________________
Shri Ma
n
Aradhana Kendra
www.kobairth.org
Acharya Shri Kailashsagarsuri Gyanmandir
संजातवेदसमित्युक्त्वालोकयेत्ततः। आवहंतीत्युदाहृत्यपरिधायद्विराचमेत् । भृगुः ब्राह्मणस्यसितंवस्त्रंनृपस्यरक्तमुल्बणम् । पीतंवैश्यस्य शूद्रस्सनीलंमलवदिष्यते । उल्बणरक्तम् । मलवत्कृष्णमितिपृथ्वीचंद्रः। यत्तुनारसिंहे-नरक्तमुल्बर्णवासोननीलंचप्रशस्यते । मलाक्तं चदशाहीनंवर्जयेदंबरबुधइतिरक्तनीलवस्त्रयोनिषेधःसपूर्ववाक्यात्क्षत्रियशूद्रभिन्नविषयः । व्यासः-नाग्निदीप्तेननाट्टैणनसूच्याग्रथितेनच । कौपीनंशठितंभिन्नमलिनंकेशदूषितम् । छिन्नाग्रंचोपवस्त्रंचकुत्सितंधर्मतोविदुः । भारते-वस्त्रं नान्यावृतंग्राह्यंनचातिविकृतंतथा । योग याज्ञवल्क्यः -दग्धंजीणचमलिनमूषकोपहतंतथा । खादितंगोमहिष्यायैस्तत्त्याज्यसर्वथाद्विजैः । प्रयोगपारिजातसंग्रहे स्वानं कृत्वार्द्रवस्त्रंतुऊर्ध्वमुत्तारयेदुधः । आर्द्रवस्त्रमधस्ताचेत्पुनःस्रानेनशुयति । तत्रैवोशना-खात्वानुपहतंवस्त्रंपरिदध्याद्यथाविधि । अभावे पूर्ववस्त्रंवासंप्रोक्ष्यप्रणवेनतु । अनुपहतंअपरिहितम् । जाबालि:-नामेकंचवसनंपरिदध्यात्कथंचन । स्मृतिरत्नावल्यांअंगिराः|आर्द्रवासास्तुयत्कुर्याजपहोमत्रतादिकम् । सर्वतद्राक्षसंविद्यादहिर्जानुचयत्कृतम् । सप्तवाताहतंवत्रंशुष्कवत्प्रतिपादितम् । आर्द्रवापिद्विजा तीनामातंगौतमादिभिः । कृष्णभट्टीये-ईषद्धौतस्त्रियाधौतंशूद्रधौतंतथैवच । अधौतंतच्चविज्ञेयंशुष्कंदक्षिणपल्लवैः । देवलः-खयंधौ तेनकर्तव्याःक्रियाधाविपश्चिता । नतुनेजकधौतेननाहतेनाचकुत्रचित् । नाहतेनेत्येकंपदम् । स्वयंग्रहणादेवनेजकनिवृत्तेस्तन्निषेधोऽन्येनापि ब्राह्मणादिनाधौतेनक्रियाकार्येत्येतदर्थम् । अहतलक्षणमाहपुलस्त्यः -ईषद्धौतनवंश्वेतंसदर्शयन्नधारितम् । अहतंतद्विजानीयात्सर्वकर्म सुपावनम् । ब्राह्मे-अच्छिन्नाग्रंचयद्वस्त्रंमृदाप्रक्षालितंचयत् । अहतंधातुरक्तंवातत्पवित्रमितिस्थितिः । माधवीयेप्रजापतिः-क्षौमं ।
१ स्नानंकृत्वाचावलंत्यजेनद्यामधोद्विजः । गृहेस्नानमथोकृत्वाविसजेचतदूलतः । संस्कार्यपरिधायावखनद्यादावधःक्षिपेत् । गृहेतूर्ध्वमाकर्षेदितिकृष्णभट्टीयेकम लाकरीयेच।
For Private And Personal