________________
Shri Maberin Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsaran yanmandir
कपिलश्चासुरिश्चैववोढु-पंचशिखम्तथा । सर्वतेतृप्तिमायांतुमद्दत्तेनांबुनासदा । मरीचिमत्र्यंगिरसौपुलस्त्यंपुलहंक्रतुम् । प्राचेतसंवसिष्ठंचभृगुं नारदमेवच । देवान्ब्रह्मऋषींश्चैवतर्पयेदक्षतोदकैः । तत्रैवपैठीनसिः-गौतमोथभरद्वाजोविश्वामित्रश्चतापसः । जमदग्निर्वसिष्ठश्चकश्यपो त्रिस्तथोत्तमः । स्वारोचिपोरैवतश्चमहातेजाश्चचाक्षुषः । वैवस्वतस्तथातर्फाइति । चंद्रिकायाम्-अथकांडऋषीनेतानुदकांजलिभिःशुचिः । अव्यग्रस्तर्पयेन्नित्यमंत्रैःपर्वाष्टमीषुच । कांडानितिवेदस्य । याजुषपरमितिमाधवः । हेमाद्रौभविष्ये-अथसव्यंततःकृत्वासव्यंजानुचभू तले । अग्निष्वात्ताबर्हिषदोहविष्मंतस्तथोष्मपाः । सुकालिनस्तथा भौमाआज्यपाःसोमपास्तथा। तर्पयेद्वैपितॄन्भक्त्यासतिलोदकचंदनैः । चंद्रो दयेवृद्धपराशरः-गायत्रींशक्तितोजप्त्वातर्पयेदेवताःपितॄन् । ब्रह्मेशकेशवात्पूर्वप्रजापतिमथश्रुतीः । छंदोयज्ञानृषीन्सिद्धानाचार्यास्तनया नपि । गंधर्ववत्सरतूंश्चमासपक्षदिनानितु । देवान्देवानुगांश्चैवनागान्नागकुलानिच । सरितःसागरांस्तीर्थान्पर्वतान्कुलपर्वतान् । किन्नरान्खे
चरान्यक्षान्मनुष्यानथतर्पयेत् । वनस्पतीनोषधीश्वभूतग्रामंचतुर्विधम् । ब्रह्मादयोमयाहूताःसमागत्याददंत्वपः । अनृणंमांप्रकुर्वतुप्रसीदंतुम SIमोपरि । स्मृतपूर्वाग्रदर्भेषुसाग्रेषुसकुशेषुच । प्रादेशिकेषुशुद्धेषुब्रह्मादिभ्योबुसेचयेत् । उदीरतामंगिरसआयतुवोर्जमित्यपि । पितृभ्यश्चस्ववा
यिभ्योयेचेहपितरस्तथा । अग्निष्वात्तोपहूताश्चतथाबर्हिषदोपिच । येनःपूर्वेपितरश्चसोमपान्समुदीरयेत् । आवाह्यचपितॄनेतैरपसव्योपवीतिना । दक्षिणाभिमुखोद्वाभ्यांकराभ्यामंबुसेचयेत् । रुक्मरूप्यतिलैस्ताम्रदर्भमंत्रैःक्षिपेत्पयः । वसून्रुद्रांस्तथादित्यान्नमस्कारसमन्वितान् । ध्रुवोध्वरश्च सोमश्चआपश्चैवानिलोनलः । प्रत्यूपश्चप्रभासश्ववसवोष्टौप्रकीर्तिताः । अजैकपादहिर्बुध्योविरूपाक्षोथरैवतः । हरश्चबहुरूपश्चत्र्यंबकश्चसुरे श्वरः । सावित्रश्चजयंतश्चपिनाकीचापराजितः । इंद्रोधाताभगःपूषामित्रोथवरुणोर्यमा । अंशुर्विवस्वांस्त्वष्टाचसविताविष्णुरेवच । कव्यवाड नलःसोमोयमश्चैवतथार्यमा । अग्निष्वात्ताःसोमपाश्चतथाबर्हिषदोपिच । यमश्चधर्मराजश्चमृत्युश्चैवतथांतकः । वैवस्वतश्चकालश्वसर्वभूतक्षय
-
For Private And Personal