रावेवब्रह्मांडे-गूंजनंचुक्रिकांचैवगाजरंजीरकंतथेति । श्राद्धेगूजनभिन्नगाजरनिषेधात् । गूंजनो
१ शद्वान ब्राह्मणेनमदीयमितिकृत्वादत्तम् । २ कीटादिनासहपाकेजाते ।
For Private And Personal