________________
Shi M
a in Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
Gyanmandir
अघमर्षणसूक्तेनत्रिरावृत्तेननित्यशः । स्नानाचरणमित्येतदुपदिष्टंमहात्मभिः । अन्यांश्चवारुणान्मंत्रान्कामतःसंप्रयोजयेत् । अयंचांगसंको
चोमध्याह्नस्त्रानेपि । मार्कडेये-मातरंपितरंजायांभ्रातरंसुदृदंगुरुम् । यमुद्दिश्यनिमजेतअष्टमांशलभेतसः । चंद्रिकायांबृहद्वसिष्ठो शक्तौतु-निमज्येत्तुयमुद्दिश्यद्वादशांशलभेतसइत्युक्तम् । पैठीनसिः-प्रतिकृतिकुशमयींतीर्थवारिणिमजयेत् । कुशोसिकुशपुत्रोसिब्रह्मणा S निर्मितःपुरा । त्वयित्रातेपिसखातोयस्येदंग्रंथिबंधनम् । अत्रपूर्ववाक्येनिमज्जेतेतिश्रुतेर्मजनरूपस्नानंजीवप्रतिनिधित्वेनखाने । प्रतिकृतिमज
नंतुमृतप्रतिनिधित्वेनस्त्रानेइतिप्रयोगपारिजातः । स्वानोत्तरंतदंगतर्पणंकुर्यात् । खानादनंतरंतावत्तर्पयेपितृदेवताः । उत्तीर्यपीडयेद्वांसं ध्याकर्मततःपरमितिचतुर्विशतिमतात् । खानेषुचैवसर्वेषुतर्पयेपितृदेवताः। काम्येनित्येविशेषेणतत्प्रकुर्यात्प्रयत्नतइतिचंद्रिकायांव्या घोक्तेश्च । चंद्रोदयेब्रह्मांडे-नित्यनैमित्तिकंकाम्यंत्रिविधंस्तानमुच्यते । तर्पणंतुभवेत्तस्यतदंगत्वेनकीर्तितम् । अस्पृश्यस्पर्शादिनि मित्तलानेतु-अस्पृश्यस्पर्शनेवांतेअश्रुपातेक्षुरेभगे । स्नाननैमित्तिकंज्ञेयंदैवपित्र्यविवर्जितमितिपराशरोक्तेर्नतर्पणमित्युक्तं गयादा सनिबंधेआचारचिंतामणीचवाचस्पतिमित्रैः। स्नानांगतर्पणंविद्वान्कदाचिन्नैवहापयेदितिहेमाद्रौब्रह्मवैवर्ताच आशौचेपितद्भव ति । स्मृत्यर्थसारेप्येवम् । माधवीयेयमः द्वौहस्तौयुग्मतःकृत्वापूरयेदुदकांजलिम् । गोशृंगमात्रमुद्धृत्यजलमध्येजलंक्षिपेत् । चंद्रो दयेदक्षः-प्रादेशमात्रमुद्धृत्यसलिलंपासुखासुरान् । उदङ्मनुष्यांस्तपैतपितॄन्दक्षिणतस्तथा । बौधायन:-अनुत्तीर्यमपउपसिंचतीत्यतु त्तीयैवेदम् । तत्प्रकारःपृथ्वीचंद्रोदये-भूर्दैवांस्तर्पयामि । भुवर्देवांस्तर्पयामि । खर्देवांस्तर्पयामि । भूर्भुवःसर्देवांस्तर्पयामि । एवं ४. १ आश्वलायनानांसूत्रेस्यस्तुत्यभावादंजलिनैवदानं । सूत्रोक्रब्रह्मयज्ञांगखपितृतर्पणतइक्षिणेनैवकार्य । सूत्रेअंजलिचोदनाभावात् । अनादेशेदक्षिणंप्रतीयादितिसूत्रका शसक्तरितिकमलाकरीये।
आ.
र.
For Private And Personal