________________
Shri Mehewa fain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashea
Gyanmandir
आचारर
शाखातएवसोष्णीषेधौतवाससीबिभृयात् म्लेच्छांत्यजपतितैर्नसंभाषेतइति । उष्णीषंकेशजलापकर्षणार्थवस्त्रमितिपृथ्वीचंद्रः । अतएव नानोत्तरं.
हारीतोक्तौगात्रग्रहणम् । केचित्तुसोष्णीषवासोधारणानुवादेनधौतत्वविधानात्कर्मकालंविनास्नानोत्तरमपिधौतप्रसिद्धोष्णीषधारणम् । वृद्ध ॥३२॥
पराशरेण–यच्चश्मश्रुषुकेशेषुयजलंदेहलोमसु । हस्ताभ्यांतन्नवस्त्रेणजलंविद्वान्विमार्जयेदिति शिरोमानवस्त्रनिषेधादित्याहुः । वस्तुतस्तुमार्जयेद्वनशेषेणनोत्तरीयेणचाशिरइतिव्यासवचनैकवाक्यतयास्त्रानवस्त्रद्वयस्यैवनिषेधः । अतएवस्नातोनांगानिमृज्याचनानशाट्यानपाणिने तिविष्णुपुराणात् ।मार्जननिषेधएतत्परइतिपारिजातस्मृत्यर्थसाराचारादशाः । नांगेभ्यस्तोयमुद्धरेदितिवस्त्रनिषेधेसिद्धेलानशा टीनिषेधोदोषाधिक्यार्थइतिटोडरानंदः । समर्थस्यमार्जनाभावोऽसमर्थस्यपाणिशाटीमार्जनामावइतिहरिहरः । चंद्रोदयेसंग्रहेखात्वादूरंतटेतिष्ठेत्राचीनावितिनाद्विजः । यावत्स्रवतिदेहांबुतूष्णीभूतादितृप्तये । सुराबिंदुसमाज्ञेयाःपृष्ठतः केशबिंदवः । तएवपुरतोज्ञेयाः सर्वतीर्थोपमाबुधैः । तिस्रःकोट्योधकोटीचयानिरोमाणिमानवे । स्रवंतिसर्वतीर्थानितस्मान्नपरिमार्जयेत् । देवल:-देवाःपिबंतिशिरसोमुख स्याप्सरसस्तथा । वक्षसोपिचगंधर्वाअधस्तात्सर्वजंतवः । अंगानिशक्तोवस्त्रेणपाणिनाचनमार्जयेत् । धौतांबरेणवारोंच्छचविभृयाच्छुष्कवाससी। अमार्जनपक्षेगोदोहनकालपर्यंतंतथैवतिष्ठेदित्याचारदर्पणः । हेमाद्रौभरद्वाजः-वस्त्रोदकमपेक्षतेयेमृतादासवर्गिणः । कंचित्कालंस्थित |स्तस्माजलंभूमौनिपातयेत् । तदुत्तरमपिमार्जनकार्यशक्तेन । आईएवतुवासांसिखात्वासेवेतमानवइतिविष्णूक्तेः। कृष्णभट्टीयेस्कांदेततस्त्वाचमनंकृत्वाप्रोक्षितंवस्त्रमावहेत् । योगयाज्ञवल्क्यः सात्वैवंवाससीधौतेअक्लिन्नेपरिधायच । प्रक्षाल्योरूमृदाद्भिश्चहस्तौप्रक्षाल
॥३२॥ येत्तथा । जाबालि:-सात्वानिवस्यवसनंजंघेशोध्येमृदंभसा । अपवित्रीकृततेहिकौपीनस्त्रानवारिणा । कौपीनपदोपादानाद्यतिपरमिदमि IN तिकेचित् । प्रयोगपारिजातेभरद्वाजः-शुचीवोहव्यामरुतइत्युक्त्वाशुद्धमंबरम् । संप्रोक्ष्यदेवस्यत्वेतिव्याहृत्यादायभास्करम् । उदु |
For Private And Personal