________________
Shri Mam
Aradhana Kendra
www.kobatirth.org
Acharya Shri KailashsaNI Syanmandir
आचारनं कारेणतर्पयेदितिवसिष्ठस्मृतिविरोधात् । पित्रादीनांमंत्रैस्तर्पणमात्रादीनांना तिहेमाद्रिश्चंद्रिकाच । वैदिकमंत्रैर्देवानावाद्यनाम्नातर्पयेत ।
पितृन्मंत्रैरावाद्यमंत्रैस्तर्पयेदितिकल्पतरुरत्नाकरवाचस्पत्यादयः । आचारचंद्रोदयेप्येवम् ॥ ॥६७॥
नामाज्ञानेबौधायन:-पृथिवीपत्पितावाच्यस्तत्पिताचांतरिक्षसत् । अभिधानापरिज्ञानेदिविषत्प्रपितामहः । इदंचापस्तंबादिपरंम् ।।। आश्वलायनानांतुतन्नेत्यादि । यदिनामनविद्यात्तत्पितामहप्रपितामहेतिब्यादितितत्सूत्रात् । बौधायनः-शर्मातंब्राह्मणस्योक्तंवर्मातक्षत्रि यस्यतु । गुप्तांतंचैववैश्यस्यदासांतंशूद्रजन्मनः । मनुः–वैश्यस्यधनसंयुक्तंशूद्रस्यप्रेष्यसंयुतम् । स्त्रीणांलक्ष्मीदामितिदांतनाम । दांतनाम शास्त्रीणामिति चंद्रोदयेगोभिलोक्तेः। चंद्रिकायांतुदायीशब्दांतमुक्तंदेवीशब्दांतवा । गोत्रंमातानामदेवीतृप्यत्वेवंस्वधोचरन्नितिवाराहा
दितिदिवोदासः। शूद्रस्यकाश्यपगोत्रं गोत्रनाशेतुकाश्यपइतिव्याघ्रपादोक्तेः, तस्मादाहुःसर्वाःप्रजाःकाश्यप्यइतिश्रुतेश्चेतिहेमाद्रिः। IS गोत्राज्ञानेप्येवम् । गोत्रस्यत्वपरिज्ञानेकाश्यपंगोत्रमुच्यतइतिचंद्रिकायांप्रयोगपारिजातेचस्मृत्यंतरात् । कौमुद्यांतुशूद्राणामपि
ब्राह्मणादिवत्परंपराप्रसिद्धंगोत्रंग्राह्यम् । चतुर्णामपिवर्णानांपितॄणांपितृगोत्रतइतिचंद्रिकायांहेमाद्रौबौधायनोक्तेरित्युक्तम् । इदंचद्वि जोढशूद्रोत्पन्नशूद्रपरमितिश्राद्धहेमाद्रिः । सएव-पितृगोत्रंकुमारीणामूढानांभर्तृगोत्रतः । हेमाद्रौवृद्धशातातपः-ब्राह्मादिषुविवा हेषुयातूढाकन्यकाभवेत् । भर्तृगोत्रेणकर्तव्यास्तस्याःपिंडोदकक्रियाः । आसुरादिषुचान्येषुपितृगोत्रेणधर्मवित्। ब्राह्मादिष्वपिपितृभर्तृगोत्रयोर्वि कल्पेपिवंशपरंपरायाताचारेणव्यवस्था । येनास्यपितरोयाताइत्यादिवचनादितिविज्ञानेश्वरः॥ . | अथताः । हेमाद्रौमात्स्ये-देवासुरास्तथानागागंधर्वाप्सरसोऽसुराः । क्रूराःसर्पाःसुपर्णाश्चतरवोज़ुभकाःखगाः । वाद्याधाराजला धारास्तथैवाकाशगामिनः । निराधाराश्चयेजीवाःपापकर्मरताश्चये । कृतोपवीतीकृत्वैवनिवीतीचभवेत्ततः । सनकश्वसनंदश्चतृतीयश्चसनातनः ।
For Private And Personal