________________
Shri Mahiya Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashs
Gyanmandir
आचाररत्नं
भोजनवि.
॥१०७॥
निनित्यशः । अमृतंचारनालंचकंदुकाःसक्तवस्तिलाः । सक्तुपदमनार्द्रपक्वस्योपलक्षणम् । प्रायश्चित्तशूलपाणावंगिराः-खपात्रे यत्तुविन्यस्तंदुग्धंयच्छतिनित्यशः । पात्रांतरेणतद्वाबंशूद्रात्स्वगृहमागतम् । शूद्रवेश्मनिविप्रेणक्षीरंवायदिवादधि । निवृत्तेननभोक्तव्यंशदानंतद। पिस्मृतम् । तचप्रोक्ष्यग्राह्यमितिशूलपाणिः।। | निषिद्धान्नादीनि । अपरार्केशातातपःोकारुकंदुशालायांतैलयंत्रेक्षुयंत्रयोः । अमीमांस्यानिशौचानिस्त्रीषुचानंतरेषुच ।। |कंदुपक्वादिचकलौनिषिद्धम् । एतानिलोकगुप्त्यर्थकलेरादौमहात्मभिः । निवर्तितानिकर्माणिव्यवस्थापूर्वकंबुधैरितितत्रैवशातातपोक्तेः । शंख:-नापणीयान्नमद्यादिति । सएव–अपूपाःसक्तवोधानास्त–दधिघृतंमधु । एतत्पण्येषुभोक्तव्यंभांडलेपोनचेद्भवेत् । शूलपाणी शातातपः-घृतंतैलंपयःक्षीरंतथैवेक्षुरसोगुडः । शूद्रभांडस्थितंतर्कतथामधुनदुष्यति । पयस्तुनवभांडस्थमेव । नवभांडषुपानीयंशूद्रविक्ष वजन्मनाम् । पेयंतदपिवित्राणांपयोदधितथैवचेति तत्रैवजाबालोक्तेः। शंखः-घृतदधिपयस्तक्राणामाकरभांडस्थानामदोषइति । याज्ञ वल्क्यः -अनर्चितंवृथामांसंकेशकीटसमन्वितम् । भुक्तंपर्युषितोच्छिष्टश्वस्पृष्टंपतितेक्षितम् । उदक्यास्पृष्टसंघुष्टंपर्यायान्नंचवर्जयेत् । गोनातं शकुनोच्छिष्टंपदास्पृष्टंचकामतः । अनर्चितमवज्ञातम् । वृथामांसमात्मार्थमेवपक्कं । उपलक्षणमेतत् । नपचेदन्नमात्मानइत्यात्मार्थमन्नमात्रपाकस्स निषेधात् । पित्राद्युच्छिष्टंभोज्यम् । मातापित्रोरथोच्छिष्टंकलौ जन्मवेत्सुखीतिचंद्रिकायामादिपुराणात्। पितुज्येष्ठस्यभ्रातुरित्यप्येके । इति |
आपस्तंबस्मृतेश्च शुक्तंदध्यादिभिन्नम् । नपर्यायान्नमश्नीयान्नद्विःपक्वनशुष्कंनपर्युषितमन्यत्ररागषाडवचुक्रदधिगुडगोधूमयवपिष्टविकारेभ्यइ तिशंखोक्तेः। यस्यान्नस्यकैकेनपाकेननस्वरूपसिद्धिस्तविःपक्कमपिभोज्यमितिमदनरत्नेश्राद्धहेमाद्रौच। एतेनयच्छाकादिसंकारार्थजीरका दिसंस्कारेणयत्पुनःपच्यतेतत्युनःपक्वमितिमदनरिजातोक्तिःपरास्ता । पाकादावेवसंस्कारेपुनर्नसंस्कारः । यस्तुव्यंजनादेराल्मविनिगमार्थपु
सातपः-घृतंतैलंपय-क्षीरतथवा
तत्रैवजाबालोक्तेः। शंखः त
स्यास्पृष्टसंघुष्टंपर्यायान्नंचवर्जयेत् । गा
Teenet
॥१०७॥
For Private And Personal