________________
Shri Mahavir Jain Aradhana Kendra
आचारसं ॥ ३१ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| ष्यादीन् । अथवामूर्देवगणंतर्पयामि । भुवर्ऋषिगणंतर्पयामि । स्वर्मनुष्यगणंतर्पयामि । भूर्भुवःखः पितृगणंतर्पयामि । कृष्ण भट्टीये—– उपवीती ब्रह्मादयोयेदेवास्तान्देवांस्तर्पयापि । मूर्देवानित्यादि । निवीतीकृष्णद्वैपायनादयोय ऋषयस्तानृषींस्तर्पयामि मूर्ऋषीनित्यादि । प्राचीनावीतीसोमः पितृमान्यमोंगिरस्वानग्निष्वात्ताः कव्यवाहनादयोयेपितरस्तान्पितॄंस्तर्पयामि भूः पितॄनित्यादि । सनकादयोयेमनुष्यास्तान्मनुष्यांस्तर्पयामि भूर्मनु ष्यानित्युक्तंजयंतवृत्तौ । स्मृत्यर्थसारेचैवम् । अत्रदेवपितॄणामेवेज्यत्वात्सांयस्यचानुष्ठेयत्वाज्जीवत्पितृकस्याप्यधिकारः । प्राचीनावीति त्वत्वाप्रकोष्ठादित्युक्तं जीवत्पितृकनिर्णयेगुरुभिः ॥ ॥ संक्षेपातिशयमाहशंखः - आब्रह्मस्तंबपर्यंतंजगत्तृप्यत्वितिक्रमात् । जलांजलि त्रयंदद्यादेतत्संक्षेपतर्पणम् । आचारदर्पणेस्मृतिः - प्रातः स्नानेन कर्तव्यं कदाचित्तिलतर्पणम् । इदंचनैमित्तिकविषयमितितत्रैवोक्तम् । अन्ये तुप्रातःस्त्रानांगभूतेतर्पणेसर्वदातिलनिषेधः । प्रातः स्नाने विशेषोयंतद्विनैवतिलैर्युतम् । नैमित्तिकं चनित्यंचतिलैरेव विधीयते इतिस्मृतिरत्नावल्यां कौशिको तेरित्याहुः ॥ ॥ अत्रविशेषो हेमाद्रौपाये - प्राचीनावीत संयुक्तः कुशपाणिस्तिलैः सह । असंस्कृतप्रमीतानांस्थलेदद्याजलांज लिम् । प्रेक्षमाणोदिशंयाम्यांमंत्रेणानेनयत्नतः । असंस्कृतप्रमीतायेगोत्रजादुर्गतिंगताः । तेषांहिदत्तमक्षय्यमिदमस्तुतिलोदकम् । तत्रैवव्या सः - अनग्निदग्धायेजीवायेप्यदग्धाः कुलेमम । भूमौदत्तेनतोयेनतृप्तायांतुपरांगतिमिति । इदंजलस्थेनैवकार्यम् । जलार्द्रवासाःस्थलगोयः प्रद द्याजलांजलिम् । वस्त्रनिश्योतन॑मे॒ता अपवार्यपिचंतितेइतिस्रुमंतूक्तेः । अपवार्यांजलिंत्यक्त्वेतिहेमाद्रिः । शौनकः – स्नानांगंतर्पणंकृत्वा यक्ष्मणेजलमाहरेत् । अन्यथाकुरुतेयस्तुस्नानंतस्याफलंभवेत् । तत्रमंत्रः - यन्मयादूषितंतोयं शारीरमलसंभवैः । तद्दोषपरिहारार्थैयक्ष्माणंत पयाम्यहम् । आश्वलायनः - येकेचास्मत्कुलइतिवस्त्रनिष्पीडनंस्थले । वृद्धमनुः - निष्पीड्यस्नानवस्त्रंतुपश्चात्संध्यांसमाचरेत् । अन्यथाकुरु
१ मलैः शारीरसंभवैः इतिपाठः ।
For Private And Personal
प. खानं.
॥ ३१ ॥