________________
Shri Ma
rtin Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsacaru Fyanmandir
आचाररत्नं
॥३३॥
वासःप्रशंसंतितर्पणेसदर्शतथा । काषायंधातुरक्तवानोल्वणंतत्तुकहिंचित् । भृगुः-दिवाकीर्तिकृतवासःसर्वदापरिवर्जयेत् । काशीखंडे
खानोत्तरं. नीलीरक्तंतुयद्वस्त्रंदरतस्तद्विवर्जयेत् । स्त्रीणांक्रीडार्थसंयोगेशयनीयेनदुष्यति । अंगिरा:-मृतेभर्तरियानारीनीलीवनप्रधारयेत् । मातुनर कंयातिसानारीतदनंतरम् । चंद्रोदयेस्कांदे-स्वानंदानंजपोहोमःस्वाध्यायःपितृतर्पणम् । वृथातस्यमहायज्ञानीलीवासोबिभर्तियः । टोडरा नंदेभविष्य-नीलीरक्तंयदावखंविप्रस्त्वंगेषुधारयेत् । अहोरात्रोषितोभूत्वापंचगव्येनशुद्धयति । मिताक्षरायांमार्कडेय:-रोमकूपै यंदागच्छेद्रजोनील्यास्तुकस्यचित् । त्रिवर्णेषुचसामान्यात्तप्तकृच्छ्रेविशोधनम् । नीलीदोषःकार्पासेएव । ऊर्णायांपट्टवस्त्रेवानीलीरागोनदुष्यती तितत्रैवोक्तेः । नारायणदासनिबंधेभृगुः-स्त्रीधृताशयनेनीलीब्राह्मणस्यनदुष्यति । नृपस्यवृद्धौवैश्यस्यपर्वण्येवविधारणमिति । शाता तपः-प्रागग्रमुदगग्रंवाधौतंवस्त्रप्रसारयेत् । पश्चिमाग्रंदक्षिणाग्रंपुनःप्रक्षालनाच्छुचि । योगयाज्ञवल्क्यः अभावेधौतवस्त्रस्यशाणक्षौ माजिनानिच । कुतपंयोगपट्टेवाद्विवासायेनवाभवेत् । क्षौममतसीसूत्रकृतम् । कुतपोनेपालकंबलः । धौतेतिविशेषणपदाच्छाणादीनिप्रक्षा |लितान्यपिगृह्णीयात् । द्विवासेतिपदोपादानाच्चोत्तरीयत्वेनैवशाणादीनांग्रहणं नतुपरिधानीयत्वेनेत्युक्तमपरार्के । अन्येतु-परिधेयंस दावासःकार्पासंसदशंसितम् । क्षौमवाकुतपंवापिनकौशेयंकदाचनेतिजातूकोक्तेःक्षौमाजिनयोःपरिधानीयत्वमप्याहुः । यसुश्राद्धहे माद्रौबौधायनः-क्षौमाणिवासांसितेषामलाभेकार्पासिकान्यौर्णकानिभवंतीति तच्छ्राद्धेदेयवस्त्रपरम् । स्मृत्यर्थसारे-केशनिर्मितवस्त्रधरणे उपवासइति । व्यासः-नोचरीयमधःकुर्यान्नोलनाधस्तनांबरम् । नांतर्वासोविधायान्यद्वसीतवसनंबुधः ॥ ॥ उत्तरीयमाहजातू
RI॥३३॥ कर्ण्यः-सग्रंथिपरिमंडलमुत्तरीयंकुर्याद्वस्त्रोत्तरीयात्वेकांगुलंब्यंगुलंव्यंगुलंचतुरंगुलंवासूत्रैरेवकृतंपरिमंडलमुत्तरीयंकुर्यादिति । अंतर्वास
प्रयोगपारिजातेसंग्रहे-षोडशद्वादशाष्टाभिरंगुलैर्विस्तृतंचयत् । आयतंव्याममात्रंचतदंतर्वासईरितम् । उत्तरीयांतर्वाससोरभेदइति |
302030289 820200
For Private And Personal