________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तेयस्तुस्नानंतस्याफलंभवेत्। सायणीये—मनुष्यतर्पणेचैवस्नानवस्त्रनिपीडने। निवीतीतुभवेद्विप्रस्तथामूत्रपुरीषयोः । आशार्केतु-वस्त्रनि पीडनंचैवकुशानांचं विसर्जनम् । अपसव्येनकर्तव्यंहस्तप्रक्षालनंतथेत्युक्तम् । अतोविकल्पः। बढ़चानांतुप्राचीनावीती । बहुचपरिशिष्टेप्राचीनावीतीवस्त्रंनिष्पीडयेदित्युक्तेः । इदंचजीवपितृकोनकुर्यात् । नजीवपितृकःकुर्याद्वस्त्रनिष्पीडनंबुधइतिजीवत्पितृकनिर्णयेपुरा णात् । यत्तुपराशरः-निराशाःपितरोयांतिवस्त्रनिष्पीडनेकृते । तस्मान्नपीडयेस्त्रमकृत्वापितृतर्पणमिति तद्रागप्राप्तवस्त्रनिष्पीडनपरम् । अतएवमध्याह्नस्त्रानेहेमाद्रीब्रह्मांडे ततःखात्वाविधानेनसंतपितृदेवताः । जलाशयाद्विनिर्गत्यद्विराचामेत्समाहितः । स्नानवस्त्रमनिष्पी ड्यस्थाप्यमास्थलतर्पणात् । स्थलेपितर्पणंकृत्वाततोवस्त्रंनिपीडयेत् । एवंवस्त्रंनिष्पीड्यैकंपादंजलेऽन्यस्थलेकृत्वाआचामेत् । उदकेचोदकस्थस्तु स्थलस्थस्तुस्थलेशुचिः। स्नात्वाचामेत्तदाविप्रःपादौकृत्वास्थलेजलेइतिदक्षोक्तेः॥॥तर्पणोत्तरंदर्भत्यागउक्तःस्मृतिरत्नावल्याम्विकिरेपिंडदानेचतर्पणेश्राद्धकर्मणि। आचांतस्तुप्रकुर्वीतदर्भसंत्यजनंबुधः। दर्भत्यागेप्राचीनावीतित्वमुक्तंप्राक् ॥ ॥ नदीलानेतत्मार्थनो क्ताकौम-ज्ञानतोज्ञानतोवापियन्मेदुश्चरितंकृतम् । तत्क्षमस्वाखिलंदेविजगन्मातर्नमोस्तुते । स्वानाकरणेप्रायश्चित्तमुक्तंऋग्विधानेत्रिष्व(श्च)प्रसुवसूक्तंचनानलोपोभवेद्यदि । स्मृतिरत्नावल्यांतु–वानलोपेगायत्र्यष्टसहस्रजपउक्तः । स्नानमकृत्वाभोजनेउपवासंत्रिरात्रं कुर्यादितिस्मृत्यर्थसारे ॥ इतिश्रीमन्नारायणभट्टा०लक्ष्मणभट्टकृतावाचाररत्नेप्रातःस्नानम् ॥ ॥ ___ अथस्नानोत्तरकृत्यम् । हारीतः-स्त्रात्वागात्रमवमृज्यानशिरोविधुनुयान्नोत्तरीयविपर्यासंकुर्यादिति । त्रिकांडमंडनः-दीपं शूर्पतथाशय्यांपादत्राणंचमार्जनीम् । स्नानांतसंस्पृशेद्यस्तुपुनःस्त्रानेनशुद्ध्यति । विष्णुः नतैलवसेस्पृशेन्नपूर्वधृतमक्षालितंबासोबिभृयत् | १ परिवर्जनंइतिपाठः।
SOOROPOSARODeeeaseenaden
For Private And Personal